ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [125]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   ekacco  puggalo  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā   viharati   so  tadassādeti  taṃ  nikāmeti  tena
ca   vittiṃ   āpajjati   tattha  ṭhito  tadadhimutto  tabbahulavihārī  aparihīno
kālaṃ    kurumāno    brahmakāyikānaṃ    devānaṃ    sahabyataṃ    upapajjati
brahmakāyikānaṃ   bhikkhave   devānaṃ  kappo  āyuppamāṇaṃ  tattha  puthujjano
yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ  taṃ  sabbaṃ
khepetvā   nirayaṃpi   gacchati   tiracchānayoniṃpi  gacchati  pittivisayaṃpi  gacchati
bhagavato  pana  sāvako  tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ
āyuppamāṇaṃ   taṃ   sabbaṃ   khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ
Kho   bhikkhave   viseso   ayaṃ   adhippāyaso   idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {125.1}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo karuṇāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti
uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ  karuṇāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā  viharati  so  tadassādeti  taṃ  nikāmeti  tena  ca vittiṃ āpajjati
tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno   kālaṃ   kurumāno
ābhassarānaṃ    devānaṃ    sahabyataṃ    upapajjati   ābhassarānaṃ   bhikkhave
devānaṃ    dve   kappā   āyuppamāṇaṃ   tattha   puthujjano   yāvatāyukaṃ
ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ   taṃ  sabbaṃ  khepetvā
nirayaṃpi   gacchati   tiracchānayoniṃpi   gacchati   pittivisayaṃpi   gacchati  bhagavato
pana   sāvako   tattha   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ
āyuppamāṇaṃ    taṃ   sabbaṃ   khepetvā   tasmiṃyeva   bhave   parinibbāyati
ayaṃ   kho  bhikkhave  viseso  ayaṃ  adhippāyaso  idaṃ  nānākaraṇaṃ  sutavato
ariyasāvakassa assutavatā puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {125.2}  Puna  caparaṃ  bhikkhave  idhekacco  puggalo muditāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā   viharati   tathā   dutiyaṃ   tathā   tatiyaṃ
tathā     catutthaṃ    iti    uddhamadho    tiriyaṃ    sabbadhi    sabbattatāya
sabbāvantaṃ    lokaṃ    muditāsahagatena    cetasā   vipulena   mahaggatena
appamāṇena     averena    abyāpajjhena    pharitvā    viharati    so
Tadassādeti   taṃ   nikāmeti   tena   ca   vittiṃ  āpajjati  tattha  ṭhito
tadadhimutto    tabbahulavihārī    aparihīno   kālaṃ   kurumāno   subhakiṇhānaṃ
devānaṃ   sahabyataṃ   upapajjati   subhakiṇhānaṃ   bhikkhave  devānaṃ  cattāro
kappā   āyuppamāṇaṃ   tattha   puthujjano   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ
tesaṃ   devānaṃ   āyuppamāṇaṃ   taṃ   sabbaṃ   khepetvā   nirayaṃpi  gacchati
tiracchānayoniṃpi   gacchati   pittivisayaṃpi   gacchati   bhagavato   pana   sāvako
tattha   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ  āyuppamāṇaṃ  taṃ
sabbaṃ  khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ  kho bhikkhave viseso
ayaṃ   adhippāyaso   idaṃ   nānākaraṇaṃ  sutavato  ariyasāvakassa  assutavatā
puthujjanena yadidaṃ  gatiyā upapattiyā sati.
     {125.3}  Puna  caparaṃ  bhikkhave idhekacco puggalo upekkhāsahagatena
cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā tatiyaṃ tathā catutthaṃ
iti  uddhamadho  tiriyaṃ  sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā  viharati  so  tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati tattha
ṭhito   tadadhimutto  tabbahulavihārī  aparihīno  kālaṃ  kurumāno  vehapphalānaṃ
devānaṃ  sahabyataṃ  upapajjati  vehapphalānaṃ  bhikkhave devānaṃ pañca kappasatāni
āyuppamāṇaṃ  tattha  puthujjano  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ   tesaṃ devānaṃ
āyuppamāṇaṃ   taṃ   sabbaṃ   khepetvā   nirayaṃpi   gacchati   tiracchānayoniṃpi
gacchati   pittivisayaṃpi   gacchati   bhagavato   pana  sāvako  tattha  yāvatāyukaṃ
Ṭhatvā   yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ   taṃ  sabbaṃ  khepetvā
tasmiṃyeva  bhave  parinibbāyati  ayaṃ  kho  bhikkhave  viseso ayaṃ adhippāyaso
idaṃ   nānākaraṇaṃ   sutavato   ariyasāvakassa  assutavatā  puthujjanena  yadidaṃ
gatiyā  upapattiyā  sati  .  ime  kho  bhikkhave  cattāro puggalā santo
saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 172-175. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3654              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3654              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=125&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=125              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8666              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8666              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]