ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [50]   Ekaṃ   samayaṃ   āyasmā   nārado   pātaliputte  viharati
kukkuṭārāme  .  tena  kho  pana  samayena muṇḍassa 1- rañño bhaddā devī
kālakatā   hoti   piyā   manāpā   so   bhaddāya  deviyā  kālakatāya
piyāya   manāpāya   neva   nhāyati   na  vilimpati  na  bhattaṃ  bhuñjati  na
kammantaṃ   payojeti   rattindivaṃ   bhaddāya  deviyā  sarīre  ajjhomucchito
athakho   muṇḍo  rājā  piyakaṃ  sokārakkhaṃ  2-  āmantesi  tenahi  samma
piyaka  bhaddāya  deviyā  sarīraṃ ayasāya 3- teladoṇiyā pakkhipitvā aññissā
ayasāya   doṇiyā  paṭikujjatha  yathā  mayaṃ  bhaddāya  deviyā  sarīraṃ  cirataraṃ
passeyyāmāti   evaṃ   devāti   kho   piyako   sokārakkho   muṇḍassa
rañño   paṭissutvā   4-  bhaddāya  deviyā  sarīraṃ  ayasāya  teladoṇiyā
pakkhipitvā   aññissā   ayasāya   doṇiyā   paṭikujji   athakho   piyakassa
sokārakkhassa   etadahosi   imassa   kho  muṇḍassa  rañño  bhaddā  devī
kālakatā   piyā   manāpā   so   bhaddāya  deviyā  kālakatāya  piyāya
manāpāya   neva   nhāyati   na  vilimpati  na  bhattaṃ  bhuñjati  na  kammantaṃ
@Footnote: 1 Po. muṇḍakassa .  2 Ma. Yu. kosārakkhaṃ .  3 Po. Ma. Yu. āyasāya.
@4 paṭisuṇitvātipi dissati.
Payojeti  rattindivaṃ  bhaddāya  deviyā  sarīre  ajjhomuñcito  kaṃ  1-  nu
kho   muṇḍo   rājā   samaṇaṃ   vā  brāhmaṇaṃ  vā  payirupāseyya  yassa
dhammaṃ sutvā sokasallaṃ pajaheyyāti.
     {50.1}  Athakho  piyakassa sokārakkhassa etadahosi ayaṃ kho āyasmā
nārado  pātaliputte  viharati  kukkuṭārāme  taṃ  kho  panāyasmantaṃ  nāradaṃ
evaṃ   kalyāṇo  kittisaddo  abbhuggato  paṇḍito  byatto  2-  medhāvī
bahussuto   cittakathī   kalyāṇapaṭibhāṇo   vuḍḍho  ceva  arahā  ca  yannūna
muṇḍo   rājā  āyasmantaṃ  nāradaṃ  payirupāseyya  appeva  nāma  muṇḍo
rājā āyasmato nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyāti
     {50.2}  athakho  piyako sokārakkho yena muṇḍo rājā tenupasaṅkami
upasaṅkamitvā  muṇḍaṃ  rājānaṃ  etadavoca  ayaṃ  kho deva āyasmā nārado
pātaliputte   viharati   kukkuṭārāme  taṃ  kho  panāyasmantaṃ  nāradaṃ  evaṃ
kalyāṇo   kittisaddo   abbhuggato  paṇḍito  byatto  medhāvī  bahussuto
cittakathī   kalyāṇapaṭibhāṇo   vuḍḍho   ceva  arahā  ca  yadi  pana  devo
āyasmantaṃ   nāradaṃ   payirupāseyya   appeva   nāma  devo  āyasmato
nāradassa dhammaṃ sutvā sokasallaṃ pajaheyyāti.
     {50.3}   Tenahi   samma   piyaka   āyasmantaṃ  nāradaṃ  paṭivedehi
kathañhi    nāma    mādiso    samaṇaṃ    vā    brāhmaṇaṃ   vā   vijite
vasantaṃ       pubbe       appaṭisaṃviditaṃ       3-       upasaṅkamitabbaṃ
@Footnote: 1 Yu. kiṃ .  2 Po. Ma. viyatto. Yu. vyatto .  3 Ma. Yu. appaṭisaṃvidito.
