ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                   Yodhājīvavaggo catuttho
     [181]  Catūhi  bhikkhave  aṅgehi  samannāgato yodhājīvo rājāraho
hoti   rājabhoggo   rañño   aṅgantveva  saṅkhaṃ  gacchati  katamehi  catūhi
idha  bhikkhave  yodhājīvo  ṭhānakusalo  ca  hoti  dūrepātī  ca  akkhaṇavedhī
ca  mahato  ca  kāyassa  padāletā  imehi  kho  bhikkhave  catūhi  aṅgehi
samannāgato  yodhājīvo  rājāraho  hoti  rājabhoggo rañño aṅgantveva
saṅkhaṃ   gacchati   .  evameva  kho  bhikkhave  catūhi  dhammehi  samannāgato
bhikkhu  āhuneyyo  hoti  pāhuneyyo  dakkhiṇeyyo  añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ   lokassa   katamehi   catūhi  idha  bhikkhave  bhikkhu  ṭhānakusalo
ca hoti dūrepātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā.
     {181.1}  Kathañca  bhikkhave  bhikkhu ṭhānakusalo hoti idha bhikkhave bhikkhu
sīlavā  hoti  .pe.  samādāya  sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu
ṭhānakusalo   hoti   .   kathañca   bhikkhave   bhikkhu  dūrepātī  hoti  idha
@Footnote: 1 Ma.                    tassuddānaṃ
@       cetanā vibhatti koṭṭhiko         ānando upavāṇapañcamaṃ
@       āyācanarāhulajambālī          nibbānaṃ mahāpadesenāti.
Bhikkhave   bhikkhu   yaṅkiñci   rūpaṃ   atītānāgatapaccuppannaṃ   ajjhattaṃ   vā
bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre
santike   vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ     yathābhūtaṃ    sammappaññāya    passati    yākāci    vedanā
...  yākāci  saññā  ...  yekeci  saṅkhārā  ...  yaṅkiñci  viññāṇaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ   vā   bahiddhā   vā   oḷārikaṃ   vā
sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre santike vā sabbaṃ viññāṇaṃ netaṃ
mama   nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ  sammappaññāya
passati evaṃ kho bhikkhave bhikkhu dūrepātī hoti.
     {181.2}  Kathañca  bhikkhave  bhikkhu  akkhaṇavedhī  hoti  idha  bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti.
     {181.3}  Kathañca  bhikkhave  bhikkhu  mahato  kāyassa padāletā hoti
idha  bhikkhave  bhikkhu  mahantaṃ  avijjākkhandhaṃ padāleti evaṃ kho bhikkhave bhakkhu
mahato  kāyassa  padāletā  hoti  .  imehi  kho  bhikkhave catūhi dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassāti.
     [182]  Catunnaṃ  bhikkhave  dhammānaṃ  natthi  koci  pāṭibhogo  samaṇo
vā  brāhmaṇo  vā  devo  vā māro vā brahmā vā koci vā lokasmiṃ
katamesaṃ  catunnaṃ  jarādhammaṃ  mā  jirīti  1-  natthi  koci pāṭibhogo samaṇo
@Footnote: 1 Ma. Yu. jīrīti.
Vā  brāhmaṇo  vā  devo  vā  māro  vā  brahmā  vā  koci  vā
lokasmiṃ   .   byādhidhammaṃ   mā   byādhiyīti   natthi   koci   pāṭibhogo
samaṇo  vā  brāhmaṇo  vā  devo  vā  māro  vā  brahmā vā koci
vā   lokasmiṃ   .   maraṇadhammaṃ   mā   miyyīti   natthi  koci  pāṭibhogo
samaṇo  vā  brāhmaṇo  vā  devo  vā  māro  vā  brahmā vā koci
vā  lokasmiṃ  .  yāni  kho pana tāni [1]- pāpakāni kammāni saṃkilesikāni
ponobbhavikāni   sadarāni   dukkhavipākāni   āyatiṃjātijarāmaraṇikāni   tesaṃ
vipāko  mā  nibbattīti  natthi  koci  pāṭibhogo  samaṇo  vā  brāhmaṇo
vā  devo  vā  māro  vā  brahmā  vā  koci  vā lokasmiṃ. Imesaṃ
kho   bhikkhave   catunnaṃ   dhammānaṃ   natthi  koci  pāṭibhogo  samaṇo  vā
brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasminti.
     [183] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro  brāhmaṇo  magadhamahāmatto  bhagavantaṃ  etadavoca  mayaṃ  2-  hi
bho   gotama   evaṃvādī   evaṃdiṭṭhī   yokoci  diṭṭhaṃ  bhāsati  evaṃ  me
diṭṭhanti   natthi   tato  doso  yokoci  sutaṃ  bhāsati  evaṃ  me  sutanti
natthi   tato   doso   yokoci   mutaṃ  bhāsati  evaṃ  me  mutanti  natthi
@Footnote: 1 Ma. pubbe attanā katāni. 2 Ma. Yu. ahaṃ.
