ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

                    Pattakammavaggo dutiyo
     [61]   Athakho   anathapindiko  gahapati  yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinnam   kho   anathapindikam   gahapatim   bhagava   etadavoca   cattarome
gahapati   dhamma   ittha   kanta   manapa   dullabha   lokasmim  katame
cattaro   bhoga   me   uppajjantu  sahadhammenati  ayam  pathamo  dhammo
Ittho   kanto   manapo   dullabho  lokasmim  bhoge  laddha  sahadhammena
yaso  mam  1-  abbhuggacchatu  saha  natihi  saha  upajjhayehiti  ayam  dutiyo
dhammo  ittho  kanto  manapo  dullabho  lokasmim bhoge laddha sahadhammena
yasam   laddha   saha   natihi   saha   upajjhayehi   ciram  jivami  dighamayum
palemiti  ayam  tatiyo  dhammo  ittho  kanto  manapo  dullabho  lokasmim
bhoge   laddha   sahadhammena  yasam  laddha  saha  natihi  saha  upajjhayehi
ciram   jivitva   dighamayum   paletva  kayassa  bheda  parammarana  sugatim
saggam   lokam  upapajjamiti  ayam  catuttho  dhammo  ittho  kanto  manapo
dullabho   lokasmim   ime  kho  gahapati  cattaro  dhamma  ittha  kanta
manapa dullabha lokasmim.
     {61.1}   Imesam  kho  gahapati  catunnam  dhammanam  itthanam  kantanam
manapanam   dullabhanam   lokasmim   cattaro  dhamma  patilabhaya  samvattanti
katame cattaro saddhasampada silasampada cagasampada pannasampada.
     {61.2}  Katama  ca  gahapati  saddhasampada  idha gahapati ariyasavako
saddho   hoti   saddahati   tathagatassa   bodhim   itipi  so  bhagava  araham
sammasambuddho     vijjacaranasampanno    sugato    lokavidu    anuttaro
purisadammasarathi   sattha   devamanussanam   buddho   bhagavati   ayam  vuccati
gahapati saddhasampada.
     {61.3}  Katama  ca  gahapati  silasampada  idha  gahapati  ariyasavako
panatipata    pativirato    hoti   .pe.   suramerayamajjapamadatthana
pativirato hoti ayam vuccati gahapati silasampada.
     {61.4}       Katama       ca       gahapati      cagasampada
idha           gahapati         ariyasavako         vigatamalamaccherena
@Footnote: 1 Po. Ma. me agacchatu.
Cetasa    agaram    ajjhavasati   muttacago   payatapani   vossaggarato
yacayogo danasamvibhagarato ayam vuccati gahapati cagasampada.
     {61.5}  Katama  ca  gahapati  pannasampada abhijjhavisamalobhabhibhutena
gahapati  cetasa  viharanto  akiccam  karoti kiccam aparadheti akiccam karonto
kiccam  aparadhento  yasa ca sukha ca dhamsati byapadabhibhutena gahapati cetasa
viharanto  akiccam karoti kiccam aparadheti akiccam karonto kiccam aparadhento
yasa  ca  sukha  ca  dhamsati  thinamiddhabhibhutena gahapati cetasa viharanto akiccam
karoti kiccam aparadheti akiccam karonto kiccam aparadhento yasa ca sukha ca dhamsati
     {61.6}  uddhaccakukkuccabhibhutena  gahapati  cetasa  viharanto akiccam
karoti  kiccam  aparadheti  akiccam karonto kiccam aparadhento yasa ca sukha
ca  dhamsati  vicikicchabhibhutena  gahapati  cetasa  viharanto  akiccam karoti kiccam
aparadheti  akiccam karonto kiccam aparadhento yasa ca sukha ca dhamsati sa kho
so   gahapati  ariyasavako  abhijjhavisamalobho  cittassa  upakkilesoti  iti
viditva    abhijjhavisamalobham   cittassa   upakkilesam   pajahati   byapado
cittassa   upakkilesoti   iti   viditva   byapadam  cittassa  upakkilesam
pajahati    thinamiddham    cittassa   upakkilesoti   iti   viditva   thinamiddham
cittassa   upakkilesam   pajahati   uddhaccakukkuccam   cittassa   upakkilesoti
iti     viditva     uddhaccakukkuccam    cittassa    upakkilesam    pajahati
vicikiccha   cittassa   upakkilesoti   iti   viditva   vicikiccham   cittassa
upakkilesam     pajahati    yato    ca    kho    gahapati    ariyasavakassa
Abhijjhavisamalobho      cittassa      upakkilesoti     iti     viditva
abhijjhavisamalobho    cittassa   upakkileso   pahino   hoti   byapado
cittassa   upakkileso   ...   thinamiddham   cittassa   upakkileso   ...