Maññeyyāti   evaṃ   devāti  kho  piyako  sokārakkho  muṇḍassa  rañño
paṭissutvā     yenāyasmā     nārado    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   nāradaṃ   abhivādetvā   ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   piyako  sokārakkho  āyasmantaṃ  nāradaṃ  etadavoca  imassa  bhante
muṇḍassa   rañño   bhaddā  devī  kālakatā  piyā  manāpā  so  bhaddāya
deviyā   kālakatāya   piyāya  manāpāya  neva  nhāyati  na  vilimpati  na
bhattaṃ  bhuñjati  na  kammantaṃ  payojeti  rattindivaṃ  bhaddāya  deviyā  sarīre
ajjhomuñcito    sādhu   bhante   āyasmā   nārado   muṇḍassa   rañño
tathā   dhammaṃ   desetu   yathā   muṇḍo   rājā   āyasmato  nāradassa
dhammaṃ sutvā sokasallaṃ pajaheyyāti
     {50.4}  yassadāni  piyaka  muṇḍo rājā kālaṃ maññatīti athakho piyako
sokārakkho   uṭṭhāyāsanā   āyasmantaṃ   nāradaṃ  abhivādetvā  padakkhiṇaṃ
katvā   yena  muṇḍo  rājā  tenupasaṅkami  upasaṅkamitvā  muṇḍaṃ  rājānaṃ
etadavoca  katāvakāso  kho  deva  āyasmatā  nāradena yassadāni devo
kālaṃ  maññatīti  tenahi  samma  piyaka  bhadrāni  1-  bhadrāni  1-  yānāni
yojāpehīti   evaṃ   devāti  kho  piyako  sokārakkho  muṇḍassa  rañño
paṭissutvā   bhadrāni   bhadrāni   yānāni   yojāpetvā  muṇḍaṃ  rājānaṃ
etadavoca yuttāni kho te deva bhadrāni bhadrāni yānāni.
@Footnote: 1 Yu. bhaddāni. ito paraṃ īdisameva.
     {50.5}   Yassadāni   devo   kālaṃ  maññatīti  athakho  muṇḍo  rājā
bhadrāni  1-  bhadrāni  yānāni  2-  abhirūhitvā  bhadrehi bhadrehi yānehi
yena   kukkuṭārāmo   tena   pāyāsi   mahaccarājānubhāvena  āyasmantaṃ
nāradaṃ   dassanāya   yāvatikā   yānassa   bhūmi  yānena  gantvā  yānā
paccorohitvā   pattikova   ārāmaṃ   pāvisi  .  athakho  muṇḍo  rājā
yena    āyasmā    nārado   tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
nāradaṃ   abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ  nisinnaṃ  kho  muṇḍaṃ
rājānaṃ āyasmā nārado etadavoca
     {50.6}  pañcimāni  mahārāja  alabbhanīyāni  ṭhānāni  samaṇena  vā
brāhmaṇena  vā  devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ
katamāni   pañca   jarādhammaṃ   mā   jirīti  alabbhanīyaṃ  ṭhānaṃ  samaṇena  vā
brāhmaṇena  vā  devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ
byādhidhammaṃ  mā  byādhiyīti  ...  maraṇadhammaṃ  mā  miyyīti ... Khayadhammaṃ mā
khiyīti   ...   nassanadhammaṃ   mā   nassīti  alabbhanīyaṃ  ṭhānaṃ  samaṇena  vā
brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ
     {50.7}   assutavato  mahārāja  puthujjanassa  jarādhammaṃ  jīrati  so
jarādhamme  jiṇṇe  na  iti  paṭisañcikkhati  na  kho  mayhevekassa jarādhammaṃ
jīrati  athakho  yāvatā  sattānaṃ  āgati  gati  cuti upapatti sabbesaṃ sattānaṃ
jarādhammaṃ  jīrati  ahañceva  kho  pana  jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ
parideveyyaṃ    urattāḷī    kandeyyaṃ   sammohaṃ   āpajjeyyaṃ   bhattampi
@Footnote: 1 Ma. bhadraṃ bhadraṃ. Yu. bhaddaṃ bhaddaṃ .  2 Ma. Yu. yānaṃ.
