ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [79]   Pañcimāni   bhikkhave  anāgatabhayāni  etarahi  asamuppannāni
āyatiṃ    samuppajjissanti    tāni    vo   paṭibujjhitabbāni   paṭibujjhitvā
ca   tesaṃ   pahānāya   vāyamitabbaṃ   katamāni   pañca  bhavissanti  bhikkhave
bhikkhū    anāgatamaddhānaṃ    abhāvitakāyā    abhāvitasīlā    abhāvitacittā
abhāvitapaññā   te   abhāvitakāyā   samānā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā    aññe    upasampādessanti    tepi    na   sakkhissanti
vinetuṃ   adhisīle   adhicitte   adhipaññāya  tepi  bhavissanti  abhāvitakāyā
abhāvitasīlā   abhāvitacittā   abhāvitapaññā   te  abhāvitakāyā  samānā
abhāvitasīlā    abhāvitacittā   abhāvitapaññā   aññe   upasampādessanti
tepi   na   sakkhissanti   vinetuṃ   adhisīle   adhicitte  adhipaññāya  tepi
bhavissanti    abhāvitakāyā    abhāvitasīlā   abhāvitacittā   abhāvitapaññā
iti    kho    bhikkhave    dhammasandosā    vinayasandoso   vinayasandosā
dhammasandoso   idaṃ   bhikkhave   paṭhamaṃ   anāgatabhayaṃ   etarahi  asamuppannaṃ
āyatiṃ    samuppajjissati    taṃ    vo    paṭibujjhitabbaṃ   paṭibujjhitvā   ca
tassa pahānāya vāyamitabbaṃ.
     {79.1}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
aññesaṃ  nissayaṃ  dassanti  tepi  na  sakkhissanti  vinetuṃ  adhisīle adhicitte
Adhipaññāya   tepi   bhavissanti   abhāvitakāyā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā   te   abhāvitakāyā   samānā  abhāvitasīlā  abhāvitacittā
abhāvitapaññā   aññesaṃ   nissayaṃ   dassanti  tepi  na  sakkhissanti  vinetuṃ
adhisīle    adhicitte    adhipaññāya    tepi    bhavissanti   abhāvitakāyā
abhāvitasīlā    abhāvitacittā    abhāvitapaññā    iti    kho    bhikkhave
dhammasandosā     vinayasandoso    vinayasandosā    dhammasandoso    idaṃ
bhikkhave   dutiyaṃ   anāgatabhayaṃ   etarahi  asamuppannaṃ  āyatiṃ  samuppajjissati
taṃ vo paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.2}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
abhidhammakathaṃ    vedallakathaṃ   kathentā   kaṇhaṃ   dhammaṃ   okkamamānā   na
bujjhissanti     iti    kho    bhikkhave    dhammasandosā    vinayasandoso
vinayasandosā    dhammasandoso    idaṃ    bhikkhave    tatiyaṃ    anāgatabhayaṃ
etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo   paṭibujjhitabbaṃ
paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.3}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā       abhāvitasīlā       abhāvitacittā      abhāvitapaññā
te      abhāvitakāyā      samānā     abhāvitasīlā     abhāvitacittā
abhāvitapaññā     ye    te    suttantā    tathāgatabhāsitā    gambhīrā
gambhīratthā         lokuttarā         suññatāpaṭisaṃyuttā        tesu
Bhaññamānesu   na   sussūsanti  1-  na  sotaṃ  odahissanti  na  aññācittaṃ
upaṭṭhāpessanti   2-   na   ca  te  dhamme  uggahetabbaṃ  pariyāpuṇitabbaṃ
maññissanti  ye  pana  te  suttantā  kavikatā  3-  kāveyyā cittakkharā
cittabyañjanā  bāhirakā  sāvakabhāsitā  tesu  bhaññamānesu  sussūsanti  1-
sotaṃ   odahissanti   aññācittaṃ   upaṭṭhāpessanti  2-  te  ca  dhamme
uggahetabbaṃ   pariyāpuṇitabbaṃ  maññissanti  iti  kho  bhikkhave  dhammasandosā
vinayasandoso    vinayasandosā    dhammasandoso   idaṃ   bhikkhave   catutthaṃ
anāgatabhayaṃ    etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo
paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.4}   Puna   caparaṃ   bhikkhave  bhavissanti  bhikkhū  anāgatamaddhānaṃ
abhāvitakāyā     abhāvitasīlā     abhāvitacittā    abhāvitapaññā    te
abhāvitakāyā    samānā    abhāvitasīlā    abhāvitacittā   abhāvitapaññā
therā  bhikkhū  bāhullikā  4-  bhavissanti  sāthalikā  okkamane pubbaṅgamā
paviveke   nikkhittadhurā   na   viriyaṃ   ārabhissanti   appattassa  pattiyā
anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya  tesaṃ  pacchimā  janatā
diṭṭhānugatiṃ   āpajjissati   sāpi   bhavissati   bāhullikā   4-  sāthalikā
okkamane   pubbaṅgamā   paviveke   nikkhittadhurā   na  viriyaṃ  ārabhissati
appattassa      pattiyā      anadhigatassa     adhigamāya     asacchikatassa
sacchikiriyāya    iti    kho    bhikkhave    dhammasandosā    vinayasandoso
vinayasandosā       dhammasandoso       idaṃ      bhikkhave      pañcamaṃ
@Footnote: 1 Ma. na sussūsissanti. Yu. na sussusissanti .  2 Ma. Yu. upaṭṭhapessanti.
@3 Ma. kavitā .  4 Po. Ma. Yu. bāhulikā.
Anāgatabhayaṃ    etarahi    asamuppannaṃ   āyatiṃ   samuppajjissati   taṃ   vo
paṭibujjhitabbaṃ paṭibujjhitvā ca tassa pahānāya vāyamitabbaṃ.
     {79.5}   Imāni   kho   bhikkhave   pañca  anāgatabhayāni  etarahi
asamuppannāni    āyatiṃ    samuppajjissanti   tāni   vo   paṭibujjhitabbāni
paṭibujjhitvā ca tesaṃ pahānāya vāyamitabbanti.



             The Pali Tipitaka in Roman Character Volume 22 page 121-124. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2541              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2541              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=79&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=901              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=901              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]