ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [34]   Cattārome   bhikkhave   aggappasādā   katame  cattāro
yāvatā   bhikkhave   sattā   apadā   vā  dvipadā  vā  catuppadā  vā
bahuppadā   vā  rūpino  vā  arūpino  vā  saññino  vā  asaññino  vā
nevasaññināsaññino    vā    tathāgato    tesaṃ    aggamakkhāyati   arahaṃ
sammāsambuddho   ye   bhikkhave   buddhe   pasannā  agge  te  pasannā
agge  kho  pana  pasannānaṃ  aggo  vipāko  hoti  .  yāvatā  bhikkhave
dhammā   saṅkhatā   ariyo   aṭṭhaṅgiko  maggo  tesaṃ  aggamakkhāyati  ye
bhikkhave   ariye   aṭṭhaṅgike   magge   pasannā   agge  te  pasannā
agge kho pana pasannānaṃ aggo vipāko hoti.
     {34.1}   Yāvatā  bhikkhave  dhammā  saṅkhatā  vā  asaṅkhatā  vā
virāgo    tesaṃ    aggamakkhāyati    yadidaṃ    madanimmadano   pipāsavinayo
ālayasamugghāto     vaṭṭūpacchedo     taṇhakkhayo    virāgo    nirodho
nibbānaṃ   ye   bhikkhave   virāge   3-   dhamme  pasannā  agge  te
pasannā   agge   kho   pana   pasannānaṃ   aggo   vipāko   hoti .
@Footnote: 1 Ma. Yu. ariyañcaṭṭhaṅgikaṃ .  2 Po. santāsamāpajjuṃ .  3 Ma. Yu. virāgeti natthi.

--------------------------------------------------------------------------------------------- page45.

Yāvatā bhikkhave saṅghā vā gaṇā vā tathāgatasāvakasaṅgho tesaṃ aggamakkhāyati yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa ye bhikkhave saṅghe pasannā agge te pasannā agge kho pana pasannānaṃ aggo vipāko hoti. Ime kho bhikkhave cattāro aggappasādāti. Aggato ve pasannānaṃ aggaṃ dhammaṃ vijānataṃ agge buddhe pasannānaṃ dakkhiṇeyye anuttare agge dhamme pasannānaṃ virāgūpasame sukhe agge saṅghe pasannānaṃ puññakkhette anuttare aggasmiṃ dānaṃ dadataṃ aggaṃ puññaṃ pavaḍḍhati aggaṃ āyu ca vaṇṇo ca yaso kitti sukhaṃ balaṃ. Aggassa dātā medhāvī aggadhammasamāhito devabhūto manusso vā aggappatto pamodatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 44-45. https://84000.org/tipitaka/read/roman_read.php?B=21&A=914&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=914&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=34&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=34              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7749              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7749              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]