ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [342]  71  Chahi  bhikkhave  dhammehi samannāgato bhikkhu abhabbo tatra
tatreva   sakkhibhabbataṃ   pāpuṇituṃ   sati  sati  āyatane  katamehi  chahi  idha
bhikkhave   bhikkhu   ime   hānabhāgiyā   dhammāti   yathābhūtaṃ   nappajānāti
ime   ṭhitibhāgiyā   dhammāti   yathābhūtaṃ  nappajānāti  ime  visesabhāgiyā
dhammāti   yathābhūtaṃ   nappajānāti  ime  nibbedhabhāgiyā  dhammāti  yathābhūtaṃ
nappajānāti   asakkaccakārī   ca   hoti   asappāyakārī  ca  imehi  kho
bhikkhave   chahi   dhammehi   samannāgato   bhikkhu   abhabbo  tatra  tatreva
sakkhibhabbataṃ pāpuṇituṃ sati sati āyatane.
     {342.1}  Chahi  bhikkhave  dhammehi  samannāgato  bhikkhu  bhabbo tatra
tatreva  sakkhibhabbataṃ  pāpuṇituṃ  sati  sati  āyatane katamehi chahi idha bhikkhave
bhikkhu  ime  hānabhāgiyā  dhammāti  yathābhūtaṃ  pajānāti ime ṭhitibhāgiyā 1-
dhammāti   yathābhūtaṃ   pajānāti   ime   visesabhāgiyā   dhammāti  yathābhūtaṃ
pajānāti    ime    nibbedhabhāgiyā    dhammāti    yathābhūtaṃ    pajānāti
sakkaccakārī  ca  hoti  sappāyakārī  ca  imehi  kho  bhikkhave chahi dhammehi
samannāgato   bhikkhu   bhabbo   tatra   tatreva  sakkhibhabbataṃ  pāpuṇituṃ  sati
sati āyataneti.



             The Pali Tipitaka in Roman Character Volume 22 page 477. https://84000.org/tipitaka/read/roman_read.php?B=22&A=10060              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=10060              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=342&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=322              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=342              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3430              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3430              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]