ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [122] Cattarimani bhikkhave bhayani udakorohantassa 3- patikankhitabbani
@Footnote: 1 Ma. Yu. kharapatacchikampi. 2 Po. vilumpanto. 3 udakorohantepi.
Katamani   cattari   umibhayam  kumbhilabhayam  avattabhayam  susukabhayam  imani  kho
bhikkhave    cattari    bhayani    udakorohantassa   patikankhitabbani  .
Evameva  kho  bhikkhave  cattarimani  bhayani  idhekaccassa  1- kulaputtassa
imasmim     dhammavinaye    saddha    agarasma    anagariyam    pabbajito
patikankhitabbani      katamani      cattari      umibhayam      kumbhilabhayam
avattabhayam susukabhayam.
     {122.1}  Katamanca  bhikkhave  umibhayam idha bhikkhave ekacco kulaputto
saddha   agarasma   anagariyam   pabbajito   hoti  otinnomhi  jatiya
jaramaranena   sokehi   paridevehi   dukkhehi   domanassehi  upayasehi
dukkhotinno   dukkhapareto   appevanama  imassa  kevalassa  dukkhakkhandhassa
antakiriya   pannayethati   tamenam   tathapabbajitam   samanam   sabrahmacari
ovadanti   anusasanti   evante   abhikkamitabbam   evante  patikkamitabbam
evante   aloketabbam   evante  viloketabbam  evante  samminjitabbam
evante    pasaretabbam    evante    sanghatipattacivaram   dharetabbanti
tassa   evam   hoti   mayam   kho   pubbe  agariyabhuta  samana  anne
ovadamapi    anusasamapi   ime   pana   amhakam   puttamatta   manne
nattamatta   manne   ovaditabbam   anusasitabbam   mannantiti   so  kupito
anattamano   sikkham  paccakkhaya  hinayavattati  ayam  vuccati  bhikkhave  bhikkhu
umibhayassa    bhito   sikkham   paccakkhaya   hinayavatto   umibhayanti   kho
bhikkhave kodhupayasassetam adhivacanam idam vuccati bhikkhave umibhayam.
     {122.2}   Katamanca   bhikkhave  kumbhilabhayam  idha  bhikkhave  ekacco
kulaputto     saddha     agarasma     anagariyam    pabbajito    hoti
@Footnote: 1 idhekacce puggale ... pabbajitetipi.
Otinnomhi    jatiya    jaramaranena   sokehi   paridevehi   dukkhehi
domanassehi    upayasehi    dukkhotinno    dukkhapareto   appevanama
imassa    kevalassa   dukkhakkhandhassa   antakiriya   pannayethati   tamenam
tathapabbajitam    samanam    sabrahmacari   ovadanti   anusasanti   idante
khaditabbam   idante   na   khaditabbam   idante   bhunjitabbam   idante  na
bhunjitabbam   idante   sayitabbam  idante  na  sayitabbam  idante  patabbam
idante   na   patabbam  kappiyante  khaditabbam  akappiyante  na  khaditabbam
kappiyante    bhunjitabbam    akappiyante    na    bhunjitabbam    kappiyante
sayitabbam   akappiyante   na  sayitabbam  kappiyante  patabbam  akappiyante
na  patabbam  kale  te  khaditabbam  vikale  te  na khaditabbam kale te
bhunjitabbam   vikale   te  na  bhunjitabbam  kale  te  sayitabbam  vikale
te na sayitabbam kale te patabbam vikale te na patabbanti
     {122.3}  tassa  evam  hoti  mayam  kho pubbe agariyabhuta samana
yam   icchama  tam  khadama  yam  na  icchama  na  tam  khadama  yam  icchama
tam   bhunjama  yam  na  icchama  na  tam  bhunjama  yam  icchama  tam  sayama
yam  na  icchama  na  tam  sayama  yam  icchama  tam pivama 1- yam na icchama
na   tam   pivama   2-   kappiyampi   khadama  akappiyampi  khadama  kappiyampi
bhunjama     akappiyampi     bhunjama     kappiyampi    sayama    akappiyampi
sayama    kappiyampi    pivama    akappiyampi   pivama   kalepi   khadama
vikalepi   khadama   kalepi   bhunjama   vikalepi   bhunjama   kalepi
@Footnote: 1-2 Yu. pipama. ito param idisameva.
