ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [72]  Pañcime  bhikkhave  dhammā  bhāvitā bahulīkatā cetovimuttiphalā
ca     honti     cetovimuttiphalānisaṃsā    ca    paññāvimuttiphalā    ca
honti    paññāvimuttiphalānisaṃsā    ca    katame    pañca    aniccasaññā
anicce   dukkhasaññā   dukkhe   anattasaññā   pahānasaññā   virāgasaññā
ime   kho   bhikkhave  pañca  dhammā  bhāvitā  bahulīkatā  cetovimuttiphalā
ca   honti   cetovimuttiphalānisaṃsā   ca   paññāvimuttiphalā   ca   honti
paññāvimuttiphalānisaṃsā   ca   yato   kho   bhikkhave   bhikkhu  cetovimutto
ca    honti    paññāvimutto    ca    ayaṃ    vuccati   bhikkhave   bhikkhu
ukkhittapaligho    itipi    saṃkiṇṇaparikkho    itipi    abbuḷhesiko   itipi
niraggaḷo itipi ariyo pannaddhajo pannabhāro visaṃyutto itipi.
     {72.1}  Kathañca  bhikkhave  bhikkhu  ukkhittapaligho  hoti  idha bhikkhave
bhikkhuno  avijjā  pahīnā  hoti  ucchinnamūlā  tālāvatthukatā anabhāvaṃ gatā
āyatiṃ anuppādadhammā evaṃ kho bhikkhave bhikkhu ukkhittapaligho hoti.
     {72.2} Kathañca bhikkhave bhikkhu saṃkiṇṇaparikkho hoti idha bhikkhave bhikkhuno
ponobbhaviko   jātisaṃsāro   pahīno   hoti  ucchinnamūlo  tālāvatthukato
anabhāvaṃ  gato  āyatiṃ  anuppādadhammo evaṃ kho bhikkhave bhikkhu saṃkiṇṇaparikkho

--------------------------------------------------------------------------------------------- page98.

Hoti. {72.3} Kathañca bhikkhave bhikkhu abbuḷhesiko hoti idha bhikkhave bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā evaṃ kho bhikkhave bhikkhu abbuḷhesiko hoti. {72.4} Kathañca bhikkhave bhikkhu niraggaḷo hoti idha bhikkhave bhikkhuno pañcorambhāgiyāni saññojanāni pahīnāni honti ucchinnamūlāni tālāvatthukatāni anabhāvaṃ gatāni āyatiṃ anuppādadhammāni evaṃ kho bhikkhave bhikkhu niraggaḷo hoti. {72.5} Kathañca bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hoti idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃ anuppādadhammo evaṃ kho bhikkhave bhikkhu ariyo pannaddhajo pannabhāro visaṃyutto hotīti.


             The Pali Tipitaka in Roman Character Volume 22 page 97-98. https://84000.org/tipitaka/read/roman_read.php?B=22&A=2039&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=2039&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=72&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=72              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=792              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=792              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]