ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [80]   Pañcimāni   bhikkhave  anāgatabhayāni  etarahi  asamuppannāni
āyatiṃ    samuppajjissanti    tāni    vo   paṭibujjhitabbāni   paṭibujjhitvā
ca   tesaṃ   pahānāya   vāyamitabbaṃ   katamāni   pañca  bhavissanti  bhikkhave
bhikkhū   anāgatamaddhānaṃ   cīvare  kalyāṇakāmā  te  cīvare  kalyāṇakāmā
samānā     riñcissanti     paṃsukūlikattaṃ    riñcissanti    araññavanapatthāni
pantāni    senāsanāni    gāmanigamarājadhānīsu   1-   osaritvā   vāsaṃ
kappissanti    2-    cīvarahetu    ca   anekavihitaṃ   anesanaṃ   appaṭirūpaṃ
āpajjissanti     idaṃ     bhikkhave     paṭhamaṃ     anāgatabhayaṃ    etarahi
asamuppannaṃ     āyatiṃ     samuppajjissati     taṃ     vo    paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.1}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
piṇḍapāte    kalyāṇakāmā   te   piṇḍapāte   kalyāṇakāmā   samānā
riñcissanti       piṇḍapātikattaṃ       riñcissanti       araññavanapatthāni
pantāni    senāsanāni    gāmanigamarājadhānīsu   1-   osaritvā   vāsaṃ
kappissanti   2-   jivhaggena  rasaggāni  pariyesamānā  piṇḍapātahetu  ca
anekavihitaṃ   anesanaṃ   appaṭirūpaṃ   āpajjissanti   idaṃ   bhikkhave   dutiyaṃ
anāgatabhayaṃ      etarahi      asamuppannaṃ      āyatiṃ     samuppajjissati
@Footnote: 1 Yu. gāmanigamarājadhāniṃ. ito paraṃ īdisameva .  2 Ma. Yu. kappessanti. ito paraṃ
@īdisameva.
Taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.2}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
senāsane    kalyāṇakāmā   te   senāsane   kalyāṇakāmā   samānā
riñcissanti   āraññakattaṃ   1-   riñcissanti   araññavanapatthāni   pantāni
senāsanāni     gāmanigamarājadhānīsu    osaritvā    vāsaṃ    kappissanti
senāsanahetu    ca    anekavihitaṃ    anesanaṃ   appaṭirūpaṃ   āpajjissanti
idaṃ    bhikkhave    tatiyaṃ    anāgatabhayaṃ    etarahi   asamuppannaṃ   āyatiṃ
samuppajjissati    taṃ    vo    paṭibujjhitabbaṃ    paṭibujjhitvā    ca   tassa
pahānāya vāyamitabbaṃ.
     {80.3}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
bhikkhunīsikkhamānāsamaṇuddesehi            saṃsaṭṭhā           viharissanti
bhikkhunīsikkhamānāsamaṇuddesehi    saṃsagge    kho    pana    bhikkhave   sati
etaṃ   pāṭikaṅkhaṃ   anabhiratā   vā   brahmacariyaṃ  carissanti  aññataraṃ  vā
saṅkiliṭṭhaṃ     āpattiṃ     āpajjissanti     sikkhaṃ    vā    paccakkhāya
hīnāyāvattissanti    idaṃ    bhikkhave    catutthaṃ    anāgatabhayaṃ    etarahi
asamuppannaṃ     āyatiṃ     samuppajjissati     taṃ     vo    paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.4}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
ārāmikasamaṇuddesehi     saṃsaṭṭhā    viharissanti    ārāmikasamaṇuddesehi
saṃsagge    kho    pana   bhikkhave   sati   etaṃ   pāṭikaṅkhaṃ   anekavihitaṃ
sannidhikārakaparibhogaṃ    2-   anuyuttā   viharissanti   oḷārikaṃpi   nimittaṃ
karissanti   paṭhaviyāpi   haritaggepi   idaṃ   bhikkhave   pañcamaṃ   anāgatabhayaṃ
@Footnote: 1 Ma. Yu. rukkhamūlikattaṃ .  2 Ma. sannidhikāraparibhogaṃ.
Etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo   paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {80.5}   Imāni   kho   bhikkhave   pañca  anāgatabhayāni  etarahi
asamuppannāni    āyatiṃ    samuppajjissanti   tāni   vo   paṭibujjhitabbāni
paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti.
                    Yodhājīvavaggo tatiyo.
                        Tassuddānaṃ
        duve cetovimuttī 1- ca        dve ca dhammavihārino
        yodhājīvā ca dve vuttā     cattāro ca anāgatāti.
                      -----------



             The Pali Tipitaka in Roman Character Volume 22 page 124-126. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2608              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2608              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=80&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=80              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=918              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=918              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]