ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [54]   Cattārome   bhikkhave   saṃvāsā  katame  cattāro  chavo
chavāya   saddhiṃ   saṃvasati   chavo   deviyā   saddhiṃ  saṃvasati  devo  chavāya
saddhiṃ saṃvasati devo deviyā saddhiṃ saṃvasati.
     {54.1}   Kathañca   bhikkhave   chavo   chavāya   saddhiṃ  saṃvasati  idha
bhikkhave     sāmiko    hoti    pāṇātipātī    adinnādāyī    kāmesu
micchācārī     musāvādī     pisuṇavāco     pharusavāco     samphappalāpī
abhijjhālu     byāpannacitto     micchādiṭṭhiko    dussīlo    pāpadhammo
maccheramalapariyuṭṭhitena   cetasā   agāraṃ   ajjhāvasati  akkosakaparibhāsako
@Footnote: 1 Po. Yu. bhariyāssa.
Samaṇabrāhmaṇānaṃ    bhariyāpissa    hoti    pāṇātipātinī    adinnādāyinī
kāmesu   micchācārinī   musāvādinī  pisuṇavācā  pharusavācā  samphappalāpinī
abhijjhālunī     byāpannacittā    micchādiṭṭhikā    dussīlā    pāpadhammā
maccheramalapariyuṭṭhitena   cetasā   agāraṃ   ajjhāvasati  akkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo chavāya saddhiṃ saṃvasati.
     {54.2}  Kathañca  bhikkhave  chavo  deviyā  saddhiṃ saṃvasati idha bhikkhave
sāmiko   hoti   pāṇātipātī  adinnādāyī  .pe.  maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyā  ca  khvassa  hoti  pāṇātipātā  paṭiviratā  adinnādānā paṭiviratā
kāmesu   micchācārā  paṭiviratā  musāvādā  paṭiviratā  pisuṇāya  vācāya
paṭiviratā    pharusāya    vācāya    paṭiviratā   samphappalāpā   paṭiviratā
anabhijjhālunī    abyāpannacittā    sammādiṭṭhikā   sīlavatī   kalyāṇadhammā
vigatamalamaccherena    cetasā   agāraṃ   ajjhāvasati   anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ evaṃ kho bhikkhave chavo deviyā saddhiṃ saṃvasati.
     {54.3}  Kathañca  bhikkhave  devo  chavāya  saddhiṃ saṃvasati idha bhikkhave
sāmiko  hoti  pāṇātipātā  paṭivirato  adinnādānā  paṭivirato  kāmesu
micchācārā  paṭivirato  musāvādā  paṭivirato  pisuṇāya  vācāya paṭivirato
pharusāya    vācāya    paṭivirato   samphappalāpā   paṭivirato   anabhijjhālu
abyāpannacitto   sammādaṭṭhiko   sīlavā  kalyāṇadhammo  vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
Bhariyā   ca   khvassa   hoti  pāṇātipātinī  .pe.  maccheramalapariyuṭṭhitena
cetasā    agāraṃ    ajjhāvasati    akkosikaparibhāsikā   samaṇabrāhmaṇānaṃ
evaṃ kho bhikkhave devo chavāya saddhiṃ saṃvasati.
     {54.4}  Kathañca  bhikkhave  devo  deviyā saddhiṃ saṃvasati idha bhikkhave
sāmiko    hoti   pāṇātipātā   paṭivirato   .pe.   vigatamalamaccherena
cetasā    agāraṃ    ajjhāvasati   anakkosakaparibhāsako   samaṇabrāhmaṇānaṃ
bhariyāpissa   hoti   pāṇātipātā  paṭiviratā  .pe.  anakkosikaparibhāsikā
samaṇabrāhmaṇānaṃ  evaṃ  kho  bhikkhave  devo  deviyā saddhiṃ saṃvasati. Ime
kho bhikkhave cattāro saṃvāsāti.
         Ubho ca honti dussīlā       kadariyā paribhāsakā
         te honti jānipatayo         chavā saṃvāsamāgatā.
         Sāmiko hoti dussīlo        kadariyo paribhāsako
         bhariyā sīlavatī hoti             vadaññū vītamaccharā
         sāpi devī saṃvasati                chavena patinā saha.
         Sāmiko sīlavā hoti           vadaññū vītamaccharo
         bhariyā hoti dussīlā            kadariyā paribhāsakā
         sāpi chavā saṃvasati                devena patinā saha.
         Ubho saddhā vadaññū ca        saññatā dhammajīvino
         te honti jānipatayo         aññamaññaṃ piyaṃ vadā
         atthā sampacurā honti      phāsukaṃ upajāyati
         Amittā dummanā honti     ubhinnaṃ samasīlinaṃ
         idha dhammaṃ caritvāna              samasīlabbatā ubho
         nandino devalokasmiṃ         modanti kāmakāminoti.



             The Pali Tipitaka in Roman Character Volume 21 page 77-80. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1617              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1617              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=54&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=54              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8102              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8102              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]