ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                     Uruvelavaggo tatiyo
     [21]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme  .  tatra  kho  bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te
bhikkhū   bhagavato   paccassosuṃ  .  bhagavā  etadavoca  ekamidāhaṃ  bhikkhave
samayaṃ   uruvelāyaṃ   viharāmi  najjā  nerañjarāya  tīre  ajapālanigrodhe
paṭhamābhisambuddho    tassa    mayhaṃ    bhikkhave   rahogatassa   paṭisallīnassa
evaṃ   cetaso   parivitakko   udapādi   dukkhaṃ   kho   agāravo  viharati
appatisso    kannukho   ahaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   sakkatvā
@Footnote: 1 Yu. parisakkasāvo.
Garuṃ   katvā   upanissāya  vihareyyanti  tassa  mayhaṃ  bhikkhave  etadahosi
aparipūrassa   kho   me   1-  sīlakkhandhassa  pāripūriyā  aññaṃ  samaṇaṃ  vā
brāhmaṇaṃ  vā  sakkatvā  garuṃ  katvā  2-  upanissāya  vihareyyaṃ  na kho
panāhaṃ  passāmi  sadevake  loke  samārake sabrahmake sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   aññaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā  attanā
sīlasampannataraṃ   yamahaṃ   sakkatvā   garuṃ   katvā   upanissāya   vihareyyaṃ
aparipūrassa  kho  me  1-  ...  samādhikkhandhassa ... Paññākkhandhassa ...
Vimuttikkhandhassa   pāripūriyā   aññaṃ  samaṇaṃ  vā  brāhmaṇaṃ  vā  sakkatvā
garuṃ   katvā   upanissāya  vihareyyaṃ  na  kho  panāhaṃ  passāmi  sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
aññaṃ   samaṇaṃ   vā   brāhmaṇaṃ   vā   attanā   vimuttisampannataraṃ  yamahaṃ
sakkatvā   garuṃ   katvā   upanissāya  vihareyyanti  tassa  mayhaṃ  bhikkhave
etadahosi   yannūnāhaṃ   yopāyaṃ   dhammo   mayā   abhisambuddho   tameva
dhammaṃ sakkatvā garuṃ katvā upanissāya vihareyyanti.
     {21.1}   Athakho   bhikkhave   brahmā   sahampati   mama   cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   mama   purato  pāturahosi  .  athakho  bhikkhave
brahmā    sahampati    ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ
paṭhaviyaṃ         nihantvā        yenāhaṃ        tenañjalimpaṇāmetvā
@Footnote: 1 Ma. Yu. ahaṃ .  2 garukatvā. ito paraṃ īdisameva.
Maṃ  etadavoca  evametaṃ  bhagavā  evametaṃ  sugata  yepi te bhante ahesuṃ
atītamaddhānaṃ    arahanto   sammāsambuddhā   tepi   bhagavanto   dhammaṃyeva
sakkatvā   garuṃ  katvā  upanissāya  vihariṃsu  yepi  te  bhante  bhavissanti
anāgatamaddhānaṃ   arahanto   sammāsambuddhā   tepi   bhagavanto  dhammaṃyeva
sakkatvā   garuṃ  katvā  upanissāya  viharissanti  bhagavāpi  bhante  etarahi
arahaṃ   sammāsambuddho   dhammaṃyeva   sakkatvā   garuṃ   katvā  upanissāya
viharatūti idamavoca brahmā sahampati idaṃ vatvā athāparaṃ etadavoca
         ye ca atītā 1- sambuddhā     ye ca buddhā anāgatā
         yo cetarahi sambuddho          bahunnaṃ sokanāsano
         sabbe saddhammagaruno          vihariṃsu 2- vihāti ca
         athāpi viharissanti              esā buddhāna dhammatā
         tasmā hi attakāmena          mahattamabhikaṅkhatā
         saddhammo garukātabbo        saraṃ buddhāna sāsananti.
     Idamavoca  bhikkhave  brahmā  sahampati  idaṃ  vatvā  maṃ abhivādetvā
detvā  padakkhiṇaṃ  katvā  tatthevantaradhāyi  .  idha  3-  khvāhaṃ  bhikkhave
brahmuno   ajjhesanaṃ   viditvā   attano   ca   paṭirūpaṃ  yopāyaṃ  dhammo
mayā   abhisambuddho   tameva   dhammaṃ   sakkatvā  garuṃ  katvā  upanissāya
vihāsiṃ   yato   ca   kho  bhikkhave  saṅghopi  mahattena  samannāgato  atha
@Footnote: 1 Yu. yecabbhatītā .  2 Ma. Yu. vihaṃsu viharanti ca .  3 Po. Ma. Yu. atha.
Me saṅghepi gāravoti.



             The Pali Tipitaka in Roman Character Volume 21 page 25-28. https://84000.org/tipitaka/read/roman_read.php?B=21&A=522              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=522              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=21&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=21              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6826              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6826              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]