ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [102]  Cattārome  bhikkhave   valāhakā  katame cattāro gajjitā
no  vassitā  vassitā  no  gajjitā  neva  gajjitā  no vassitā gajjitā
ca  vassitā  ca  ime  kho  bhikkhave  cattāro  valāhakā. Evameva kho
bhikkhave    cattārome    valāhakūpamā   puggalā   santo   saṃvijjamānā
lokasmiṃ   katame   cattāro   gajjitā   no   vassitā   vassitā   no
gajjitā neva gajjitā no vassitā gajjitā ca vassitā ca.
     {102.1}  Kathañca  bhikkhave  puggalo  gajjitā hoti no vassitā idha
bhikkhave  ekacco  puggalo  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ veyyākaraṇaṃ
gāthaṃ   udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so  idaṃ  dukkhanti
yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ  nappajānāti  ayaṃ
@Footnote: 1 Yu. hoti.
Dukkhanirodhoti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave  puggalo  gajjitā  hoti  no
vassitā   seyyathāpi   so   bhikkhave   valāhako  gajjitā  no  vassitā
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {102.2}  Kathañca  bhikkhave  puggalo  vassitā  hoti  no  gajjitā
idha  bhikkhave  ekacco  puggalo  neva  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ   itivuttakaṃ   jātakaṃ   abbhutadhammaṃ   vedallaṃ
so   idaṃ   dukkhanti   yathābhūtaṃ   pajānāti   ayaṃ  dukkhasamudayoti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī
paṭipadāti  yathābhūtaṃ  pajānāti  evaṃ  kho  bhikkhave  puggalo  vassitā hoti
no  gajjitā  seyyathāpi  so  bhikkhave  valāhako  vassitā  no  gajjitā
tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi.
     {102.3}  Kathañca  bhikkhave  puggalo neva gajjitā hoti no vassitā
idha   bhikkhave   ekacco  puggalo  dhammaṃ  na  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so
idaṃ    dukkhanti   yathābhūtaṃ   nappajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ
nappajānāti     ayaṃ    dukkhanirodhoti    yathābhūtaṃ    nappajānāti    ayaṃ
dukkhanirodhagāminī   paṭipadāti   yathābhūtaṃ   nappajānāti  evaṃ  kho  bhikkhave
puggalo   neva   gajjitā  hoti  no  vassitā  seyyathāpi  so  bhikkhave
valāhako   neva   gajjitā   no   vassitā   tathūpamāhaṃ   bhikkhave   imaṃ
puggalaṃ vadāmi.
     {102.4}   Kathañca  bhikkhave  puggalo  gajjitā  ca  hoti  vassitā
Ca   idha   bhikkhave  ekacco  puggalo  dhammaṃ  pariyāpuṇāti  suttaṃ  geyyaṃ
veyyākaraṇaṃ   gāthaṃ   udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  so
idaṃ   dukkhanti  yathābhūtaṃ  pajānāti  ayaṃ  dukkhasamudayoti  yathābhūtaṃ  pajānāti
ayaṃ   dukkhanirodhoti   yathābhūtaṃ  pajānāti  ayaṃ  dukkhanirodhagāminī  paṭipadāti
yathābhūtaṃ   pajānāti   evaṃ   kho   bhikkhave  puggalo  gajjitā  ca  hoti
vassitā  ca  seyyathāpi  so  bhikkhave  valāhako gajjitā ca [1]- vassitā
ca   tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ  vadāmi  .  ime  kho  bhikkhave
cattāro valāhakūpamā puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 136-138. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2885              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2885              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=102&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=102              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]