Sayama   vikalepi   sayama   kalepi   pivama  vikalepi  pivama  yampi
no   saddha   gahapatika   diva   vikale  panitam  khadaniyam  va  bhojaniyam
va   denti   tatrapime  mukhavaranam  manne  karontiti  so  kupito  1-
anattamano   1-   sikkham  paccakkhaya  hinayavattati  ayam  vuccati  bhikkhave
bhikkhu     kumbhilabhayassa     bhito    sikkham    paccakkhaya    hinayavatto
kumbhilabhayanti   kho   bhikkhave   odarikattassetam   adhivacanam   idam   vuccati
bhikkhave kumbhilabhayam.
     {122.4}   Katamanca  bhikkhave  avattabhayam  idha  bhikkhave  ekacco
kulaputto   saddha   agarasma   anagariyam  pabbajito  hoti  otinnomhi
jatiya  jaramaranena  sokehi  paridevehi dukkhehi domanassehi upayasehi
dukkhotinno   dukkhapareto   appevanama  imassa  kevalassa  dukkhakkhandhassa
antakiriya   pannayethati   so   evam  pabbajito  samano  pubbanhasamayam
nivasetva  pattacivaramadaya  gamam  va  nigamam  va  pindaya  pavisi 2-
arakkhiteneva  kayena  arakkhitaya  vacaya arakkhitena cittena anupatthitaya
satiya  asamvutehi  indriyehi  so  tattha  passati  gahapatim  va  gahapatiputtam
va    pancahi   kamagunehi   samappitam   samangibhutam   paricarayamanam   tassa
evam   hoti  mayam  kho  pubbe  agariyabhuta  samana  pancahi  kamagunehi
samappita   samangibhuta   paricarayimha   samvijjante  kho  pana  me  kule
bhoga   sakka   bhoge   ca   bhunjitum   punnani   ca   katum  yannunaham
sikkham   paccakkhaya   hinayavattitva   bhoge  ca  bhunjeyyam  punnani  ca
@Footnote: 1 Yu. ime patha natthi. 2 Ma. Yu. pavisati.
Kareyyanti   so   sikkham  paccakkhaya  hinayavattati  ayam  vuccati  bhikkhave
bhikkhu     avattabhayassa    bhito    sikkham    paccakkhaya    hinayavatto
avattabhayanti    kho    bhikkhave   pancannam   kamagunanam   adhivacanam   idam
vuccati bhikkhave avattabhayam.
     {122.5}   Katamanca   bhikkhave  susukabhayam  idha  bhikkhave  ekacco
kulaputto   saddha   agarasma   anagariyam  pabbajito  hoti  otinnomhi
jatiya  jaramaranena  sokehi  paridevehi dukkhehi domanassehi upayasehi
dukkhotinno   dukkhapareto   appevanama  imassa  kevalassa  dukkhakkhandhassa
antakiriya   pannayethati   so   evam  pabbajito  samano  pubbanhasamayam
nivasetva    pattacivaramadaya    gamam    va   nigamam   va   pindaya
pavisi  1-  arakkhiteneva  kayena  arakkhitaya vacaya arakkhitena cittena
anupatthitaya   satiya  asamvutehi  indriyehi  so  tattha  passati  matugamam
dunnivattham   va   dupparutam  va  tassa  matugamam  disva  dunnivattham  va
dupparutam   va   rago  cittam  anuddhamseti  so  raganuddhamsena  cittena
sikkham  paccakkhaya  hinayavattati  ayam  vuccati  bhikkhave  bhikkhu  susukabhayassa
bhito   sikkham   paccakkhaya   hinayavatto   susukabhayanti   kho   bhikkhave
matugamassetam   adhivacanam   idam   vuccati   bhikkhave  susukabhayam  .  imani
kho  bhikkhave  cattari  bhayani  idhekaccassa  kulaputtassa  imasmim dhammavinaye
saddha agarasma anagariyam pabbajito patikankhitabbaniti.



             The Pali Tipitaka in Roman Character Volume 21 page 164-168. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3495&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3495&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=122&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=121              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=122              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8621              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8621              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]