ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [43]   Athakho   anāthapiṇḍiko  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ    kho    anāthapiṇḍikaṃ    gahapatiṃ   bhagavā   etadavoca   pañcime
gahapati   dhammā   iṭṭhā   kantā   manāpā   dullabhā   lokasmiṃ  katame
pañca    āyu   gahapati   iṭṭho   kanto   manāpo   dullabho   lokasmiṃ
vaṇṇo    iṭṭho    kanto   manāpo   dullabho   lokasmiṃ   sukhaṃ   iṭṭhaṃ
kantaṃ   manāpaṃ   dullabhaṃ  lokasmiṃ  yaso  iṭṭho  kanto  manāpo  dullabho
lokasmiṃ saggā iṭṭhā kantā manāpā dullabhā lokasmiṃ.
@Footnote: 1 Ma. vijahati.

--------------------------------------------------------------------------------------------- page52.

{43.1} Ime kho gahapati pañca dhammā iṭṭhā kantā manāpā dullabhā lokasmiṃ imesaṃ kho gahapati pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ na āyācanahetu vā na 1- patthanahetu 2- vā paṭilābhaṃ vadāmi imesañce 3- gahapati pañcannaṃ dhammānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ dullabhānaṃ lokasmiṃ āyācanahetu vā patthanahetu vā paṭilābho abhavissa ko idha kena hāyetha {43.2} na kho gahapati arahati ariyasāvako āyukāmo āyuṃ āyācituṃ vā abhinandituṃ vā āyussa vāpi hetu 4- āyukāmena gahapati ariyasāvakena āyusaṃvattanikā paṭipadā paṭipajjitabbā āyusaṃvattanikā hissa paṭipadā paṭipannā āyupaṭilābhāya saṃvattati so lābhī hoti āyussa dibbassa vā mānusassa vā {43.3} na kho gahapati arahati ariyasāvako vaṇṇakāmo vaṇṇaṃ āyācituṃ vā abhinandituṃ vā vaṇṇassa vāpi hetu vaṇṇakāmena gahapati ariyasāvakena vaṇṇasaṃvattanikā paṭipadā paṭipajjitabbā vaṇṇasaṃvattanikā hissa paṭipadā paṭipannā vaṇṇapaṭilābhāya saṃvattati so lābhī hoti vaṇṇassa dibbassa vā mānusassa vā {43.4} na kho gahapati arahati ariyasāvako sukhakāmo sukhaṃ āyācituṃ vā abhinandituṃ vā sukhassa vāpi hetu sukhakāmena gahapati ariyasāvakena sukhasaṃvattanikā paṭipadā paṭipajjitabbā sukhasaṃvattanikā hissa paṭipadā paṭipannā sukhapaṭilābhāya saṃvattati so lābhī hoti sukhassa dibbassa vā mānusassa vā {43.5} na kho gahapati arahati ariyasāvako yasakāmo @Footnote: 1 Ma. nasaddo natthi . 2 Ma. Yu. patthanāhetu. ito paraṃ īdisameva. @3 Ma. imesaṃ kho . 4 Po. Yu. hetuṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page53.

Yasaṃ āyācituṃ vā abhinandituṃ vā yasassa vāpi hetu yasakāmena gahapati ariyasāvakena yasasaṃvattanikā paṭipadā paṭipajjitabbā yasasaṃvattanikā hissa paṭipadā paṭipannā yasapaṭilābhāya saṃvattati so lābhī hoti yasassa dibbassa vā mānusassa vā {43.6} na kho gahapati arahati ariyasāvako saggakāmo saggaṃ āyācituṃ vā abhinandituṃ vā saggānaṃ vāpi hetu saggakāmena gahapati ariyasāvakena saggasaṃvattanikā paṭipadā paṭipajjitabbā saggasaṃvattanikā hissa paṭipadā paṭipannā saggapaṭilābhāya saṃvattati so lābhī hoti saggānanti. Āyuṃ vaṇṇaṃ yasaṃ kittiṃ saggaṃ uccākulīnataṃ ratiyo patthayānena uḷārā aparāparā appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā. Appamatto ubho atthe adhiggaṇhāti paṇḍito diṭṭhe dhamme ca yo attho yo cattho samparāyiko atthābhisamayā dhīro paṇḍitoti pavuccatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 51-53. https://84000.org/tipitaka/read/roman_read.php?B=22&A=1078&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=1078&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=43&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=43              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=559              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=559              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]