ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [30]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tena   kho  pana  samayena  sambahulā  abhiññātā  abhiññātā  paribbājakā
sippiniyā   1-  tīre  paribbājakārāme  paṭivasanti  seyyathīdaṃ  annabhāro
vadharo  2-  sakuludāyī  ca  paribbājako  aññe  ca  abhiññātā abhiññātā
paribbājakā   .   athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena   sippiniyā   tīraṃ   paribbājakārāmo   tenupasaṅkami   upasaṅkamitvā
paññatte  āsane  nisīdi  nisajja  kho  bhagavā  te  paribbajake etadavoca
cattārīmāni     paribbājakā     dhammapadāni    aggaññāni    rattaññāni
vaṃsaññāni      porāṇāni      asaṃkiṇṇāni      asaṃkiṇṇapubbāni      na
saṃkīyanti    na    saṃkīyissanti    appaṭikuṭṭhāni    samaṇehi    brāhmaṇehi
viññūhi     katamāni     cattāri    anabhijjhā    paribbājakā    dhammapadaṃ
aggaññaṃ    rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ   asaṃkiṇṇapubbaṃ   na
saṃkīyati   na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi  viññūhi .
Abyāpādo   paribbājakā   dhammapadaṃ   ...   .  sammāsati  paribbājakā
dhammapadaṃ    ...    .   sammāsamādhi   paribbājakā   dhammapadaṃ   aggaññaṃ
rattaññaṃ    vaṃsaññaṃ    porāṇaṃ    asaṃkiṇṇaṃ    asaṃkiṇṇapubbaṃ    na   saṃkīyati
na   saṃkīyissati   appaṭikuṭṭhaṃ   samaṇehi   brāhmaṇehi   viññūhi  .  imāni
@Footnote: 1 Po. sappinikāya nadiyā. Ma. sippinikātīre .  2 Ma. Yu. varadharo.
Kho    paribbājakā    cattāri    dhammapadāni    aggaññāni   rattaññāni
vaṃsaññāni    porāṇāni    asaṃkiṇṇāni    asaṃkiṇṇapubbāni    na   saṃkīyanti
na saṃkīyissanti appaṭikuṭṭhāni samaṇehi brāhmaṇehi viññūhi.
     {30.1}  Yo  kho  paribbājakā  evaṃ  vadeyya  ahametaṃ  anabhijjhaṃ
dhammapadaṃ    paccakkhāya   abhijjhāluṃ   kāmesu   tibbasārāgaṃ   samaṇaṃ   vā
brāhmaṇaṃ   vā   paññāpessāmīti   tamahaṃ   tattha   evaṃ  vadeyyaṃ  etu
vadatu    byāharatu    passāmissānubhāvanti    so    vata    paribbājakā
anabhijjhaṃ    dhammapadaṃ    paccakkhāya    abhijjhāluṃ    kāmesu   tibbasārāgaṃ
samaṇaṃ vā brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.2}  Yo  kho  paribbājakā  evaṃ  vadeyya ahametaṃ abyāpādaṃ
dhammapadaṃ    paccakkhāya    byāpannacittaṃ    paduṭṭhamanasaṅkappaṃ   samaṇaṃ   vā
brāhmaṇaṃ  vā  paññāpessāmīti  tamahaṃ  tattha  evaṃ  vadeyyaṃ  etu  vadatu
byāharatu    passāmissānubhāvanti   so   vata   paribbājakā   abyāpādaṃ
dhammapadaṃ    paccakkhāya    byāpannacittaṃ    paduṭṭhamanasaṅkappaṃ   samaṇaṃ   vā
brāhmaṇaṃ vā paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.3}  Yo  kho  paribbājakā  evaṃ  vadeyya  ahametaṃ sammāsatiṃ
dhammapadaṃ   paccakkhāya   muṭṭhassatiṃ   asampajānaṃ  samaṇaṃ  vā  brāhmaṇaṃ  vā
paññāpessāmīti   tamahaṃ   tattha   evaṃ   vadeyyaṃ  etu  vadatu  byāharatu
passāmissānubhāvanti    so    vata    paribbājakā   sammāsatiṃ   dhammapadaṃ
paccakkhāya    muṭṭhassatiṃ    asampajānaṃ    samaṇaṃ    vā   brāhmaṇaṃ   vā
paññāpessatīti netaṃ ṭhānaṃ vijjati.