Tato    doso   yokoci   viññātaṃ   bhāsati   evaṃ   me   viññātanti
natthi tato dosoti.
     {183.1}   Nāhaṃ   brāhmaṇa   sabbaṃ   diṭṭhaṃ  bhāsitabbanti  vadāmi
na   panāhaṃ   brāhmaṇa   sabbaṃ   diṭṭhaṃ   na   bhāsitabbanti  vadāmi  nāhaṃ
brāhmaṇa   sabbaṃ   sutaṃ   bhāsitabbanti   vadāmi   na   panāhaṃ   brāhmaṇa
sabbaṃ   sutaṃ   na   bhāsitabbanti   vadāmi   nāhaṃ   brāhmaṇa   sabbaṃ  mutaṃ
bhāsitabbanti    vadāmi    na    panāhaṃ    brāhmaṇa    sabbaṃ   mutaṃ   na
bhāsitabbanti   vadāmi   nāhaṃ   brāhmaṇa   sabbaṃ   viññātaṃ   bhāsitabbanti
vadāmi    na    panāhaṃ   brāhmaṇa   sabbaṃ   viññātaṃ   na   bhāsitabbanti
vadāmi   yaṃ   hi   brāhmaṇa   diṭṭhaṃ   bhāsato   1-   akusalā   dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyanti    evarūpaṃ    diṭṭhaṃ    na
bhāsitabbanti    vadāmi    yañca    khvassa    brāhmaṇa   diṭṭhaṃ   bhāsato
akusalā    dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ
diṭṭhaṃ   bhāsitabbanti   vadāmi   yaṃ   hi  brāhmaṇa  sutaṃ  bhāsato  akusalā
dhammā   abhivaḍḍhanti   kusalā   dhammā   parihāyanti   evarūpaṃ   sutaṃ   na
bhāsitabbanti vadāmi
     {183.2}   yañca   khvassa   brāhmaṇa   sutaṃ   bhāsato   akusalā
dhammā    parihāyanti    kusalā    dhammā    abhivaḍḍhanti   evarūpaṃ   sutaṃ
bhāsitabbanti   vadāmi   yaṃ   hi  brāhmaṇa  mutaṃ  bhāsato  akusalā  dhammā
abhivaḍḍhanti   kusalā   dhammā   parihāyanti  evarūpaṃ  mutaṃ  na  bhāsitabbanti
vadāmi    yañca   khvassa   brāhmaṇa   mutaṃ   bhāsato   akusalā   dhammā
parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ   mutaṃ   bhāsitabbanti
@Footnote: 1 Ma. abhāsato. ito paraṃ īdisameva.
Vadāmi    yaṃ    hi    brāhmaṇa   viññātaṃ   bhāsato   akusalā   dhammā
abhivaḍḍhanti    kusalā    dhammā    parihāyanti    evarūpaṃ   viññātaṃ   na
bhāsitabbanti    vadāmi    yañca   khvassa   brāhmaṇa   viññātaṃ   bhāsato
akusalā    dhammā   parihāyanti   kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ
viññātaṃ   bhāsitabbanti   vadāmīti   .   athakho   vassakāro   brāhmaṇo
magadhamahāmatto   bhagavato  bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā
pakkāmīti.
     [184]  Athakho  jānussoṇī  brāhmaṇo  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavatā     saddhiṃ     sammodi     sammodanīyaṃ    kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
khānussoṇī   brāhmaṇo   bhagavantaṃ  etadavoca  mayaṃ  1-  hi  bho  gotama
evaṃvādī   evaṃdiṭṭhī   natthi   yo  so  maraṇadhammo  samāno  na  bhāyati
na santāsaṃ āpajjati maraṇassāti.
     {184.1}   Atthi  brāhmaṇa  maraṇadhammo  samāno  bhāyati  santāsaṃ
āpajjati    maraṇassa    atthi    pana   brāhmaṇa   maraṇadhammo   samāno
na   bhāyati   na   santāsaṃ   āpajjati   maraṇassa   katamo  ca  brāhmaṇa
maraṇadhammo   samāno  bhāyati  santāsaṃ  āpajjati  maraṇassa  idha  brāhmaṇa
ekacco    kāmesu    avītarāgo   hoti   avigatacchando   avigatapemo
avigatapipāso     avigatapariḷāho     avigatataṇho    tamenaṃ    aññataro
gāḷho   rogātaṅko   phusati  tassa  aññatarena  gāḷhena  rogātaṅkena
@Footnote: 1 Ma. Yu. ahaṃ.
