ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

     [38]    Panuṇṇapaccekasacco    bhikkhave   bhikkhu   samavayasaṭṭhesano
passaddhakāyasaṅkhāro   paṭilīnoti   vuccati   .   kathañca   bhikkhave   bhikkhu
panuṇṇapaccekasacco    hoti    idha    bhikkhave   bhikkhuno   yāni   tāni
puthusamaṇabrāhmaṇānaṃ       puthupaccekasaccāni      seyyathīdaṃ      sassato
lokoti   vā  asassato  lokoti  vā  antavā  lokoti  vā  anantavā
lokoti  vā  taṃ  jīvaṃ  taṃ  sarīranti  vā  aññaṃ  jīvaṃ  aññaṃ  sarīranti  vā
hoti   tathāgato   parammaraṇāti   vā   na  hoti  tathāgato  parammaraṇāti
vā   hoti   ca  na  ca  hoti  tathāgato  parammaraṇāti  vā  neva  hoti
@Footnote: 1 Ma. Yu. pāde pādaṃ. 2 Po. accodhāya. 3 Po. Ma. vihārī ātāpī.
@Yu. vihāramānopi.

--------------------------------------------------------------------------------------------- page53.

Na na hoti tathāgato parammaraṇāti vā sabbāni tāni nuṇṇāni honti panuṇṇāni cattāni vantāni muttāni pahīnāni paṭinissaṭṭhāni evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco hoti. {38.1} Kathañca bhikkhave bhikkhu samavayasaṭṭhesano hoti idha bhikkhave bhikkhuno kāmesanā pahīnā hoti bhavesanā pahīnā hoti brahmacariyesanā paṭippassaddhā hoti evaṃ kho bhikkhave bhikkhu samavayasaṭṭhesano hoti. {38.2} Kathañca bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti idha bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu passaddhakāyasaṅkhāro hoti. {38.3} Kathañca bhikkhave bhikkhu paṭilīno hoti idha bhikkhave bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṃ gato āyatiṃanuppādadhammo evaṃ kho bhikkhave bhikkhu paṭilīno hoti. Evaṃ kho bhikkhave bhikkhu panuṇṇapaccekasacco samavayasaṭṭhesano passaddhakāyasaṅkhāro paṭilīnoti vuccati. Kāmesanā bhavesanā brahmacariyesanā saha iti saccaparāmāso diṭṭhiṭṭhānā samussayā sabbarāgavirattassa taṇhakkhayavimuttino esanā paṭinissaṭṭhā diṭṭhiṭṭhānā samūhatā sa ve santo sato bhikkhu passaddho aparājito mānābhisamayā buddho paṭilīnoti vuccatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 52-53. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1088&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1088&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=38&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=38              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7849              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7849              Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]