ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [79]   Athakho   āyasmā  sārīputto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  sārīputto  bhagavantaṃ  etadavoca  ko  nu  kho
bhante   hetu   ko   paccayo   yena   midhekaccassa  tādisāva  vaṇijjā
payuttā   chedagāminī  hoti  ko  pana  bhante  hetu  ko  paccayo  yena
midhekaccassa   tādisāva   vaṇijjā  payuttā  na  yathādhippāyā  hoti  ko
nu  kho  bhante  hetu  ko  paccayo  yena  midhekaccassa tādisāva vaṇijjā
payuttā   yathādhippāyā   hoti   ko   pana  bhante  hetu  ko  paccayo
Yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotīti.
     {79.1}   Idha   sārīputta   ekacco  samaṇaṃ  vā  brāhmaṇaṃ  vā
upasaṅkamitvā   pavāreti   vada   1-   bhante   paccayenāti  so  yena
pavāreti   taṃ  na  deti  so  ce  tato  cuto  itthattaṃ  āgacchati  so
yaññadeva vaṇijjaṃ payojeti sāssa hoti chedagāminī.
     {79.2}  Idha  pana  sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ vā
upasaṅkamitvā   pavāreti  vada  bhante  paccayenāti  so  yena  pavāreti
taṃ  na  yathādhippāyaṃ  deti  so  ce  tato  cuto  itthattaṃ  āgacchati so
yaññadeva vaṇijjaṃ payojeti sāssa hoti na yathādhippāyā.
     {79.3}   Idha   pana   sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ
vā   upasaṅkamitvā   pavāreti   vada   bhante   paccayenāti  so  yena
pavāreti   taṃ   yathādhippāyaṃ   deti   so   ce   tato  cuto  itthattaṃ
āgacchati    so    yaññadeva    vaṇijjaṃ    payojeti    sāssa    hoti
yathādhippāyā.
     {79.4}  Idha  pana  sārīputta  ekacco  samaṇaṃ  vā  brāhmaṇaṃ vā
upasaṅkamitvā   pavāreti  vada  bhante  paccayenāti  so  yena  pavāreti
taṃ   parādhippāyaṃ   deti  so  ce  tato  cuto  itthattaṃ  āgacchati  so
yaññadeva vaṇijjaṃ payojeti sāssa hoti parādhippāyā.
     {79.5}  Ayaṃ  kho  sārīputta  hetu  ayaṃ paccayo yena midhekaccassa
tādisāva     vaṇijjā    payuttā    chedagāminī    hoti    ayaṃ    pana
sārīputta    hetu    ayaṃ    paccayo    yena   midhekaccassa   tādisāva
vaṇijjā    payuttā   na   yathādhippāyā   hoti   ayaṃ   kho   sārīputta
hetu      ayaṃ      paccayo      yena     midhekaccassa     tādisāva
@Footnote: 1 Ma. vadatu. ito paraṃ īdisameva.
Vaṇijjā    payuttā    yathādhippāyā    hoti    ayaṃ    pana   sārīputta
hetu    ayaṃ    paccayo    yena    midhekaccassa    tādisāva   vaṇijjā
payuttā parādhippāyā hotīti.



             The Pali Tipitaka in Roman Character Volume 21 page 105-107. https://84000.org/tipitaka/read/roman_read.php?B=21&A=2218              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=2218              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=79&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=79              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8351              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8351              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]