Phuṭṭhassa   evaṃ   hoti   piyā   vata  maṃ  kāmā  jahissanti  piye  cāhaṃ
kāme  jahissāmīti  so  socati  kilamati  paridevati  urattāḷī  kandati  1-
sammohaṃ   āpajjati   ayaṃ   kho   brāhmaṇa  maraṇadhammo  samāno  bhāyati
santāsaṃ āpajjati maraṇassa.
     {184.2}  Puna  caparaṃ  brāhmaṇa  idhekacco kāye avītarāgo hoti
avigatacchando       avigatapemo      avigatapipāso      avigatapariḷāho
avigatataṇho   tamenaṃ   aññataro   gāḷho   rogātaṅko   phusati   tassa
aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  piyo  vata  maṃ
kāyo   jahissati   piyañcāhaṃ   kāyaṃ   jahissāmīti   so   socati  kilamati
paridevati   urattāḷī   kandati   sammohaṃ  āpajjati  ayaṃpi  kho  brāhmaṇa
maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
     {184.3}   Puna  caparaṃ  brāhmaṇa  idhekacco  akatakalyāṇo  hoti
akatakusalo   akatabhīruttāṇo   katapāpo   kataluddo   katakibbiso   tamenaṃ
aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena  gāḷhena
rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akataṃ  vata  me  kalyāṇaṃ  akataṃ kusalaṃ
akataṃ   bhīruttāṇaṃ   kataṃ   pāpaṃ   kataṃ   luddaṃ  kataṃ  kibbisaṃ  yāvatā  bho
akatakalyāṇānaṃ       akatakusalānaṃ      akatabhīruttāṇānaṃ      katapāpānaṃ
kataluddānaṃ   katakibbisānaṃ   gati   taṃ  gatiṃ  pecca  gacchāmīti  so  socati
kilamati   paridevati   urattāḷī   kandati   sammohaṃ   āpajjati  ayaṃpi  kho
brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
     {184.4}    Puna   caparaṃ   brāhmaṇa   idhekacco   kaṅkhī   hoti
vicikicchī    aniṭṭhaṃ    gato    saddhamme    tamenaṃ   aññataro   gāḷho
@Footnote: 1 uttāḷiṃ kandatītipi.
Rogātaṅko   phusati   tassa  aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa
evaṃ   hoti   kaṅkhī   vatamhi   vicikicchī   aniṭṭhaṃ  gato  saddhammeti  so
socati   kilamati   paridevati   urattāḷī  kandati  sammohaṃ  āpajjati  ayaṃpi
kho  brāhmaṇa  maraṇadhammo  samāno  bhāyati  santāsaṃ  āpajjati maraṇassa.
Ime   kho   brāhmaṇa  cattāro  maraṇadhammā  samānā  bhāyanti  santāsaṃ
āpajjanti maraṇassa.
     {184.5}  Katamo  ca  brāhmaṇa  maraṇadhammo  samāno  na bhāyati na
santāsaṃ  āpajjati  maraṇassa  idha  brāhmaṇa  ekacco  kāmesu  vītarāgo
hoti   vigatacchando   vigatapemo   vigatapipāso  vigatapariḷāho  vigatataṇho
tamenaṃ  aññataro  gāḷho  rogātaṅko  phusati  tassa  aññatarena gāḷhena
rogātaṅkena  phuṭṭhassa  na  evaṃ  hoti  piyā vata maṃ kāmā khahissanti piye
cāhaṃ  kāme  jahissāmīti  so  na socati na kilamati na paridevati na urattāḷī
kandati   na  sammohaṃ  āpajjati  ayaṃ  kho  brāhmaṇa  maraṇadhammo  samāno
na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.6}  Puna  caparaṃ  brāhmaṇa  idhekacco  kāye vītarāgo hoti
vigatacchando   vigatapemo   vigatapipāso  vigatapariḷāho  vigatataṇho  tamenaṃ
aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena  gāḷhena
rogātaṅkena   phuṭṭhassa  na  evaṃ  hoti  piyo  vata  maṃ  kāyo  jahissati
piyañcāhaṃ  kāyaṃ  jahissāmīti  so  na  socati  na  kilamati  na  paridevati na
urattāḷī    kandati   na   sammohaṃ   āpajjati   ayaṃpi   kho   brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.7}   Puna   caparaṃ   brāhmaṇa  idhekacco  akatapāpo  hoti
akataluddo     akatakibbiso    katakalyāṇo    katakusalo    katabhīruttāṇo
tamenaṃ    aññataro   gāḷho   rogātaṅko   phusati   tassa   aññatarena
gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akataṃ  vata  me pāpaṃ akataṃ
luddaṃ  akataṃ  kibbisaṃ  kataṃ  kalyāṇaṃ  kataṃ  kusalaṃ  kataṃ  bhīruttāṇaṃ yāvatā bho
akatapāpānaṃ    akataluddānaṃ    akatakibbisānaṃ   katakalyāṇānaṃ   katakusalānaṃ
katabhīruttāṇānaṃ  gati  taṃ  gatiṃ  pecca  gacchāmīti  so na socati na kilamati na
paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
     {184.8}  Puna  caparaṃ  brāhmaṇa  idhekacco  akaṅkhī hoti avicikicchī
niṭṭhaṃ   gato   saddhamme   tamenaṃ  aññataro  gāḷho  rogātaṅko  phusati
tassa   aññatarena  gāḷhena  rogātaṅkena  phuṭṭhassa  evaṃ  hoti  akaṅkhī
vatamhi  avicikicchī  niṭṭhaṃ  gato  saddhammeti  so  na  socati  na  kilamati na
paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo   samāno   na   bhāyati   na  santāsaṃ  āpajjati  maraṇassa .
