ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                     Kammavaggo catuttho
     [232]   Cattārīmāni   bhikkhave   kammāni   mayā   sayaṃ  abhiññā
sacchikatvā   paveditāni   katamāni   cattāri  atthi  bhikkhave  kammaṃ  kaṇhaṃ
kaṇhavipākaṃ   atthi   bhikkhave   kammaṃ   sukkaṃ   sukkavipākaṃ  atthi  bhikkhave
@Footnote: 1 Ma.                  tassuddānaṃ
@      duccaritaṃ diṭṭhi akataññū ca   pāṇātipātāpi dve maggā
@      dve vohārapathā vuttā        ahirikaṃ dupaññakavinā cāti.

--------------------------------------------------------------------------------------------- page314.

Kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [233] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. {233.1} Katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati 1- ekantadukkhaṃ seyyathāpi sattā nerayikā idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ. {233.2} Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā @Footnote: 1 Ma. vedayati. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page315.

Abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ seyyathāpi devā subhakiṇhā idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. {233.3} Katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃpi abyāpajjhaṃpi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃpi abyāpajjhaṃpi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi lokaṃ upapajjati tamenaṃ sabyāpajjhaṃpi abyāpajjhaṃpi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhaṃpi abyāpajjhaṃpi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ. {233.4} Katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati tatra bhikkhave yampīdaṃ 1- kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā yampīdaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā yampīdaṃ kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā idaṃ vuccati @Footnote: 1 Ma. yamidaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page316.

Bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [234] Athakho sikhāmoggallāno brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho sikhāmoggallāno brāhmaṇo bhagavantaṃ etadavoca purimāni bho gotama divasāni purimatarāni soṇakāyano māṇavo yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ etadavoca samaṇo gotamo sabbakammānaṃ akiriyaṃ paññāpeti sabbakammānaṃ kho pana akiriyaṃ paññāpento ucchedaṃ āha lokassa kammasaccāyaṃ bho loko kammasamārambhaṭṭhāyīti. {234.1} Dassanaṃpi kho ahaṃ brāhmaṇa soṇakāyanassa māṇavassa nābhijānāmi kuto panevarūpo kathāsallāpo cattārīmāni brāhmaṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ atthi brāhmaṇa kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati. {234.2} Katamañca brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ idha brāhmaṇa ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so

--------------------------------------------------------------------------------------------- page317.

Sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vediyati ekantadukkhaṃ seyyathāpi sattā nerayikā idaṃ vuccati brāhmaṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. {234.3} Katamañca brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ idha brāhmaṇa ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vediyati ekantasukhaṃ seyyathāpi devā subhakiṇhā idaṃ vuccati brāhmaṇa kammaṃ sukkaṃ sukkavipākaṃ. {234.4} Katamañca brāhmaṇa kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha brāhmaṇa ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃpi abyāpajjhaṃpi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃpi abyāpajjhaṃpi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃpi abyāpajjhaṃpi

--------------------------------------------------------------------------------------------- page318.

Lokaṃ upapajjati tamenaṃ sabyāpajjhaṃpi abyāpajjhaṃpi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhaṃpi abyāpajjhaṃpi vedanaṃ vediyati vokiṇṇasukhadukkhaṃ seyyathāpi manussaekacce ca devā ekacce ca vinipātikā idaṃ vuccati brāhmaṇa kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ. {234.5} Katamañca brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati tatra brāhmaṇa yampīdaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā yampīdaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā yampīdaṃ kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā idaṃ vuccati brāhmaṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho brāhmaṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [235] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti

--------------------------------------------------------------------------------------------- page319.

Surāmerayamajjapamādaṭṭhāyī hoti idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ . katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ . katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati tatra bhikkhave yampīdaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ .pe. idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [236] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekaccena mātā jīvitā voropitā hoti pitā jīvitā voropito hoti arahaṃ jīvitā

--------------------------------------------------------------------------------------------- page320.

Voropito hoti tathāgatassa duṭṭhena cittena lohitaṃ uppāditaṃ hoti saṅgho bhinno hoti idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . Katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāya vācāya paṭivirato hoti pharusāya vācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti abyāpannacitto hoti sammādiṭṭhiko 1- hoti idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ. Katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti .pe. Idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ . katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati tatra bhikkhave yampīdaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ .pe. idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [237] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ @Footnote: 1 Ma. sammādiṭṭhi.

--------------------------------------------------------------------------------------------- page321.

Asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ . katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ . katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati sammādiṭṭhi .pe. Sammāsamādhi idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇha- asukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [238] Cattārīmāni bhikkhave kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi bhikkhave kammaṃ sukkaṃ sukkavipākaṃ atthi bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . katamañca bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃ

--------------------------------------------------------------------------------------------- page322.

Kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ kaṇhavipākaṃ . katamañca bhikkhave kammaṃ sukkaṃ sukkavipākaṃ idha bhikkhave ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ sukkaṃ sukkavipākaṃ . katamañca bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ idha bhikkhave ekacco sabyāpajjhaṃpi abyāpajjhaṃpi kāyasaṅkhāraṃ abhisaṅkharoti .pe. idaṃ vuccati bhikkhave kammaṃ kaṇhaṃ sukkaṃ kaṇhasukkavipākaṃ . katamañca bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo idaṃ vuccati bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati . imāni kho bhikkhave cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [239] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi sāvajjena kāyakammena sāvajjena vacīkammena sāvajjena manokammena sāvajjāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi anavajjena kāyakammena anavajjena vacīkammena anavajjena manokammena anavajjāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.

--------------------------------------------------------------------------------------------- page323.

[240] Catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye katamehi catūhi sabyāpajjhena kāyakammena sabyāpajjhena vacīkammena sabyāpajjhena manokammena sabyāpajjhāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye . catūhi bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi catūhi abyāpajjhena kāyakammena abyāpajjhena vacīkammena abyāpajjhena manokammena abyāpajjhāya diṭṭhiyā imehi kho bhikkhave catūhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti. [241] Idheva bhikkhave [1]- samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇehi aññehi 2- evametaṃ bhikkhave sammā sīhanādaṃ nadatha . katamo ca bhikkhave [3]- samaṇo idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano ayaṃ bhikkhave [4]- samaṇo . katamo ca bhikkhave dutiyo samaṇo idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti ayaṃ bhikkhave dutiyo samaṇo . katamo ca bhikkhave tatiyo samaṇo idha bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ bhikkhave tatiyo samaṇo . katamo ca bhikkhave catuttho samaṇo @Footnote:1-3-4 Ma. paṭhamo. 2 Ma. aññehīti. Yu. aññeti.

--------------------------------------------------------------------------------------------- page324.

Idha bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ bhikkhave catuttho samaṇo . idheva bhikkhave samaṇo idha dutiyo samaṇo idha tatiyo samaṇo idha catuttho samaṇo suññā parappavādā samaṇehi aññehi evametaṃ bhikkhave sammā sīhanādaṃ nadathāti. [242] Sappurisaṃ bhikkhave nissāya cattāro ānisaṃsā pāṭikaṅkhā katame cattāro ariyena sīlena vaḍḍhati ariyena samādhinā vaḍḍhati ariyāya paññāya vaḍḍhati ariyāya vimuttiyā vaḍḍhati sappurisaṃ bhikkhave nissāya ime cattāro ānisaṃsā pāṭikaṅkhāti. Kammavaggo catuttho. [1]- -------------


             The Pali Tipitaka in Roman Character Volume 21 page 313-324. https://84000.org/tipitaka/read/roman_read.php?B=21&A=6637&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=6637&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=232&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=232              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10099              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10099              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]