ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [125]  Cattarome  bhikkhave  puggala  santo samvijjamana lokasmim
katame   cattaro   idha   bhikkhave   ekacco  puggalo  mettasahagatena
cetasa   ekam   disam   pharitva  viharati  tatha  dutiyam  tatha  tatiyam  tatha
catuttham   iti   uddhamadho   tiriyam   sabbadhi  sabbattataya  sabbavantam  lokam
mettasahagatena   cetasa   vipulena   mahaggatena  appamanena  averena
abyapajjhena   pharitva   viharati   so  tadassadeti  tam  nikameti  tena
ca   vittim   apajjati   tattha  thito  tadadhimutto  tabbahulavihari  aparihino
kalam    kurumano    brahmakayikanam    devanam    sahabyatam    upapajjati
brahmakayikanam   bhikkhave   devanam  kappo  ayuppamanam  tattha  puthujjano
yavatayukam   thatva   yavatakam   tesam   devanam   ayuppamanam  tam  sabbam
khepetva   nirayampi   gacchati   tiracchanayonimpi  gacchati  pittivisayampi  gacchati
bhagavato  pana  savako  tattha  yavatayukam  thatva  yavatakam  tesam  devanam
ayuppamanam   tam   sabbam   khepetva  tasmimyeva  bhave  parinibbayati  ayam

--------------------------------------------------------------------------------------------- page173.

Kho bhikkhave viseso ayam adhippayaso idam nanakaranam sutavato ariyasavakassa assutavata puthujjanena yadidam gatiya upapattiya sati. {125.1} Puna caparam bhikkhave idhekacco puggalo karunasahagatena cetasa ekam disam pharitva viharati tatha dutiyam tatha tatiyam tatha catuttham iti uddhamadho tiriyam sabbadhi sabbattataya sabbavantam lokam karunasahagatena cetasa vipulena mahaggatena appamanena averena abyapajjhena pharitva viharati so tadassadeti tam nikameti tena ca vittim apajjati tattha thito tadadhimutto tabbahulavihari aparihino kalam kurumano abhassaranam devanam sahabyatam upapajjati abhassaranam bhikkhave devanam dve kappa ayuppamanam tattha puthujjano yavatayukam thatva yavatakam tesam devanam ayuppamanam tam sabbam khepetva nirayampi gacchati tiracchanayonimpi gacchati pittivisayampi gacchati bhagavato pana savako tattha yavatayukam thatva yavatakam tesam devanam ayuppamanam tam sabbam khepetva tasmimyeva bhave parinibbayati ayam kho bhikkhave viseso ayam adhippayaso idam nanakaranam sutavato ariyasavakassa assutavata puthujjanena yadidam gatiya upapattiya sati. {125.2} Puna caparam bhikkhave idhekacco puggalo muditasahagatena cetasa ekam disam pharitva viharati tatha dutiyam tatha tatiyam tatha catuttham iti uddhamadho tiriyam sabbadhi sabbattataya sabbavantam lokam muditasahagatena cetasa vipulena mahaggatena appamanena averena abyapajjhena pharitva viharati so

--------------------------------------------------------------------------------------------- page174.

Tadassadeti tam nikameti tena ca vittim apajjati tattha thito tadadhimutto tabbahulavihari aparihino kalam kurumano subhakinhanam devanam sahabyatam upapajjati subhakinhanam bhikkhave devanam cattaro kappa ayuppamanam tattha puthujjano yavatayukam thatva yavatakam tesam devanam ayuppamanam tam sabbam khepetva nirayampi gacchati tiracchanayonimpi gacchati pittivisayampi gacchati bhagavato pana savako tattha yavatayukam thatva yavatakam tesam devanam ayuppamanam tam sabbam khepetva tasmimyeva bhave parinibbayati ayam kho bhikkhave viseso ayam adhippayaso idam nanakaranam sutavato ariyasavakassa assutavata puthujjanena yadidam gatiya upapattiya sati. {125.3} Puna caparam bhikkhave idhekacco puggalo upekkhasahagatena cetasa ekam disam pharitva viharati tatha dutiyam tatha tatiyam tatha catuttham iti uddhamadho tiriyam sabbadhi sabbattataya sabbavantam lokam upekkhasahagatena cetasa vipulena mahaggatena appamanena averena abyapajjhena pharitva viharati so tadassadeti tam nikameti tena ca vittim apajjati tattha thito tadadhimutto tabbahulavihari aparihino kalam kurumano vehapphalanam devanam sahabyatam upapajjati vehapphalanam bhikkhave devanam panca kappasatani ayuppamanam tattha puthujjano yavatayukam thatva yavatakam tesam devanam ayuppamanam tam sabbam khepetva nirayampi gacchati tiracchanayonimpi gacchati pittivisayampi gacchati bhagavato pana savako tattha yavatayukam

--------------------------------------------------------------------------------------------- page175.

Thatva yavatakam tesam devanam ayuppamanam tam sabbam khepetva tasmimyeva bhave parinibbayati ayam kho bhikkhave viseso ayam adhippayaso idam nanakaranam sutavato ariyasavakassa assutavata puthujjanena yadidam gatiya upapattiya sati . ime kho bhikkhave cattaro puggala santo samvijjamana lokasminti.


             The Pali Tipitaka in Roman Character Volume 21 page 172-175. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3654&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3654&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=125&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=125              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8666              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8666              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]