ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [14]  Cattārīmāni  bhikkhave  padhānāni katamāni cattāri saṃvarappadhānaṃ
pahānappadhānaṃ       bhāvanāppadhānaṃ      anurakkhanāppadhānaṃ      katamañca
bhikkhave   saṃvarappadhānaṃ   idha   bhikkhave   bhikkhu  cakkhunā  rūpaṃ  disvā  na
nimittaggāhī    hoti    nānubyañjanaggāhī   yatvādhikaraṇamenaṃ   cakkhundriyaṃ
asaṃvutaṃ    viharantaṃ    abhijjhādomanassā    pāpakā    akusalā    dhammā
anvāssaveyyuṃ  tassa  saṃvarāya  paṭipajjati  rakkhati  cakkhundriyaṃ  cakkhundriye
saṃvaraṃ  āpajjati  sotena  saddaṃ  sutvā  ... Ghānena gandhaṃ ghāyitvā ...
Jivhāya  rasaṃ  sāyitvā  ...  kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ
@Footnote: 1 Yu. māradheyyādhibhuno.
Viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī   yatvādhikaraṇamenaṃ
manindriyaṃ   asaṃvutaṃ   viharantaṃ  abhijjhādomanassā  pāpakā  akusalā  dhammā
anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati  rakkhati  manindriyaṃ  manindriye
saṃvaraṃ āpajjati idaṃ vuccati bhikkhave saṃvarappadhānaṃ.
     {14.1}   Katamañca   bhikkhave   pahānappadhānaṃ  idha  bhikkhave  bhikkhu
uppannaṃ    kāmavitakkaṃ    nādhivāseti   pajahati   vinodeti   byantīkaroti
anabhāvaṃ  gameti  uppannaṃ  byāpādavitakkaṃ  ...  uppannaṃ vihiṃsāvitakkaṃ ...
Uppannuppanne   pāpake  akusale  dhamme  nādhivāseti  pajahati  vinodeti
byantīkaroti anabhāvaṃ gameti idaṃ vuccati bhikkhave pahānappadhānaṃ.
     {14.2}   Katamañca   bhikkhave  bhāvanāppadhānaṃ  idha  bhikkhave  bhikkhu
satisambojjhaṅgaṃ    bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ
vossaggapariṇāmiṃ   dhammavicayasambojjhaṅgaṃ   bhāveti   ...  viriyasambojjhaṅgaṃ
bhāveti  ...  pītisambojjhaṅgaṃ  bhāveti  ...  passaddhisambojjhaṅgaṃ bhāveti
...   samādhisambojjhaṅgaṃ   bhāveti   ...  upekkhāsambojjhaṅgaṃ  bhāveti
vivekanissitaṃ   virāganissitaṃ   nirodhanissitaṃ   vossaggapariṇāmiṃ   idaṃ  vuccati
bhikkhave bhāvanāppadhānaṃ.
     {14.3}   Katamañca   bhikkhave   anurakkhanāppadhānaṃ   idha   bhikkhave
bhikkhu     uppannaṃ     bhaddakaṃ    samādhinimittaṃ    anurakkhati    aṭṭhikasaññaṃ
puḷavakasaññaṃ        vinīlakasaññaṃ        vipubbakasaññaṃ        vicchiddakasaññaṃ
uddhumātakasaññaṃ     idaṃ    vuccati    bhikkhave    anurakkhanāppadhānaṃ   .
Imāni kho bhikkhave cattāri padhānānīti.
         Saṃvaro ca pahānañca           bhāvanā anurakkhanā
         Ete padhānā cattāro       desitādiccabandhunā
         yehi bhikkhu idhātāpī            khayaṃ dukkhassa pāpuṇeti.



             The Pali Tipitaka in Roman Character Volume 21 page 20-22. https://84000.org/tipitaka/read/roman_read.php?B=21&A=417              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=417              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=14&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=14              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6753              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6753              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]