ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [12]    Sampannasīlā    bhikkhave    viharatha    sampannapātimokkhā
pātimokkhasaṃvarasaṃvutā   viharatha   ācāragocarasampannā  aṇumattesu  vajjesu
bhayadassāvino   samādāya  sikkhatha  sikkhāpadesu  .  sampannasīlānaṃ  bhikkhave
viharataṃ  sampannapātimokkhānaṃ  pātimokkhasaṃvarasaṃvutānaṃ  viharataṃ  ācāragocara-
sampannānaṃ    aṇumattesu    vajjesu   bhayadassāvīnaṃ   samādāya   sikkhataṃ
sikkhāpadesu   kimassa   uttarikaraṇīyaṃ   carato   cepi   bhikkhave   bhikkhuno
Abhijjā  ...  byāpādo  vigato  hoti thīnamiddhaṃ ... Uddhaccakukkuccaṃ ...
Vicikicchā   pahīnā   hoti   āraddhaṃ   hoti   viriyaṃ   asallīnaṃ  upaṭṭhitā
sati   appamuṭṭhā   passaddho  kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ
caraṃpi  bhikkhave  bhikkhu  evaṃbhūto  ātāpī ottappī satataṃ samitaṃ āraddhaviriyo
pahitattoti vuccati.
     {12.1}  Ṭhitassa  cepi bhikkhave bhikkhuno ... Nisinnassa cepi bhikkhave
bhikkhuno  ...  sayānassa  cepi  bhikkhave  bhikkhuno  jāgarassa abhijjhā ...
Byāpādo  vigato  hoti  thīnamiddhaṃ  ...  uddhaccakukkuccaṃ  ...  vicikicchā
pahīnā   hoti  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ  upaṭṭhitā  sati  appamuṭṭhā
passaddho  kāyo  asāraddho  samāhitaṃ  cittaṃ  ekaggaṃ  sayānopi  bhikkhave
bhikkhu   jāgaro  evaṃbhūto  ātāpī  ottappī  satataṃ  samitaṃ  āraddhaviriyo
pahitattoti vuccatīti.
         Yatañcare yataṃ tiṭṭhe           yataṃ acche yataṃ saye
         yataṃ sammiñjaye bhikkhu        yatametaṃ pasāraye
         uddhaṃ tiriyaṃ apācīnaṃ           yāvatā jagato gati
         samavekkhitā ca dhammānaṃ     khandhānaṃ udayabbayaṃ
         cetosamathasāmīciṃ              sikkhamānaṃ sadāsatiṃ 1-
         satataṃ pahitattoti            āhu bhikkhuṃ tathāvidhanti.



             The Pali Tipitaka in Roman Character Volume 21 page 18-19. https://84000.org/tipitaka/read/roman_read.php?B=21&A=378              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=378              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=12&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=12              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6713              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6713              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]