ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [88]   Pañcahi   bhikkhave   dhammehi   samannāgato   thero  bhikkhu
@Footnote: 1 Yu. abhicetasikānaṃ.

--------------------------------------------------------------------------------------------- page130.

Bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ katamehi pañcahi thero hoti rattaññū cirapabbajito ñāto hoti yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ bahussuto hoti sutadharo sutasannicayo .pe. diṭṭhiyā suppaṭividdhā micchādiṭṭhiko hoti viparītadassano so bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti thero bhikkhu rattaññū cirapabbajito itipissa diṭṭhānugatiṃ āpajjanti ñāto thero bhikkhu yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro itipissa diṭṭhānugatiṃ āpajjanti lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ itipissa diṭṭhānugatiṃ āpajjanti bahussuto thero bhikkhu sutadharo sutasannicayo itipissa diṭṭhānugatiṃ āpajjanti imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. {88.1} Pañcahi bhikkhave dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ katamehi pañcahi thero hoti rattaññū cirapabbajito ñāto hoti yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ

--------------------------------------------------------------------------------------------- page131.

Bahussuto hoti sutadharo sutasannicayo .pe. diṭṭhiyā suppaṭividdhā sammādiṭṭhiko hoti aviparītadassano so bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti thero bhikkhu rattaññū cirapabbajito itipissa diṭṭhānugatiṃ āpajjanti ñāto thero bhikkhu yasassī sagahaṭṭhapabbajitānaṃ bahujanaparivāro itipissa diṭṭhānugatiṃ āpajjanti lābhī thero bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ itipissa diṭṭhānugatiṃ āpajjanti bahussuto thero bhikkhu sutadharo sutasannicayo itipissa diṭṭhānugatiṃ āpajjanti imehi kho bhikkhave pañcahi dhammehi samannāgato thero bhikkhu bahujanahitāya paṭipanno hoti bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti.


             The Pali Tipitaka in Roman Character Volume 22 page 129-131. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2730&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2730&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=88&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=88              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=958              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=958              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]