ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [44] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  yena  uggassa
gahapatino   vesālikassa   nivesanaṃ   tenupasaṅkami  upasaṅkamitvā  paññatte
āsane   nisīdi   .   athakho   uggo  gahapati  vesāliko  yena  bhagavā
tenupasaṅkami        upasaṅkamitvā        bhagavantaṃ        abhivādetvā
ekamantaṃ     nisīdi    ekamantaṃ    nisinno    kho    uggo    gahapati

--------------------------------------------------------------------------------------------- page54.

Vesāliko bhagavantaṃ etadavoca {44.1} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpaṃ me bhante sālapupphakaṃ khādanīyaṃ taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.2} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpaṃ me bhante sampannavarasūkaramaṃsaṃ 1- taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.3} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpaṃ me bhante nibbattatelakaṃ nāliyasākaṃ 2- taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.4} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpo me bhante sālīnaṃ odano vigatakāḷako 3- anekasūpo anekabyañjano taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.5} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate manāpanti manāpāni me bhante kāsikāni vatthāni tāni me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya {44.6} sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ manāpadāyī labhate @Footnote: 1 Ma. Yu. sampannakolakaṃ sūkaramaṃsaṃ . 2 Yu. nibbaddhatelakaṃ nāliyāsākaṃ. @3 Ma. vicitakāḷako.

--------------------------------------------------------------------------------------------- page55.

Manāpanti manāpo me bhante pallaṅko goṇakatthato 1- paṭikatthato 2- paṭilikatthato kadalimigapavarapaccattharaṇo sauttaracchado ubhatolohitakūpadhāno apica bhante mayametaṃ 3- jānāma netaṃ bhagavato kappatīti idaṃ me bhante candanaphalakaṃ agghati adhikasatasahassaṃ taṃ me bhagavā paṭiggaṇhātu anukampaṃ upādāyāti paṭiggahesi bhagavā anukampaṃ upādāya athakho bhagavā uggaṃ gahapatiṃ vesālikaṃ iminā anumodanīyena anumodi. Manāpadāyī labhate manāpaṃ yo ujubhūtesu dadāti chandasā acchādanaṃ sayanamathannapānaṃ 4- nānappakārāni ca paccayāni cattañca muttañca anuggahītaṃ khettūpame arahante viditvā so duccajaṃ sappuriso cajitvā manāpadāyī labhate manāpanti. Athakho bhagavā uggaṃ gahapatiṃ vesālikaṃ iminā anumodanīyena anumoditvā uṭṭhāyāsanā pakkāmi athakho uggo gahapati vesāliko aparena samayena kālamakāsi kālakato ca uggo gahapati vesāliko aññataraṃ manomayaṃ kāyaṃ upapajji tena kho pana samayena bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme athakho uggo @Footnote: 1 Po. koṇasandato . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. Yu. mayampetaṃ. @4 Ma. sayamannapānaṃ.

--------------------------------------------------------------------------------------------- page56.

Devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitaṃ kho uggaṃ devaputtaṃ bhagavā etadavoca kacci te ugga yathādhippāyoti taggha me bhagavā yathādhippāyoti athakho bhagavā uggaṃ devaputtaṃ gāthāhi ajjhabhāsi. Manāpadāyī labhate manāpaṃ aggassa dātā labhate punaggaṃ varassa dātā varalābhī ca hoti seṭṭhandado seṭṭhamupeti ṭhānaṃ aggadāyī varadāyī 1- seṭṭhadāyī ca yo naro dīghāyu yasavā hoti yattha yatthūpapajjatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 53-56. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1125&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1125&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=44&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=44              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=562              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=562              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]