ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [205]    Seyyathāpi   bhikkhave   appamattakaṃ   imasmiṃ   jambūdīpe
ārāmarāmaṇeyyakaṃ   vanarāmaṇeyyakaṃ   bhūmirāmaṇeyyakaṃ  pokkharaṇīrāmaṇeyyakaṃ
athakho   etadeva   bahutaraṃ  yadidaṃ  ukkūlavikūlaṃ  nadīviduggaṃ  khāṇukaṇṭakaṭṭhānaṃ
pabbatavisamaṃ   evameva   kho  bhikkhave  appakā  te  sattā  ye  thalajā
athakho  eteva  sattā  bahutarā  ye  odakā  .  evameva kho bhikkhave
appakā   te   sattā   ye   manussesu  paccājāyanti  athakho  eteva
sattā   bahutarā   ye   aññatra  manussehi  paccājāyanti  .  evameva
kho  bhikkhave  appakā  te  sattā  ye  majjhimesu janapadesu paccājāyanti

--------------------------------------------------------------------------------------------- page47.

Athakho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu . evameva kho bhikkhave appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ athakho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ . evameva kho bhikkhave appakā te sattā ye ariyena paññācakkhunā samannāgatā athakho eteva sattā bahutarā ye avijjāgatā sammūḷhā. Evameva kho bhikkhave appakā te sattā ye labhanti tathāgataṃ dassanāya athakho eteva sattā bahutarā ye na labhanti tathāgataṃ dassanāya evameva kho bhikkhave appakā te sattā ye labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya athakho eteva sattā bahutarā ye na labhanti tathāgatappaveditaṃ dhammavinayaṃ savanāya . evameva kho bhikkhave appakā te sattā ye sutvā dhammaṃ dhārenti athakho eteva sattā bahutarā ye sutvā dhammaṃ na dhārenti. {205.1} Evameva kho bhikkhave appakā te sattā ye dhatānaṃ dhammānaṃ atthaṃ upaparikkhanti athakho eteva sattā bahutarā ye dhatānaṃ dhammānaṃ atthaṃ na upaparikkhanti . evameva kho bhikkhave appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṃ paṭipajjanti athakho eteva sattā bahutarā ye atthamaññāya dhammamaññāya dhammānudhammaṃ na paṭipajjanti . evameva kho bhikkhave appakā te sattā ye saṃvejanīyesu ṭhānesu saṃvijanti athakho eteva

--------------------------------------------------------------------------------------------- page48.

Sattā bahutarā ye saṃvejanīyesu ṭhānesu na saṃvijanti . Evameva kho bhikkhave appakā te sattā ye saṃviggā yoniso padahanti athakho eteva sattā bahutarā ye saṃviggā yoniso na padahanti. Evameva kho bhikkhave appakā te sattā ye vavassaggārammaṇaṃ karitvā labhanti samādhiṃ labhanti cittassekaggataṃ athakho eteva sattā bahutarā ye vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ na labhanti cittassekaggataṃ. {205.2} Evameva kho bhikkhave appakā te sattā ye annaggarasaggānaṃ lābhino athakho eteva sattā bahutarā ye annaggarasaggānaṃ na lābhino uñchena kapālabhattena yāpenti . Evameva kho bhikkhave appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino athakho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino . tasmā tiha bhikkhave evaṃ sikkhitabbaṃ attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmāti evaṃ hi vo bhikkhave sikkhitabbanti. [206] Seyyathāpi bhikkhave appamattakaṃ imasmiṃ jambūdīpe ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakaṃ athakho etadeva bahutaraṃ yadidaṃ ukkūlavikūlaṃ nadīviduggaṃ khāṇukaṇṭakaṭṭhānaṃ pabbatavisamaṃ evameva kho bhikkhave appakā te sattā ye manussā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye 1- paccājāyanti . Evameva kho bhikkhave appakā te sattā @Footnote: 1 Ma. pettivisaye. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page49.

Ye manussā cutā devesu paccājāyanti athakho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye devā cutā devesu paccājāyanti athakho eteva sattā bahutarā ye devā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye devā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye devā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . Evameva kho bhikkhave appakā te sattā ye nirayā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti. {206.1} Evameva kho bhikkhave appakā te sattā ye nirayā cutā devesu paccājāyanti athakho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye tiracchānayoniyā cutā devesu

--------------------------------------------------------------------------------------------- page50.

Paccājāyanti athakho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti tiracchānayoniyā paccāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye pittivisayā cutā manussesu paccājāyanti athakho eteva sattā bahutarā ye pittivisayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti . evameva kho bhikkhave appakā te sattā ye pittivisayā cutā devesu paccājāyanti athakho eteva sattā bahutarā ye pittivisayā cutā niraye paccājāyanti tiracchānayoniyā paccājāyanti pittivisaye paccājāyanti. Vaggo catuttho. [1]-


             The Pali Tipitaka in Roman Character Volume 20 page 46-50. https://84000.org/tipitaka/read/roman_read.php?B=20&A=943&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=943&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=205&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=205              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10315              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10315              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]