Ime   kho   brāhmaṇa   cattāro  maraṇadhammā  samānā  na  bhāyanti  na
santāsaṃ   āpajjanti   maraṇassāti   .   abhikkantaṃ   bho  gotama  .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
     [185]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tena   kho  pana  samayena  sambahulā  abhiññātā  abhiññātā  paribbājakā
Sappiniyā   tīre  paribbājakārāme  paṭivasanti  seyyathīdaṃ  annabhāro  1-
vadharo  2-  sakuludāyī  ca  paribbājako  aññe  ca  abhiññātā abhiññātā
paribbājakā   .   athakho   bhagavā   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito
yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami.
     {185.1}  Tena  kho  pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ
sannisinnānaṃ      sannipatitānaṃ     ayamantarākathā     udapādi     itipi
brāhmaṇasaccāni   itipi  brāhmaṇasaccānīti  .  athakho  bhagavā  yena  te
paribbājakā    tenupasaṅkami   upasaṅkamitvā   paññatte   āsane   nisīdi
nisajja  kho  bhagavā  te  paribbājake  etadavoca  kāyanuttha  paribbājakā
etarahi  kathāya  sannisinnā  kā  ca  pana  vo  antarākathā vippakatāti.
Idha   bho   gotama   amhākaṃ   sannisinnānaṃ  sannipatitānaṃ  ayamantarākathā
udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti.
     {185.2}    Cattārīmāni   paribbājakā   brāhmaṇasaccāni   mayā
sayaṃ  abhiññā  sacchikatvā  paveditāni  katamāni  cattāri  idha  paribbājakā
brāhmaṇo   evamāha   sabbe   pāṇā  avajjhāti  iti  vadaṃ  brāhmaṇo
saccaṃ  āha  no  musā  so  tena  na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti    maññati    apica    yadeva    tattha    saccaṃ   tadabhiññāya
pāṇānaṃyeva anudayāya 3- anukampāya paṭipanno hoti.
     {185.3}    Puna    caparaṃ   paribbājakā   brāhmaṇo   evamāha
@Footnote: 1 Yu. antabhāro. 2 Ma. Yu. varadharo. 3 Ma. Yu. anuddayāya.
Sabbe   kāmā   aniccā  dukkhā  vipariṇāmadhammāti  idaṃ  vadaṃ  brāhmaṇo
saccaṃ  āha  no  musā  so  tena  na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti   maññati  apica  yadeva  tattha  saccaṃ  tadabhiññāya  kāmānaṃyeva
nibbidāya virāgāya nirodhāya paṭipanno hoti.
     {185.4}   Puna  caparaṃ  paribbājakā  brāhmaṇo  evamāha  sabbe
bhavā   aniccā   dukkhā   vipariṇāmadhammāti   iti  vadaṃ  brāhmaṇo  saccaṃ
āha   no   musā   so   tena   na  samaṇoti  maññati  na  brāhmaṇoti
maññati   na   seyyohamasmīti   maññati   na   sadisohamasmīti   maññati   na
hīnohamasmīti    maññati    apica    yadeva    tattha    saccaṃ   tadabhiññāya
bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
     {185.5}   Puna   caparaṃ  paribbājakā  brāhmaṇo  evamāha  nāhaṃ
kvacini  1-  kassaci  kiñcanatasmiṃ  na ca mama kvacini 1- katthaci kiñcinatthīti 2-
iti  vadaṃ  brāhmaṇo  saccaṃ  āha  no  musā  so tena na samaṇoti maññati
na   brāhmaṇoti   maññati   na  seyyohamasmīti  maññati  na  sadisohamasmīti
maññati   na   hīnohamasmīti  maññati  apica  yadeva  tattha  saccaṃ  tadabhiññāya
ākiñcaññaṃyeva   paṭipadaṃ   paṭipanno   hoti  .  imāni  kho  paribbājakā
cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
@Footnote: 1 Ma. Yu. kvacani. 2 Ma. kiñcanatatthīti. Yu. kiñcanaṃ natthīti.