Me    nacchādeyya    kāyepi    dubbaṇṇiyaṃ    okkameyya   kammantāpi
nappavatteyyuṃ   amittāpi   attamanā   assu   mittāpi   dummanā  assūti
so   jarādhamme   jiṇṇe   socati   kilamati  paridevati  urattāḷī  kandati
sammohaṃ   āpajjati   ayaṃ  vuccati  mahārāja  assutavā  puthujjano  viddho
savisena sokasallena attānaññeva paritāpeti.
     {50.8}  Puna  caparaṃ  mahārāja  assutavato  puthujjanassa  byādhidhammaṃ
byādhiyati  ...  maraṇadhammaṃ miyyati ... Khayadhammaṃ khiyati ... Nassanadhammaṃ nassati
so   nassanadhamme   naṭṭhe  na  iti  paṭisañcikkhati  na  kho  mayhevekassa
nassanadhammaṃ   nassati  athakho  yāvatā  sattānaṃ  āgati  gati  cuti  upapatti
sabbesaṃ   sattānaṃ   nassanadhammaṃ  nassati  ahañceva  kho  pana  nassanadhamme
naṭṭhe   soceyyaṃ   kilameyyaṃ  parideveyyaṃ  urattāḷī  kandeyyaṃ  sammohaṃ
āpajjeyyaṃ   bhattampi  me  nacchādeyya  kāyepi  dubbaṇṇiyaṃ  okkameyya
kammantāpi   nappavatteyyuṃ   amittāpi  attamanā  assu  mittāpi  dummanā
assūti   so   nassanadhamme   naṭṭhe  socati  kilamati  paridevati  urattāḷī
kandati   sammohaṃ   āpajjati  ayaṃ  vuccati  mahārāja  assutavā  puthujjano
viddho savisena sokasallena attānaññeva paritāpeti.
     {50.9}  Sutavato  ca kho mahārāja ariyasāvakassa jarādhammaṃ jīrati so
jarādhamme   jiṇṇe   iti  paṭisañcikkhati  na  kho  mayhevekassa  jarādhammaṃ
jīrati  athakho  yāvatā  sattānaṃ  āgati  gati  cuti upapatti sabbesaṃ sattānaṃ
jarādhammaṃ   jīrati   ahañceva   kho   pana   jarādhamme  jiṇṇe  soceyyaṃ
Kilameyyaṃ  parideveyyaṃ  urattāḷī  kandeyyaṃ  sammohaṃ  āpajjeyyaṃ bhattampi
me    nacchādeyya    kāyepi    dubbaṇṇiyaṃ    okkameyya   kammantāpi
nappavatteyyuṃ   amittāpi   attamanā   assu   mittāpi   dummanā  assūti
so   jarādhamme   jiṇṇe   na   socati   na   kilamati  na  paridevati  na
urattāḷī   kandati  na  sammohaṃ  āpajjati  ayaṃ  vuccati  mahārāja  sutavā
ariyasāvako   abbuhi  savisaṃ  sokasallaṃ  yena  viddho  assutavā  puthujjano
attānaññeva   paritāpeti   asoko  visallo  ariyasāvako  attānaññeva
parinibbāpeti 1-.
