ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [78]   Pañcimāni  bhikkhave  anāgatabhayāni  sampassamānena  alameva
bhikkhunā    appamattena    ātāpinā   pahitattena   viharituṃ   appattassa
pattiyā    anadhigatassa   adhigamāya   asacchikatassa   sacchikiriyāya   katamāni
pañca  idha  bhikkhave  bhikkhu  iti  paṭisañcikkhati  ahaṃ kho etarahi daharo yuvā
susū   1-  kāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena  vayasā
hoti  kho  pana  so  samayo  yaṃ  imaṃ  kāyaṃ  jarā  phusati jiṇṇena kho pana
jarāya   abhibhūtena   na   sukaraṃ   buddhānaṃ  sāsanaṃ  manasikātuṃ  na  sukarāni
@Footnote: 1 Ma. Yu. susu.

--------------------------------------------------------------------------------------------- page118.

Araññavanapatthāni pantāni senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo handāhaṃ paṭikacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya yenāhaṃ dhammena samannāgato jiṇṇakopi phāsuṃ 1- viharissāmīti idaṃ bhikkhave paṭhamaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. {78.1} Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati ahaṃ kho etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya hoti kho pana so samayo yaṃ imaṃ kāyaṃ byādhi phusati byādhitena kho pana byādhinā 2- abhibhūtena na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo handāhaṃ paṭikacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya yenāhaṃ dhammena samannāgato byādhitopi phāsuṃ viharissāmīti idaṃ bhikkhave dutiyaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. {78.2} Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati etarahi kho [3]- susassaṃ @Footnote: 1 Yu. phāsu. sabbattha īdisameva . 2 Yu. vyābādhābhibhūtena . 3 Ma. Yu. subhikkhaṃ.

--------------------------------------------------------------------------------------------- page119.

Sulabhapiṇḍaṃ sukaraṃ uñchena paggahena yāpetuṃ hoti kho pana so samayo yaṃ dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ na sukaraṃ uñchena paggahena yāpetuṃ dubbhikkhe kho pana manussā yena subhikkhaṃ tena saṅkamanti tattha saṅgaṇikavihāro hoti ākiṇṇavihāro saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo handāhaṃ paṭikacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya yenāhaṃ dhammena samannāgato dubbhikkhepi phāsuṃ viharissāmīti idaṃ bhikkhave tatiyaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. {78.3} Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati etarahi kho manussā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti hoti kho pana so samayo yaṃ bhayaṃ hoti aṭṭavīsaṅkopo cakkasamārūḷhā jānapadā pariyāyanti bhaye kho pana sati manussā yena khemaṃ tena saṅkamanti tattha saṅgaṇikavihāro hoti ākiṇṇavihāro saṅgaṇikavihāre kho pana sati ākiṇṇavihāre na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ na sukarāni araññavanapatthāni pantāni

--------------------------------------------------------------------------------------------- page120.

Senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo handāhaṃ paṭikacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya yenāhaṃ dhammena samannāgato bhayepi phāsuṃ viharissāmīti idaṃ bhikkhave catutthaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. {78.4} Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati etarahi kho saṅgho samaggo sammodamāno avivadamāno ekuddeso phāsuṃ viharati hoti kho pana so samayo yaṃ saṅgho bhijjati saṅghe kho pana bhinne na sukaraṃ buddhānaṃ sāsanaṃ manasikātuṃ na sukarāni araññavanapatthāni pantāni senāsanāni paṭisevituṃ purā maṃ so dhammo āgacchati aniṭṭho akanto amanāpo handāhaṃ paṭikacceva viriyaṃ ārabhāmi appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya yenāhaṃ dhammena samannāgato bhinnepi saṅghe phāsuṃ viharissāmīti idaṃ bhikkhave pañcamaṃ anāgatabhayaṃ sampassamānena alameva bhikkhunā appamattena ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya . imāni kho bhikkhave pañca anāgatabhayāni sampassamānena alameva bhikkhunā appamattena

--------------------------------------------------------------------------------------------- page121.

Ātāpinā pahitattena viharituṃ appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.


             The Pali Tipitaka in Roman Character Volume 22 page 117-121. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2471&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2471&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=78&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=78              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=896              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=896              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]