Uddhaccakukkuccam    cittassa    upakkileso    ...   vicikiccha   cittassa
upakkilesoti    iti    viditva    vicikiccha    cittassa    upakkileso
pahino    hoti    ayam    vuccati    gahapati    ariyasavako   mahapanno
puthupanno     apathadaso    pannasampanno    ayam    vuccati    gahapati
pannasampada   .   imesam   kho   gahapati   catunnam   dhammanam   itthanam
kantanam    manapanam    dullabhanam   lokasmim   ime   cattaro   dhamma
patilabhaya samvattanti.
     {61.7}  Sa  kho  so  gahapati   ariyasavako  utthanaviriyadhigatehi
bhogehi    bahabalaparicitehi   sedavakkhittehi   dhammikehi   dhammaladdhehi
cattari  pattakammani  katta  hoti katamani cattari idha gahapati ariyasavako
utthanaviriyadhigatehi     bhogehi    bahabalaparicitehi    sedavakkhittehi
dhammikehi   dhammaladdhehi   attanam   sukheti  pineti  samma  sukham  pariharati
matapitaro  sukheti  pineti  samma sukham pariharati puttadaradasakammakaraporise
sukheti  pineti  samma  sukham  pariharati  mittamacce  sukheti  pineti  samma
sukham pariharati idamassa pathamam thanam gatam hoti pattagatam ayatanaso paribhuttam.
     {61.8}   Puna   caparam   gahapati  ariyasavako  utthanaviriyadhigatehi
bhogehi   bahabalaparicitehi  sedavakkhittehi  dhammikehi  dhammaladdhehi  ya
ta  honti  apada aggito va udakato va rajato va corato appiyato
va   dayadato  va  tatharupasu  apadasu  bhogehi  pariyodhaya  vattati
Sotthim   attanam   karoti   idamassa   dutiyam   thanam  gatam  hoti  pattagatam
ayatanaso paribhuttam.
     {61.9}   Puna   caparam   gahapati  ariyasavako  utthanaviriyadhigatehi
bhogehi    bahabalaparicitehi   sedavakkhittehi   dhammikehi   dhammaladdhehi
panca   bali   katta   hoti   natibalim   atithibalim   pubbapetabalim  rajabalim
devatabalim   idamassa   tatiyam   thanam   gatam   hoti   pattagatam  ayatanaso
paribhuttam.
     {61.10}   Puna   caparam  gahapati  ariyasavako  utthanaviriyadhigatehi
bhogehi    bahabalaparicitehi   sedavakkhittehi   dhammikehi   dhammaladdhehi
ye   te  samanabrahmana  madappamada  pativirata  khantisoracce  nivittha
ekamattanam   damenti  ekamattanam  samenti  ekamattanam  parinibbapenti
tatharupesu   samanabrahmanesu   uddhaggikam   dakkhinam  patitthapeti  sovaggikam
sukhavipakam   saggasamvattanikam   idamassa   catuttham   thanam  gatam  hoti  pattagatam
ayatanaso paribhuttam.
     {61.11}  Sa  kho  so  gahapati  ariyasavako  utthanaviriyadhigatehi
bhogehi    bahabalaparicitehi   sedavakkhittehi   dhammikehi   dhammaladdhehi
imani   cattari   pattakammani   katta   hoti   .  yassakassaci  gahapati
annatra   imehi   catuhi   pattakammehi   bhoga  parikkhayam  gacchanti  ime
vuccanti    gahapati    bhoga    atthanagata   appattagata   anayatanaso
paribhutta    yassakassaci   gahapati   imehi   catuhi   pattakammehi   bhoga
parikkhayam   gacchanti   ime   vuccanti  gahapati  bhoga  thanagata  pattagata
ayatanaso paribhuttati.
         Bhutta bhoga bhata bhacca      vitinna apadasu me
         uddhagga dakkhina dinna    atho panca bali kata
         Upatthita silavanto              sannata brahmacarayo
         yadattham bhogamiccheyya             pandito gharamavasam
         so me attho anuppatto     katam ananutapiyam
         etam anussaram macco              ariyadhamme thito naro
         idheva nam pasamsanti                 pecca sagge pamodatiti.



             The Pali Tipitaka in Roman Character Volume 21 page 85-90. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1783&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1783&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=61&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=61              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8150              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8150              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]