ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [54]   Pañcime   bhikkhave   asamayā   padhānāya   katame   pañca
idha   bhikkhave   bhikkhu  jiṇṇo  hoti  jarāyābhibhūto  ayaṃ  bhikkhave  paṭhamo
asamayo   padhānāya   .   puna   caparaṃ   bhikkhave  bhikkhu  byādhito  hoti
byādhinābhibhūto   ayaṃ  bhikkhave  dutiyo  asamayo  padhānāya  .  puna  caparaṃ
bhikkhave   dubbhikkhaṃ   hoti   dussassaṃ   dullabhapiṇḍaṃ   na   sukaraṃ   uñchena
paggahena  yāpetuṃ  ayaṃ  bhikkhave  tatiyo  asamayo  padhānāya . Puna caparaṃ
bhikkhave  bhayaṃ  hoti  aṭṭavīsaṅkopo  1-  cakkasamārūḷhā  [2]- jānapadā
pariyāyanti   ayaṃ   bhikkhave   catuttho  asamayo  padhānāya  .  puna  caparaṃ
bhikkhave  saṅgho  bhinno  hoti  saṅghe  kho  pana  bhikkhave bhinne aññamaññaṃ
akkosā   ca   honti   aññamaññaṃ   paribhāsā   ca   honti   aññamaññaṃ
parikkhepā   ca   honti   aññamaññaṃ   pariccajā   3-  ca  honti  tattha
appasannā    ceva    nappasīdanti   pasannānañca   ekaccānaṃ   aññathattaṃ
hoti  ayaṃ  bhikkhave  pañcamo  asamayo  padhānāya  .  ime  kho  bhikkhave
pañca asamayā padhānāya 4-.
     {54.1}   Pañcime   bhikkhave   samayā   padhānāya   katame  pañca
idha   bhikkhave  bhikkhu  daharo  hoti  yuvā  susū  5-  kāḷakeso  bhadrena
yobbanena   samannāgato  paṭhamena  vayasā  ayaṃ   bhikkhave  paṭhamo  samayo
padhānāya  .  puna  caparaṃ  bhikkhave  bhikkhu  appābādho  hoti  appātaṅko
samavepākiniyā     gahaṇiyā    samannāgato    nātisītāya    nāccuṇhāya
@Footnote: 1 Yu. aṭṭavīsaṅkhepo .  2 Po. etthantare parikhepāti dissati.
@3 Po. Yu. pariccajanā .  4 Po. Ma. padhānāyāti .  5 Ma. Yu. susu.
Majjhimāya  padhānakkhamāya  ayaṃ  bhikkhave  dutiyo  samayo  padhānāya  .  puna
caparaṃ    bhikkhave   subhikkhaṃ   hoti   susassaṃ   sulabhapiṇḍaṃ   sukaraṃ   uñchena
paggahena  yāpetuṃ  ayaṃ  bhikkhave  tatiyo  samayo  padhānāya  .  puna caparaṃ
bhikkhave   manussā   samaggā   sammodamānā   avivadamānā   khīrodakībhūtā
aññamaññaṃ   piyacakkhūhi   sampassantā   viharanti   ayaṃ   bhikkhave   catuttho
samayo  padhānāya  .  puna  caparaṃ  bhikkhave  saṅgho  samaggo  sammodamāno
avivadamāno  ekuddeso  phāsu  viharati  saṅghe  kho  pana bhikkhave samagge
na   ceva   aññamaññaṃ   akkosā   honti   na  ca  aññamaññaṃ  paribhāsā
honti   na   ca   aññamaññaṃ   parikkhepā   honti   na   ca   aññamaññaṃ
pariccajā   1-   honti   tattha  appasannā  ceva  pasīdanti  pasannānañca
bhiyyobhāvo   hoti   ayaṃ  bhikkhave  pañcamo  samayo  padhānāya  .  ime
kho bhikkhave pañca samayā padhānāyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 75-76. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1560              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1560              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=54&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=54              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=664              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=664              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]