     [186]   Athakho   aññataro   bhikkhu   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   so   bhikkhu  bhagavantaṃ  etadavoca  kena  nu  kho  bhante
loko   nīyati   kena   loko   parikassati   kassa   ca  uppannassa  vasaṃ
gacchatīti.
     {186.1}  Sādhu  sādhu  bhikkhu  bhaddako  kho te bhikkhu ummaṅgo 1-
bhaddakaṃ   paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi   tvaṃ  bhikkhu  pucchasi
kena   nu   kho   bhante   loko  nīyati  kena  loko  parikassati  kassa
ca   uppannassa   vasaṃ   gacchatīti   .   evaṃ   bhante  .  cittena  kho
bhikkhu   loko   nīyati   cittena   parikassati   cittassa   uppannassa  vasaṃ
gacchatīti  .  sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ abhinanditvā
anumoditvā    bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   bahussuto   dhammadharo
bahussuto   dhammadharoti   bhante   vuccati   kittāvatā   nu   kho  bhante
bahussuto dhammadharo hotīti.
     {186.2}  Sādhu  sādhu  bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ
paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi  tvaṃ  bhikkhu  pucchasi  bahussuto
dhammadharo  bahussuto  dhammadharoti  bhante  vuccati  kittāvatā  nu kho bhante
bahussuto  dhammadharo  hotīti  .  evaṃ  bhante. Bahū kho bhikkhu mayā dhammā
desitā   suttaṃ   geyyaṃ   veyyākaraṇaṃ  gāthā  udānaṃ  itivuttakaṃ  jātakaṃ
abbhutadhammaṃ   vedallaṃ   catuppadāya   cepi   bhikkhu   gāthāya  atthamaññāya
@Footnote: 1 Ma. Yu. ummaggo. ito paraṃ īdisameva.
Dhammamaññāya     dhammānudhammapaṭipanno    hoti    bahussuto    dhammadharoti
alaṃ   vacanāyāti   .   sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ
abhinanditvā    anumoditvā   bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   sutavā
nibbedhikapañño   sutavā   nibbedhikapaññoti   bhante   vuccati   kittāvatā
nu kho bhante sutavā nibbedhikapañño hotīti.
     {186.3}  Sādhu  sādhu  bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ
paṭibhāṇaṃ   kalyāṇī   paripucchā   evaṃ   hi   tvaṃ   bhikkhu  pucchasi  sutavā
nibbedhikapañño   sutavā   nibbedhikapaññoti   bhante   vuccati   kittāvatā
nu  kho  bhante  sutavā  nibbedhikapañño  hotīti  .  evaṃ  bhante . Idha
bhikkhu   bhikkhuno  idaṃ  dukkhanti  sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati   ayaṃ   dukkhasamudayoti   sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati   ayaṃ   dukkhanirodhoti   sutaṃ  hoti  paññāya  cassa  atthaṃ  ativijjha
passati    ayaṃ    dukkhanirodhagāminī    paṭipadāti    sutaṃ   hoti   paññāya
cassa   atthaṃ   ativijjha  passati  evaṃ  kho  bhikkhu  sutavā  nibbedhikapañño
hotīti  .  sādhu  bhanteti  kho  so  bhikkhu  bhagavato  bhāsitaṃ  abhinanditvā
anumoditvā    bhagavantaṃ   uttariṃ   pañhaṃ   apucchi   paṇḍito   mahāpañño
paṇḍito   mahāpaññoti   bhante   vuccati   kittāvatā   nu   kho  bhante
paṇḍito mahāpañño hotīti.
     {186.4}  Sādhu  sādhu  bhikkhu  bhaddako  kho  te  bhikkhu  ummaṅgo
bhaddakaṃ     paṭibhāṇaṃ     kalyāṇī     paripucchā     evaṃ     hi    tvaṃ
bhikkhu        pucchasi        paṇḍito        mahāpañño       paṇḍito
Mahāpaññoti   bhante   vuccati   kittāvatā   nu   kho   bhante  paṇḍito
mahāpañño    hotīti   .   evaṃ   bhante   .   idha   bhikkhu   paṇḍito
mahāpañño     nevattabyābādhāya     ceteti     na    parabyābādhāya
ceteti    na   ubhayabyābādhāya   ceteti   attahitaṃ   parahitaṃ   ubhayahitaṃ
sabbalokahitameva   cintayamāno   cinteti   evaṃ   kho   bhikkhu   paṇḍito
mahāpañño hotīti.
     [187] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho    vassakāro    brāhmaṇo    magadhamahāmatto    yena    bhagavā
tenupasaṅkami    upasaṅkamitvā    bhagavatā    saddhiṃ   sammodi   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno  kho
vassakāro   brāhmaṇo   magadhamahāmatto   bhagavantaṃ  etadavoca  jāneyya
nu   kho  bho  gotama  asappuriso  asappurisaṃ  asappuriso  ayaṃ  bhavanti .