     {50.10}  Puna  caparaṃ  mahārāja  sutavato  ariyasāvakassa byādhidhammaṃ
byādhiyati  ...  maraṇadhammaṃ miyyati ... Khayadhammaṃ khiyati ... Nassanadhammaṃ nassati
so  nassanadhamme  naṭṭhe  iti  paṭisañcikkhati na kho mayhevekassa nassanadhammaṃ
nassati  athakho  yāvatā  sattānaṃ  āgati  gati cuti upapatti sabbesaṃ sattānaṃ
nassanadhammaṃ   nassati   ahañceva  kho  pana  nassanadhamme  naṭṭhe  soceyyaṃ
kilameyyaṃ    parideveyyaṃ   urattāḷī   kandeyyaṃ   sammohaṃ   āpajjeyyaṃ
bhattampi   me   nacchādeyya  kāyepi  dubbaṇṇiyaṃ  okkameyya  kammantāpi
nappavatteyyuṃ   amittāpi   attamanā   assu   mittāpi   dummanā  assūti
so  nassanadhamme  naṭṭhe  na  socati  na  kilamati  na paridevati na urattāḷī
kandati  na  sammohaṃ  āpajjati  ayaṃ  vuccati  mahārāja  sutavā ariyasāvako
abbuhi  savisaṃ  sokasallaṃ  yena  viddho  assutavā  puthujjano  attānaññeva
paritāpeti  asoko  visallo  ariyasāvako  attānaññeva  parinibbāpeti.
@Footnote: 1 Po. parinibbāyati.
Imāni   kho   mahārāja   pañca   alabbhanīyāni   ṭhānāni   samaṇena  vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
lokasminti.
               Na socanāya na paridevanāya
               attho idha labbhati api appakopi
               socantamenaṃ dukkhitaṃ viditvā
               paccatthikā attamanā bhavanti
               yato ca kho paṇḍito āpadāsu
               na vedhati atthavinicchayaññū
               paccatthikāssa dukkhitā bhavanti
               disvā mukhaṃ avikāraṃ purāṇaṃ
               jappena mantena subhāsitena
               anuppadānena paveṇiyā vā
               yathā yathā yattha labhetha atthaṃ
               tathā tathā tattha parakkameyya
               sace pajāneyya alabbhaneyyo
               mayā vā aññena vā esa attho
               asocamāno adhivāsayeyya
               kammaṃ daḷhaṃ kinti karomidānīti.
Evaṃ  vutte  muṇḍo  rājā  āyasmantaṃ  nāradaṃ  etadavoca konāmo 1-
ayaṃ  bhante  dhammapariyāyoti  .  sokasallaharaṇo  2-  nāma  ayaṃ mahārāja
dhammapariyāyoti  .  taggha  bhante  sokasallaharaṇo  2- taggha 3- bhante 3-
sokasallaharaṇo  3-  imaṃ  hi  me  bhante  dhammapariyāyaṃ  sutvā  sokasallaṃ
pahīnanti  .  athakho  muṇḍo  rājā  piyakaṃ  sokārakkhaṃ  āmantesi  tenahi
samma   piyaka   bhaddāya   deviyā  sarīraṃ  jhāpetha  thūpañcassā  karotha .
Ajjataggedāni   mayaṃ   nhāyissāma  ceva  vilimpissāma  bhattaṃ  bhuñjissāma
kammante ca payojessāmāti 4-.
                   Muṇḍarājavaggo pañcamo.
                        Tassuddānaṃ
        ādiyo sappuriso ca 5-     iṭṭhā  manāpadāyibhisandaṃ 6-
        sampadā ca dhanaṃ ṭhānaṃ          kosalo nāradena cāti.
                Paṭhamo paṇṇāsako niṭṭhito 7-.
                      -----------
@Footnote: 1 Yu. ko nu kho .  2 Po. sokasallamāraṇo .  3 Ma. idaṃ padattayaṃ na dissati.
@4 Po. payojissāmāti .  5 Ma. casaddo natthi .  6 Ma. Yu. manāpadāyībhisandaṃ.
@7 Ma. samatto.



             The Pali Tipitaka in Roman Character Volume 22 page 64-71. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1349              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1349              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=50&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=50              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=612              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=612              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]