ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [105]   Cattārīmāni   bhikkhave  ambāni  katamāni  cattāri  āmaṃ
pakkavaṇṇī   1-   pakkaṃ   āmavaṇṇī   āmaṃ   āmavaṇṇī   pakkaṃ  pakkavaṇṇī
imāni  kho  bhikkhave  cattāri ambāni. Evameva kho bhikkhave cattārome
ambūpamā  puggalā  santo  saṃvijjamānā  lokasmiṃ  katame  cattāro āmo
pakkavaṇṇī pakko āmavaṇṇī āmo āmavaṇṇī pakko pakkavaṇṇī.
     {105.1}  Kathañca  bhikkhave  puggalo  āmo  hoti  pakkavaṇṇī  idha
bhikkhave   ekaccassa   puggalassa   pāsādikaṃ   hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ   vilokitaṃ   sammiñjitaṃ   pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ  .  so
idaṃ    dukkhanti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānāti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānāti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
puggalo   āmo   hoti   pakkavaṇṇī   seyyathāpi   taṃ   bhikkhave   ambaṃ
āmaṃ pakkavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {105.2}  Kathañca  bhikkhave  puggalo  pakko  hoti  āmavaṇṇī  idha
bhikkhave   ekaccassa  puggalassa  na  pāsādikaṃ  hoti  abhikkantaṃ  paṭikkantaṃ
ālokitaṃ   vilokitaṃ   sammiñjitaṃ  pasāritaṃ  saṅghāṭipattacīvaradhāraṇaṃ  so  idaṃ
dukkhanti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti  ayaṃ
dukkhanirodhoti    yathābhūtaṃ   pajānāti   ayaṃ   dukkhanirodhagāminī   paṭipadāti
@Footnote: 1 Po. Ma. Yu. pakkavaṇṇi.

--------------------------------------------------------------------------------------------- page143.

Yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo pakko hoti āmavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ pakkaṃ āmavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {105.3} Kathañca bhikkhave puggalo āmo hoti āmavaṇṇī idha bhikkhave ekaccassa puggalassa na pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ nappajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ nappajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ nappajānāti evaṃ kho bhikkhave puggalo āmo hoti āmavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ āmaṃ āmavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi. {105.4} Kathañca bhikkhave puggalo pakko hoti pakkavaṇṇī idha bhikkhave ekaccassa puggalassa pāsādikaṃ hoti abhikkantaṃ paṭikkantaṃ ālokitaṃ vilokitaṃ sammiñjitaṃ pasāritaṃ saṅghāṭipattacīvaradhāraṇaṃ so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave puggalo pakko hoti pakkavaṇṇī seyyathāpi taṃ bhikkhave ambaṃ pakkaṃ pakkavaṇṇī tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi . ime kho bhikkhave cattāro ambūpamā puggalā santo

--------------------------------------------------------------------------------------------- page144.

Saṃvijjamānā lokasminti 1-.


             The Pali Tipitaka in Roman Character Volume 21 page 142-144. https://84000.org/tipitaka/read/roman_read.php?B=21&A=3008&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=3008&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=105&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=105              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=105              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8529              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8529              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]