ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [80]   Pañcimāni   bhikkhave  anāgatabhayāni  etarahi  asamuppannāni
āyatiṃ    samuppajjissanti    tāni    vo   paṭibujjhitabbāni   paṭibujjhitvā
ca   tesaṃ   pahānāya   vāyamitabbaṃ   katamāni   pañca  bhavissanti  bhikkhave
bhikkhū   anāgatamaddhānaṃ   cīvare  kalyāṇakāmā  te  cīvare  kalyāṇakāmā
samānā     riñcissanti     paṃsukūlikattaṃ    riñcissanti    araññavanapatthāni
pantāni    senāsanāni    gāmanigamarājadhānīsu   1-   osaritvā   vāsaṃ
kappissanti    2-    cīvarahetu    ca   anekavihitaṃ   anesanaṃ   appaṭirūpaṃ
āpajjissanti     idaṃ     bhikkhave     paṭhamaṃ     anāgatabhayaṃ    etarahi
asamuppannaṃ     āyatiṃ     samuppajjissati     taṃ     vo    paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.1}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
piṇḍapāte    kalyāṇakāmā   te   piṇḍapāte   kalyāṇakāmā   samānā
riñcissanti       piṇḍapātikattaṃ       riñcissanti       araññavanapatthāni
pantāni    senāsanāni    gāmanigamarājadhānīsu   1-   osaritvā   vāsaṃ
kappissanti   2-   jivhaggena  rasaggāni  pariyesamānā  piṇḍapātahetu  ca
anekavihitaṃ   anesanaṃ   appaṭirūpaṃ   āpajjissanti   idaṃ   bhikkhave   dutiyaṃ
anāgatabhayaṃ      etarahi      asamuppannaṃ      āyatiṃ     samuppajjissati
@Footnote: 1 Yu. gāmanigamarājadhāniṃ. ito paraṃ īdisameva .  2 Ma. Yu. kappessanti. ito paraṃ
@īdisameva.

--------------------------------------------------------------------------------------------- page125.

Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.2} Puna caparaṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ senāsane kalyāṇakāmā te senāsane kalyāṇakāmā samānā riñcissanti āraññakattaṃ 1- riñcissanti araññavanapatthāni pantāni senāsanāni gāmanigamarājadhānīsu osaritvā vāsaṃ kappissanti senāsanahetu ca anekavihitaṃ anesanaṃ appaṭirūpaṃ āpajjissanti idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.3} Puna caparaṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ bhikkhunīsikkhamānāsamaṇuddesehi saṃsaṭṭhā viharissanti bhikkhunīsikkhamānāsamaṇuddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ anabhiratā vā brahmacariyaṃ carissanti aññataraṃ vā saṅkiliṭṭhaṃ āpattiṃ āpajjissanti sikkhaṃ vā paccakkhāya hīnāyāvattissanti idaṃ bhikkhave catutthaṃ anāgatabhayaṃ etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.4} Puna caparaṃ bhikkhave bhavissanti bhikkhū anāgatamaddhānaṃ ārāmikasamaṇuddesehi saṃsaṭṭhā viharissanti ārāmikasamaṇuddesehi saṃsagge kho pana bhikkhave sati etaṃ pāṭikaṅkhaṃ anekavihitaṃ sannidhikārakaparibhogaṃ 2- anuyuttā viharissanti oḷārikaṃpi nimittaṃ karissanti paṭhaviyāpi haritaggepi idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ @Footnote: 1 Ma. Yu. rukkhamūlikattaṃ . 2 Ma. sannidhikāraparibhogaṃ.

--------------------------------------------------------------------------------------------- page126.

Etarahi asamuppannaṃ āyatiṃ samuppajjissati taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ. {80.5} Imāni kho bhikkhave pañca anāgatabhayāni etarahi asamuppannāni āyatiṃ samuppajjissanti tāni vo paṭibujjhitabbāni paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti. Yodhājīvavaggo tatiyo. Tassuddānaṃ duve cetovimuttī 1- ca dve ca dhammavihārino yodhājīvā ca dve vuttā cattāro ca anāgatāti. -----------


             The Pali Tipitaka in Roman Character Volume 22 page 124-126. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2608&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2608&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=80&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=80              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=918              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=918              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]