ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Abhiññāvaggo chaṭṭho
     [254]   Cattārome   bhikkhave   dhammā  katame  cattāro  atthi
bhikkhave    dhammā    abhiññā    pariññeyyā   atthi   bhikkhave   dhammā
abhiññā   pahātabbā   atthi   bhikkhave   dhammā   abhiññā   bhāvetabbā
atthi   bhikkhave   dhammā  abhiññā  sacchikātabbā  .  katame  ca  bhikkhave
dhammā    abhiññā    pariññeyyā   pañcupādānakkhandhā   ime   vuccanti
@Footnote: 1 Ma.                  tassuddānaṃ
@        bhedaāpattisikkhā ca           seyyā thūpārahena ca
@        paññāvuḍḍhi bahukārā      vohārā caturo ṭhitāti.

--------------------------------------------------------------------------------------------- page334.

Bhikkhave dhammā abhiññā pariññeyyā . katame ca bhikkhave dhammā abhiññā pahātabbā avijjā ca bhavataṇhā ca ime vuccanti bhikkhave dhammā abhiññā pahātabbā . katame ca bhikkhave dhammā abhiññā bhāvetabbā samatho ca vipassanā ca ime vuccanti bhikkhave dhammā abhiññā bhāvetabbā . katame ca bhikkhave dhammā abhiññā sacchikātabbā vijjā ca vimutti ca ime vuccanti bhikkhave dhammā abhiññā sacchikātabbā. Ime kho bhikkhave cattāro dhammāti. [255] Catasso imā bhikkhave anariyapariyesanā katamā catasso idha bhikkhave ekacco attanā jarādhammo samāno jarādhammaṃyeva pariyesati attanā byādhidhammo samāno byādhidhammaṃyeva pariyesati attanā maraṇadhammo samāno maraṇadhammaṃyeva pariyesati attanā saṅkilesikadhammo samāno saṅkilesikadhammaṃyeva pariyesati imā kho bhikkhave catasso anariyapariyesanā . catasso imā bhikkhave ariyapariyesanā katamā catasso idha bhikkhave ekacco attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati attanā saṅkilesikadhammo samāno saṅkilesikadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati . Imā kho

--------------------------------------------------------------------------------------------- page335.

Bhikkhave catasso ariyapariyesanāti. [256] Cattārīmāni bhikkhave saṅgahavatthūni katamāni cattāri dānaṃ peyyavajjaṃ atthacariyā samānattatā imāni kho bhikkhave cattāri saṅgahavatthūnīti. [257] Athakho āyasmā māluṅkyaputto 1- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca sādhu me bhante bhagavā saṅkhittena dhammaṃ desetu yamahaṃ bhagavato dhammaṃ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti . etthadāni māluṅkyaputta kiṃ dahare [2]- vakkhāma yatra hi nāma tvaṃ jiṇṇo vuḍḍho mahallako tathāgatassa saṅkhittena ovādaṃ yācasīti . desetu me bhante bhagavā saṅkhittena dhammaṃ desetu sugato saṅkhittena dhammaṃ appevanāmāhaṃ bhagavato bhāsitassa atthaṃ jāneyyaṃ 3- appevanāmāhaṃ bhagavato bhāsitassa dāyādo assanti. {257.1} Cattārome māluṅkyaputta taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati katame cattāro cīvarahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati piṇḍapātahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati senāsanahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati itibhavābhavahetu vā māluṅkyaputta bhikkhuno taṇhā uppajjamānā uppajjati @Footnote: 1 Ma. Yu. mālukyaputto. ito paraṃ īdisameva. 2 Ma. Yu. bhikkhū. @3 Ma. Yu. ājāneyyaṃ.

--------------------------------------------------------------------------------------------- page336.

Ime kho māluṅkyaputta cattāro taṇhuppādā yattha bhikkhuno taṇhā uppajjamānā uppajjati yato kho māluṅkyaputta bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃanuppādadhammā ayaṃ vuccati māluṅkyaputta bhikkhu acchejji 1- taṇhaṃ vivaṭṭayi saññojanaṃ sammāmānābhisamayā antamakāsi dukkhassāti. {257.2} Athakho āyasmā māluṅkyaputto bhagavatā iminā ovādena ovadito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho āyasmā māluṅkyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi aññataro ca panāyasmā māluṅkyaputto arahataṃ ahosīti. [258] Yānikānici bhikkhave kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti sabbāni tāni catūhi ṭhānehi etesaṃ vā aññatarena katamehi catūhi naṭṭhaṃ na gavesanti jiṇṇaṃ na paṭisaṅkharonti aparimitapānabhojanā [2]- honti dussīlaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti yānikānici bhikkhave kulāni bhogesu mahattaṃ pattāni na ciraṭṭhitikāni bhavanti sabbāni tāni imehi catūhi @Footnote: 1 Ma. Yu. acchecchi. 2 Yu. ca.