Aṭṭhānaṃ   kho   etaṃ   brāhmaṇa   anavakāso  yaṃ  asappuriso  asappurisaṃ
jāneyya   asappuriso   ayaṃ   bhavanti   .   jāneyya  pana  bho  gotama
asappuriso   sappurisaṃ  sappuriso  ayaṃ  bhavanti  .  etampi  kho  brāhmaṇa
aṭṭhānaṃ   anavakāso   yaṃ   asappuriso   sappurisaṃ   jāneyya   sappuriso
ayaṃ   bhavanti   .   jāneyya   nu  kho  bho  gotama  sappuriso  sappurisaṃ
sappuriso   ayaṃ   bhavanti   .   ṭhānaṃ   kho  etaṃ  brāhmaṇa  vijjati  yaṃ
sappuriso   sappurisaṃ   jāneyya   sappuriso   ayaṃ   bhavanti  .  jāneyya
pana   bho   gotama   sappuriso   asappurisaṃ   asappuriso  ayaṃ  bhavanti .
Etampi    kho   brāhmaṇa   ṭhānaṃ   vijjati   yaṃ   sappuriso   asappurisaṃ
jāneyya asappuriso ayaṃ bhavanti.
     {187.1}  Acchariyaṃ  bho  gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ
bhotā  gotamena  aṭṭhānaṃ  kho  etaṃ  brāhmaṇa  anavakāso yaṃ asappuriso
asappurisaṃ  jāneyya  asappuriso  ayaṃ  bhavanti  .  etampi  kho  brāhmaṇa
aṭṭhānaṃ   anavakāso   yaṃ  asappuriso  sappurisaṃ  jāneyya  sappuriso  ayaṃ
bhavanti  ṭhānaṃ  kho  etaṃ  brāhmaṇa  vijjati  yaṃ sappuriso sappurisaṃ jāneyya
sappuriso  ayaṃ  bhavanti  etampi  kho  brāhmaṇa  ṭhānaṃ  vijjati yaṃ sappuriso
asappurisaṃ jāneyya asappuriso ayaṃ bhavanti.
     {187.2}   Ekamidaṃ  bho  gotama  samayaṃ  todeyyassa  brāhmaṇassa
parisati  parūpārambhaṃ  vattenti  bālo  ayaṃ  rājā  eḷeyyo  yo samaṇe
rāmaputte  abhippasanno  samaṇe  ca  pana rāmaputte evarūpaṃ paramanipaccakāraṃ
karoti    yadidaṃ   abhivādanaṃ   paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   1-
imepi   rañño   eḷeyyassa   parihārakā   bālā   yamako  moggaṃllo
uggo   nāvinākī   2-  gandhabbo  aggivesso  ye  samaṇe  rāmaputte
abhippasannā   samaṇe   ca   pana   rāmaputte   evarūpaṃ   paramanipaccakāraṃ
karonti    yadidaṃ    abhivādanaṃ    paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammanti
tyassudaṃ   todeyyo   brāhmaṇo  iminā  nayena  neti  taṃ  kiṃ  maññanti
bhonto  paṇḍito  rājā  eḷeyyo  karaṇīyādhikaraṇīyesu  vacanīyādhivacanīyesu
@Footnote: 1 Ma. Yu. sāmīcikammanti. 2 Ma. Yu. nāvindakī.
Vacanīyesu    alamatthadasatarehi    alamatthadasataroti   evaṃ   bho   paṇḍito
rājā   eḷeyyo  karaṇīyādhikaraṇīyesu  vacanīyādhivacanīyesu  alamatthadasatarehi
alamatthadasataroti   yasmā   [1]-   kho  bho  samaṇo  rāmaputto  raññā
eḷeyyena   paṇḍitena   paṇḍitataro  karaṇīyādhikaraṇīyesu  vacanīyādhivacanīyesu
alamatthadasatarena alamatthadasataro
     {187.3}  tasmā  rājā  eḷeyyo samaṇe rāmaputte abhippasanno
samaṇe  ca  pana  rāmaputte  evarūpaṃ  paramanipaccakāraṃ karoti yadidaṃ abhivādanaṃ
paccuṭṭhānaṃ   añjalikammaṃ   sāmīcikammaṃ   taṃ  kiṃ  maññanti  bhonto  paṇḍitā
rañño   eḷeyyassa   parihārakā   yamako  moggallo  uggo  nāvinākī
gandhabbo      aggivesso      karaṇīyādhikaraṇīyesu     vacanīyādhivacanīyesu
alamatthadasatarehi    alamatthadasataroti    evaṃ    bho    paṇḍitā   rañño
eḷeyyassa    parihārakā    yamako    moggallo    uggo   nāvinākī
gandhabbo      aggivesso      karaṇīyādhikaraṇīyesu     vacanīyādhivacanīyesu
alamatthadasataroti    yasmā    kho    bho   samaṇo   rāmaputto   rañño
eḷeyyassa    parihārakehi    paṇḍitehi   paṇḍitataro   karaṇīyādhikaraṇīyesu
vacanīyādhivacanīyesu      alamatthadasatarehi      alamatthadasataro      tasmā
rañño    eḷeyyassa    parihārakā   samaṇe   rāmaputte   abhippasannā
samaṇe   ca   pana   rāmaputte   evarūpaṃ  paramanipaccakāraṃ  karonti  yadidaṃ
abhivādanaṃ      paccuṭṭhānaṃ     añjalikammaṃ     sāmīcikammanti     acchariyaṃ
bho    gotama    abbhutaṃ    bho   gotama   yāva   subhāsitañcidaṃ   bhotā
@Footnote: 1 Ma. ca.
