ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [77]   Pañcimāni  bhikkhave  anāgatabhayāni  sampassamānena  alameva
āraññakena    bhikkhunā   appamattena   ātāpinā   pahitattena   viharituṃ
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
katamāni  pañca  idha  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati ahaṃ kho
etarahi   ekako  araññe  viharāmi  ekakaṃ  kho  pana  araññe  viharantaṃ
ahi vā maṃ ḍaṃseyya 1- vicchikā 2- vā maṃ ḍaṃseyya satapadī vā maṃ ḍaṃseyya 1-
tena  me  assa  kālakiriyā  so mamassa antarāyo handāhaṃ viriyaṃ ārabhāmi
appattassa   pattiyā   anadhigatassa  adhigamāya  asacchikatassa  sacchikiriyāyāti
idaṃ   bhikkhave   paṭhamaṃ   anāgatabhayaṃ  sampassamānena  alameva  āraññakena
bhikkhunā    appamattena    ātāpinā   pahitattena   viharituṃ   appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.1}  Puna  caparaṃ  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  etarahi  ekako  araññe  viharāmi  ekako kho panāhaṃ araññe
viharanto  upakkhaletvā  vā  papateyyaṃ  bhattaṃ  vā me bhuttaṃ byāpajjeyya
pittaṃ  vā  me  kuppeyya  semhaṃ vā me kuppeyya satthakā vā me vātā
kuppeyyuṃ   te  me  assa  kālakiriyā  so  mamassa  antarāyo  handāhaṃ
viriyaṃ     ārabhāmi    appattassa    pattiyā    anadhigatassa    adhigamāya
@Footnote: 1 Yu. ḍaseyya .  2 Ma. Yu. vicchiko.
Asacchikatassa    sacchikiriyāyāti    idaṃ    bhikkhave    dutiyaṃ    anāgatabhayaṃ
sampassamānena     alameva     āraññakena     bhikkhunā    appamattena
ātāpinā    pahitattena    viharituṃ    appattassa   pattiyā   anadhigatassa
adhigamāya asacchikatassa sacchikiriyāya.
     {77.2}  Puna  caparaṃ  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  etarahi  ekako  araññe  viharāmi  ekako kho panāhaṃ araññe
viharanto  vālehi  samāgaccheyyaṃ  sīhena  vā  byagghena  vā  dīpinā vā
acchena  vā  taracchena  vā  te  maṃ  jīvitā  voropeyyuṃ tena me assa
kālakiriyā  so  mamassa  antarāyo  handāhaṃ  viriyaṃ  ārabhāmi  appattassa
pattiyā  anadhigatassa  adhigamāya  asacchikatassa  sacchikiriyāyāti  idaṃ  bhikkhave
tatiyaṃ    anāgatabhayaṃ    sampassamānena   alameva   āraññakena   bhikkhunā
appamattena    ātāpinā    pahitattena   viharituṃ   appattassa   pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.3}    Puna    caparaṃ    bhikkhave    āraññako   bhikkhu   iti
paṭisañcikkhati   ahaṃ   kho   etarahi   ekako  araññe  viharāmi  ekako
kho  panāhaṃ  araññe  viharanto  māṇavehi  samāgaccheyyaṃ  katakammehi  vā
akatakammehi  vā  te  maṃ  jīvitā  voropeyyuṃ  tena me assa kālakiriyā
so   mamassa   antarāyo  handāhaṃ  viriyaṃ  ārabhāmi  appattassa  pattiyā
anadhigatassa    adhigamāya    asacchikatassa   sacchikiriyāyāti   idaṃ   bhikkhave
catutthaṃ    anāgatabhayaṃ   sampassamānena   alameva   āraññakena   bhikkhunā
appamattena    ātāpinā    pahitattena   viharituṃ   appattassa   pattiyā
Anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.4}  Puna  caparaṃ  bhikkhave  āraññako  bhikkhu  iti  paṭisañcikkhati
ahaṃ  kho  etarahi  ekako  araññe  viharāmi  santi kho panāraññe vālā
amanussā  te  maṃ  jīvitā voropeyyuṃ tena me assa kālakiriyā so mamassa
antarāyo   handāhaṃ   viriyaṃ   ārabhāmi  appattassa  pattiyā  anadhigatassa
adhigamāya    asacchikatassa    sacchikiriyāyāti    idaṃ    bhikkhave    pañcamaṃ
anāgatabhayaṃ     sampassamānena     alameva     āraññakena     bhikkhunā
appamattena      ātāpinā      pahitattena     viharituṃ     appattassa
pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya.
     {77.5}  Imāni  kho  bhikkhave  pañca  anāgatabhayāni sampassamānena
alameva   āraññakena   bhikkhunā   appamattena   ātāpinā   pahitattena
viharituṃ    appattassa    pattiyā    anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 115-117. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2419              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2419              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=77&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=77              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=884              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=884              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]