ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [24]   Ekaṃ   samayaṃ  bhagavā  sākete  viharati  kāḷakārāme .
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā   etadavoca  yaṃ  bhikkhave  sadevakassa
@Footnote: 1 Yu. yathā tathā .  2 Ma. Yu. esa .  3 Ma. me.

--------------------------------------------------------------------------------------------- page32.

Lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ jānāmi yaṃ bhikkhave sadevakassa lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ abbhaññāsiṃ taṃ tathāgatassa viditaṃ taṃ tathāgate 1- na upaṭṭhāsi yaṃ bhikkhave sadevakassa lokassa ... diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tamahaṃ jānāmīti vadeyyaṃ taṃ mamassa musā ... tamahaṃ jānāmi ca na ca jānāmīti vadeyyaṃ taṃ pissa tādisameva ... Tamahaṃ neva jānāmi na na jānāmīti vadeyyaṃ taṃ mamassa kali iti kho bhikkhave tathāgato diṭṭhā daṭṭhabbaṃ diṭṭhaṃ na maññati adiṭṭhaṃ na maññati daṭṭhabbaṃ na maññati diṭṭhānaṃ 2- na maññati sutā 3- sotabbaṃ sutaṃ na maññati assutaṃ na maññati sotabbaṃ na maññati sutānaṃ 4- na maññati mutā 5- motabbaṃ mutaṃ na maññati amutaṃ na maññati motabbaṃ na maññati mutānaṃ 6- na maññati viññātā 7- viññātabbaṃ viññātaṃ na maññati aviññātaṃ na maññati viññātabbaṃ na maññati viññātānaṃ 8- na maññati {24.1} iti kho bhikkhave tathāgato diṭṭhasutamutaviññātabbesu dhammesu tādisova 9- tādī tamhā ca pana tādimhā añño tādī uttaritaro vā paṇītataro vā natthīti vadāmīti. @Footnote: 1 Ma. Yu. tathāgato . 2 Ma. Yu. daṭṭhāraṃ . 3 Ma. Yu. stvā . 4 Ma. Yu. sotāraṃ. @5 Ma. Yu. mutvā . 6 Ma. Yu. motāraṃ . 7 Ma. Yu. viññatvā. @8 Ma. Yu. viññātāraṃ. 9 Ma. tādīyeva. Yu. tādiseyeva.

--------------------------------------------------------------------------------------------- page33.

Yaṅkiñci diṭṭhaṃ ca 1- sutaṃ mutaṃ vā ajjhositaṃ saccamutaṃ paresaṃ na tesu tādī sayasaṃvutesu saccaṃ musāvāpi paraṃ daheyya. Etañca sallaṃ paṭikacca disvā ajjhositā yattha pajā visattā jānāmi passāmi tatheva etaṃ ajjhositaṃ natthi tathāgatānanti.


             The Pali Tipitaka in Roman Character Volume 21 page 31-33. https://84000.org/tipitaka/read/roman_read.php?B=21&A=649&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=649&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=24&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=24              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7021              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7021              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]