Gotamena   aṭṭhānaṃ   kho   etaṃ   brāhmaṇa  anavakāso  yaṃ  asappuriso
asappurisaṃ jāneyya asappuriso ayaṃ bhavanti.
     {187.4}   Etampi   kho   brāhmaṇa   aṭṭhānaṃ   anavakāso  yaṃ
sappuriso   sappurisaṃ   jāneyya  sappuriso  ayaṃ  bhavanti  ṭhānaṃ  kho  etaṃ
brāhmaṇa   vijjati   yaṃ   sappuriso   sappurisaṃ   jāneyya  sappuriso  ayaṃ
bhavanti   etaṃ   kho   brāhmaṇa   ṭhānaṃ  vijjati  yaṃ  sappuriso  asappurisaṃ
jāneyya   asappuriso   ayaṃ   bhavanti   .  handacadāni  mayaṃ  bho  gotama
gacchāma   bahukiccā   mayaṃ   bahukaraṇīyāti   .   yassadāni  tvaṃ  brāhmaṇa
kālaṃ   maññasīti   .   athakho   vassakāro   brāhmaṇo   magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.
     [188]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Athakho   upako   maṇḍikāputto  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi    ekamantaṃ    nisinno
kho   upako   maṇḍikāputto   bhagavantaṃ   etadavoca   ahaṃ   hi   bhante
evaṃvādī    evaṃdiṭṭhī    yokoci    parūpārambhaṃ    vatteti   parūpārambhaṃ
vattento   sabbo   1-  so  na  uppādeti  anuppādento  gārayho
hoti upavajjoti.
     {188.1}  Parūpārambhaṃ  ce  upaka  vatteti  parūpārambhaṃ  vattento
na     uppādeti     anuppādento    gārayho    hoti    upavajjo
tvaṃ   kho   upaka   parūpārambhaṃ   vattesi   parūpārambhaṃ   vattento   na
uppādesi    anuppādento   gārayhosi   upavajjoti   .   seyyathāpi
@Footnote: 1 Yu. sabbaso.
Bhante   ummujjamānakaṃyeva   mahatā   pāsena   bandheyya  evameva  kho
ahaṃ bhante ummujjamānakoyeva bhagavatā mahatā vādapāsena baddhoti.
     {188.2}  Idaṃ  akusalanti  kho  upaka mayā paññattaṃ tattha aparimāṇā
padā    aparimāṇā    byañjanā   aparimāṇā   tathāgatassa   dhammadesanā
itipīdaṃ   akusalanti   1-  taṃ  kho  panidaṃ  akusalaṃ  pahātabbanti  kho  upaka
mayā    paññattaṃ    tattha    aparimāṇā   padā   aparimāṇā   byañjanā
aparimāṇā    tathāgatassa    dhammadesanā   itipīdaṃ   akusalaṃ   pahātabbanti
idaṃ   kusalanti   kho   upaka   mayā   paññattaṃ   tattha  aparimāṇā  padā
aparimāṇā     byañjanā     aparimāṇā     tathāgatassa     dhammadesanā
itipīdaṃ   kusalanti   2-   taṃ  kho  panidaṃ  kusalaṃ  bhāvetabbanti  kho  upaka
mayā    paññattaṃ    tattha    aparimāṇā   padā   aparimāṇā   byañjanā
aparimāṇā tathāgatassa dhammadesanā itipīdaṃ kusalaṃ bhāvetabbanti.
     {188.3}    Athakho    upako   maṇḍikāputto   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ   katvā   yena   rājā   māgadho   ajātasattu   vedehiputto
tenupasaṅkami    upasaṅkamitvā    yāvatako    ahosi    bhagavatā    saddhiṃ
kathāsallāpo     taṃ     sabbaṃ     rañño    māgadhassa    ajātasattussa
vedehiputtassa  ārocesi  .  evaṃ  vutte  rājā  māgadho  ajātasattu
vedehiputto    kupito    anattamano   upakaṃ   maṇḍikāputtaṃ   etadavoca
yāvadhaṃsīvatāyaṃ       loṇakārakadārako      yāvamukharo      yāvapagabbho
@Footnote: 1-2 Yu. itisaddo natthi.