     {30.4}     Yo     kho     paribbājakā     evaṃ    vadeyya
Ahametaṃ      sammāsamādhiṃ      dhammapadaṃ      paccakkhāya      asamāhitaṃ
vibbhantacittaṃ     samaṇaṃ     vā     brāhmaṇaṃ    vā    paññāpessāmīti
tamahaṃ   tattha  evaṃ  vadeyyaṃ  etu  vadatu  byāharatu  passāmissānubhāvanti
so   vata   paribbājakā   sammāsamādhiṃ   dhammapadaṃ   paccakkhāya  asamāhitaṃ
vibbhantacittaṃ    samaṇaṃ    vā    brāhmaṇaṃ   vā   paññāpessatīti   netaṃ
ṭhānaṃ vijjati.
     {30.5}   Yo   kho   paribbājakā   imāni  cattāri  dhammapadāni
garahitabbaṃ   paṭikkositabbaṃ   maññeyya   tassa   diṭṭheva  dhamme  cattāro
sahadhammikā    vādānupātā    gārayhā    ṭhānā   āgacchanti   katame
cattāro   anabhijjhaṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye  ca  hi
abhijjhālū   kāmesu   tibbasārāgā   samaṇā   vā  brāhmaṇā  vā  te
bhoto   pujjā  te  bhoto  pāsaṃsā  .  abyāpādaṃ  ce  bhavaṃ  dhammapadaṃ
garahati   paṭikkosati   ye   ca   hi   byāpannacittā   paduṭṭhamanasaṅkappā
samaṇā  vā  brāhmaṇā  vā  te  bhoto  pujjā  te  bhoto pāsaṃsā.
Sammāsatiṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye  ca  hi  muṭṭhassatī
asampajānā  samaṇā  vā  brāhmaṇā  vā  te  bhoto  pujjā te bhoto
pāsaṃsā   .   sammāsamādhiṃ   ce  bhavaṃ  dhammapadaṃ  garahati  paṭikkosati  ye
ca   hi   asamāhitā   vibbhantacittā   samaṇā  vā  brāhmaṇā  vā  te
bhoto pujjā te bhoto pāsaṃsā.
     {30.6}   Yo   kho   paribbājakā   imāni  cattāri  dhammapadāni
garahitabbaṃ     paṭikkositabbaṃ     maññeyya    tassa    diṭṭheva    dhamme
ime    cattāro    sahadhammikā    vādānupātā    gārayhā    ṭhānā
Āgacchanti   .   yepi   te   paribbājakā  ahesuṃ  ukkalā  vassabhaññā
ahetukavādā    akiriyavādā    natthikavādā    tepi   imāni   cattāri
dhammapadāni    na   garahitabbaṃ   na   paṭikkositabbaṃ   amaññiṃsu   taṃ   kissa
hetu nindābyārosanaupārambhabhayāti.
         Abyāpanno sadā sato      ajjhattaṃ susamāhito
         abhijjhāvinaye sikkhaṃ            appamattoti vuccatīti.
                    Uruvelavaggo tatiyo.
                        Tassuddānaṃ
         dve uruvelā loko kāḷako  brahmacariyapañcamaṃ
         kuhaṃ santuṭṭhi vaṃso ca 1-        dhammapadaṃ paribbājakena cāti.
                      -----------



             The Pali Tipitaka in Roman Character Volume 21 page 38-41. https://84000.org/tipitaka/read/roman_read.php?B=21&A=784              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=784              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=30&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=30              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7534              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7534              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]