--------------------------------------------------------------------------------------------- page337.

Ṭhānehi etesaṃ vā aññatarena. {258.1} Yānikānici bhikkhave kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni catūhi ṭhānehi etesaṃ vā aññatarena katamehi catūhi naṭṭhaṃ gavesanti jiṇṇaṃ paṭisaṅkharonti parimitapānabhojanā [1]- honti sīlavantaṃ itthiṃ vā purisaṃ vā ādhipacce ṭhapenti yānikānici bhikkhave kulāni bhogesu mahattaṃ pattāni ciraṭṭhitikāni bhavanti sabbāni tāni imehi catūhi ṭhānehi etesaṃ vā aññatarenāti. [259] Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi idha bhikkhave rañño bhadro assājāniyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati. {259.1} Evameva kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassa katamehi catūhi idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca . kathañca bhikkhave bhikkhu vaṇṇasampanno hoti idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya @Footnote: 1 Yu. ca.

--------------------------------------------------------------------------------------------- page338.

Sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti. {259.2} Kathañca bhikkhave bhikkhu balasampanno hoti idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti. {259.3} Kathañca bhikkhave bhikkhu javasampanno hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu javasampanno hoti. {259.4} Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ evaṃ kho bhikkhave bhikkhu ārohapariṇāhasampanno hoti. Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti. [260] Catūhi bhikkhave aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi idha bhikkhave rañño bhadro assājāniyo vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca imehi kho bhikkhave catūhi aṅgehi samannāgato rañño bhadro assājāniyo rājāraho hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati . evameva kho bhikkhave catūhi dhammehi

--------------------------------------------------------------------------------------------- page339.

Samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassa katamehi catūhi idha bhikkhave bhikkhu vaṇṇasampanno ca hoti balasampanno ca javasampanno ca ārohapariṇāhasampanno ca. {260.1} Kathañca bhikkhave bhikkhu vaṇṇasampanno hoti idha bhikkhave bhikkhu sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu vaṇṇasampanno hoti. {260.2} Kathañca bhikkhave bhikkhu balasampanno hoti idha bhikkhave bhikkhu āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu evaṃ kho bhikkhave bhikkhu balasampanno hoti. {260.3} Kathañca bhikkhave bhikkhu javasampanno hoti idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ kho bhikkhave bhikkhu javasampanno hoti. {260.4} Kathañca bhikkhave bhikkhu ārohapariṇāhasampanno hoti idha bhikkhave bhikkhu lābhī hoti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ evaṃ kho bhikkhave bhikkhu ārohapariṇāhasampanno hoti . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti. [261] Cattārīmāni bhikkhave balāni katamāni cattāri viriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ imāni kho bhikkhave cattāri

--------------------------------------------------------------------------------------------- page340.

Balānīti. [262] Catūhi bhikkhave dhammehi samannāgato bhikkhu nālaṃ arañña- vanapatthāni pantāni senāsanāni paṭisevituṃ katamehi catūhi kāmavitakkena byāpādavitakkena vihiṃsāvitakkena duppañño hoti jaḷo eḷamūgo imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu nālaṃ araññavanapatthāni pantāni senāsanāni paṭisevituṃ . catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ araññavanapatthāni pantāni senāsanāni paṭisevituṃ katamehi catūhi nekkhammavitakkena abyāpādavitakkena avihiṃsāvitakkena paññavā hoti ajaḷo aneḷamūgo imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ araññavanapatthāni pantāni senāsanāni paṭisevitunti. [263] Catūhi bhikkhave dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati katamehi catūhi sāvajjena kāyakammena sāvajjena vacīkammena sāvajjena manokammena sāvajjāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato bālo abyatto asappuriso khataṃ upahataṃ attānaṃ pariharati sāvajjo ca hoti sānuvajjo viññūnaṃ bahuñca apuññaṃ pasavati. {263.1} Catūhi bhikkhave dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavati katamehi catūhi anavajjena kāyakammena

--------------------------------------------------------------------------------------------- page341.

Anavajjena vacīkammena anavajjena manokammena anavajjāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato paṇḍito byatto sappuriso akkhataṃ anupahataṃ attānaṃ pariharati anavajjo ca hoti ananuvajjo viññūnaṃ bahuñca puññaṃ pasavatīti. Abhiññāvaggo chaṭṭho. [1]- --------------


             The Pali Tipitaka in Roman Character Volume 21 page 333-341. https://84000.org/tipitaka/read/roman_read.php?B=21&A=7064&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=7064&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=254&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=142              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=254              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10233              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10233              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]