Yatra   hi  nāma  taṃ  bhagavantaṃ  arahantaṃ  sammāsambuddhaṃ  apasādetabbaṃ  1-
maññissati apehi tvaṃ upaka vinassa mā taṃ 2- addasanti.
     [189]  Cattārome  bhikkhave  sacchikaraṇīyā  dhammā katame cattāro
atthi   bhikkhave   dhammā   kāyena   sacchikaraṇīyā  atthi  bhikkhave  dhammā
satiyā   sacchikaraṇīyā   atthi   bhikkhave   dhammā   cakkhunā   sacchikaraṇīyā
atthi   bhikkhave   dhammā   paññāya   sacchikaraṇīyā   katame   ca  bhikkhave
dhammā   kāyena   sacchikaraṇīyā   aṭṭha   mokkhā  3-  bhikkhave  kāyena
sacchikaraṇīyā    katame    ca    bhikkhave   dhammā   satiyā   sacchikaraṇīyā
pubbenivāso    bhikkhave   satiyā   sacchikaraṇīyo   katame   ca   bhikkhave
dhammā   cakkhunā   sacchikaraṇīyā   sattānaṃ   cutupapāto  bhikkhave  cakkhunā
sacchikaraṇīyo    katame    ca   bhikkhave   dhammā   paññāya   sacchikaraṇīyā
āsavānaṃ   khayo   bhikkhave   paññāya   sacchikaraṇīyo  ime  kho  bhikkhave
cattāro sacchikaraṇīyā dhammāti.
     [190]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati  pubbārāme
migāramātupāsāde  .  tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅgha-
parivuto  nisinno  hoti  .  athakho  bhagavā  tuṇhībhūtaṃ  tuṇhībhūtaṃ  bhikkhusaṅghaṃ
anuviloketvā    bhikkhū    āmantesi    appalāpāyaṃ   bhikkhave   parisā
nippalāpāyaṃ   bhikkhave   parisā   suddhā   sāre   patiṭṭhitā   tathārūpo
@Footnote: 1 Ma. Yu. āsādetabbaṃ. 2 Yu. tvaṃ. 3 Ma. Yu. vimokkhā.
Ayaṃ    bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpā
parisā  dullabhā  dassanāyapi  lokasmiṃ  tathārūpo  ayaṃ  bhikkhave  bhikkhusaṅgho
tathārūpāyaṃ   bhikkhave  parisā  yathārūpā  parisā  āhuneyyā  pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ   lokassa  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpāya
parisāya   appampi   dinnaṃ   bahuṃ   hoti   bahuṃ   dinnaṃ  bahutaraṃ  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ  bhikkhave  parisā  yathārūpaṃ  parisaṃ
alaṃ   yojanagaṇanānipi   dassanāya   gantuṃ  api  puṭaṃsenāpi  1-  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   santi   bhikkhave   bhikkhū  imasmiṃ  bhikkhusaṅghe
devappattā    viharanti    santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe
brahmappattā    viharanti   santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe
āneñjappattā   viharanti   santi   bhikkhave   bhikkhū   imasmiṃ  bhikkhusaṅghe
ariyappattā viharanti.
     {190.1}  Kathañca  bhikkhave  bhikkhu  devappatto  hoti  idha bhikkhave
bhikkhu   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ   upasampajja  viharati
vitakkavicāranaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ   upasampajja   viharati
pītiyā   ca   virāgā   .pe.   tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca   pahānā   dukkhassa   ca   pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati evaṃ kho bhikkhave bhikkhu devappatto hoti.
     {190.2}   Kathañca   bhikkhave   bhikkhu   brahmappatto   hoti  idha
bhikkhave   bhikkhu   mettāsahagatena   cetasā  ekaṃ  disaṃ  pharitvā  viharati
@Footnote: 1 Ma. paṭosenāpi.
Tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena    appamāṇena   averena   abyāpajjhena   pharitvā   viharati
karuṇāsahagatena  cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
upekkhāsahagatena   cetasā   vipulena  mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā  viharati  evaṃ  kho  bhikkhave  bhikkhu  brahmappatto
hoti.
     {190.3}  Kathañca  bhikkhave  bhikkhu āneñjappatto hoti idha bhikkhave
bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ   atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti      viññāṇañcāyatanaṃ     upasampajja     viharati     sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ   upasampajja   viharati   evaṃ  kho  bhikkhave  bhikkhu
āneñjappatto hoti.
     {190.4}  Kathañca  bhikkhave  bhikkhu  ariyappatto  hoti  idha bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.
                  Yodhājīvavaggo catuttho.
                         [1]-
                   ----------------



             The Pali Tipitaka in Roman Character Volume 21 page 231-251. https://84000.org/tipitaka/read/roman_read.php?B=21&A=4910              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=4910              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=181&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=181              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]