ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [205]    Seyyathāpi   bhikkhave   appamattakaṃ   imasmiṃ   jambūdīpe
ārāmarāmaṇeyyakaṃ   vanarāmaṇeyyakaṃ   bhūmirāmaṇeyyakaṃ  pokkharaṇīrāmaṇeyyakaṃ
athakho   etadeva   bahutaraṃ  yadidaṃ  ukkūlavikūlaṃ  nadīviduggaṃ  khāṇukaṇṭakaṭṭhānaṃ
pabbatavisamaṃ   evameva   kho  bhikkhave  appakā  te  sattā  ye  thalajā
athakho  eteva  sattā  bahutarā  ye  odakā  .  evameva kho bhikkhave
appakā   te   sattā   ye   manussesu  paccājāyanti  athakho  eteva
sattā   bahutarā   ye   aññatra  manussehi  paccājāyanti  .  evameva
kho  bhikkhave  appakā  te  sattā  ye  majjhimesu janapadesu paccājāyanti
Athakho  eteva  sattā  bahutarā  ye  paccantimesu janapadesu paccājāyanti
aviññātāresu  milakkhesu  .  evameva  kho  bhikkhave  appakā te sattā
ye  paññavanto  ajaḷā  aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṃ
athakho     eteva     sattā    bahutarā    ye    duppaññā    jaḷā
eḷamūgā   na   paṭibalā   subhāsitadubbhāsitassa  atthamaññātuṃ  .  evameva
kho  bhikkhave  appakā  te  sattā  ye ariyena paññācakkhunā samannāgatā
athakho  eteva  sattā  bahutarā  ye  avijjāgatā  sammūḷhā. Evameva
kho   bhikkhave    appakā   te  sattā  ye  labhanti  tathāgataṃ  dassanāya
athakho   eteva   sattā   bahutarā  ye  na  labhanti  tathāgataṃ  dassanāya
evameva  kho  bhikkhave  appakā  te  sattā  ye labhanti tathāgatappaveditaṃ
dhammavinayaṃ   savanāya   athakho   eteva  sattā  bahutarā  ye  na  labhanti
tathāgatappaveditaṃ  dhammavinayaṃ  savanāya  .  evameva  kho  bhikkhave  appakā
te  sattā  ye  sutvā  dhammaṃ  dhārenti  athakho  eteva sattā bahutarā
ye sutvā dhammaṃ na dhārenti.
     {205.1}  Evameva  kho  bhikkhave  appakā  te sattā ye dhatānaṃ
dhammānaṃ   atthaṃ   upaparikkhanti    athakho   eteva  sattā  bahutarā  ye
dhatānaṃ   dhammānaṃ   atthaṃ   na   upaparikkhanti  .  evameva  kho  bhikkhave
appakā   te   sattā   ye   atthamaññāya   dhammamaññāya   dhammānudhammaṃ
paṭipajjanti    athakho    eteva   sattā   bahutarā   ye   atthamaññāya
dhammamaññāya   dhammānudhammaṃ   na   paṭipajjanti  .  evameva  kho  bhikkhave
appakā  te  sattā  ye  saṃvejanīyesu  ṭhānesu  saṃvijanti  athakho eteva
Sattā  bahutarā  ye  saṃvejanīyesu  ṭhānesu  na  saṃvijanti . Evameva kho
bhikkhave   appakā   te  sattā  ye  saṃviggā  yoniso  padahanti  athakho
eteva  sattā  bahutarā  ye  saṃviggā  yoniso  na  padahanti. Evameva
kho  bhikkhave  appakā  te  sattā  ye  vavassaggārammaṇaṃ  karitvā labhanti
samādhiṃ   labhanti   cittassekaggataṃ   athakho  eteva  sattā  bahutarā  ye
vavassaggārammaṇaṃ karitvā na labhanti samādhiṃ na labhanti cittassekaggataṃ.
     {205.2}   Evameva   kho   bhikkhave  appakā  te  sattā  ye
annaggarasaggānaṃ    lābhino   athakho   eteva   sattā   bahutarā   ye
annaggarasaggānaṃ   na   lābhino   uñchena   kapālabhattena   yāpenti .
Evameva  kho  bhikkhave  appakā  te  sattā  ye  attharasassa dhammarasassa
vimuttirasassa   lābhino  athakho  eteva  sattā  bahutarā  ye  attharasassa
dhammarasassa   vimuttirasassa   na   lābhino  .  tasmā  tiha  bhikkhave  evaṃ
sikkhitabbaṃ   attharasassa   dhammarasassa   vimuttirasassa   lābhino  bhavissāmāti
evaṃ hi vo bhikkhave sikkhitabbanti.
     [206]    Seyyathāpi   bhikkhave   appamattakaṃ   imasmiṃ   jambūdīpe
ārāmarāmaṇeyyakaṃ   vanarāmaṇeyyakaṃ   bhūmirāmaṇeyyakaṃ  pokkharaṇīrāmaṇeyyakaṃ
athakho   etadeva   bahutaraṃ  yadidaṃ  ukkūlavikūlaṃ  nadīviduggaṃ  khāṇukaṇṭakaṭṭhānaṃ
pabbatavisamaṃ   evameva  kho  bhikkhave  appakā  te  sattā  ye  manussā
cutā   manussesu   paccājāyanti   athakho  eteva  sattā  bahutarā  ye
manussā   cutā   niraye   paccājāyanti   tiracchānayoniyā  paccājāyanti
pittivisaye  1-  paccājāyanti . Evameva kho bhikkhave appakā te sattā
@Footnote: 1 Ma. pettivisaye. sabbattha īdisameva.
Ye   manussā   cutā   devesu   paccājāyanti  athakho  eteva  sattā
bahutarā   ye   manussā   cutā   niraye  paccājāyanti  tiracchānayoniyā
paccājāyanti   pittivisaye   paccājāyanti   .   evameva  kho  bhikkhave
appakā  te  sattā  ye devā cutā devesu paccājāyanti athakho eteva
sattā  bahutarā  ye  devā  cutā  niraye  paccājāyanti tiracchānayoniyā
paccājāyanti   pittivisaye   paccājāyanti   .   evameva  kho  bhikkhave
appakā   te   sattā   ye   devā   cutā   manussesu  paccājāyanti
athakho  eteva  sattā  bahutarā  ye  devā  cutā  niraye paccājāyanti
tiracchānayoniyā     paccājāyanti     pittivisaye    paccājāyanti   .
Evameva  kho  bhikkhave  appakā  te  sattā  ye  nirayā cutā manussesu
paccājāyanti   athakho   eteva   sattā   bahutarā   ye  nirayā  cutā
niraye        paccājāyanti       tiracchānayoniyā       paccājāyanti
pittivisaye paccājāyanti.
     {206.1}  Evameva  kho  bhikkhave  appakā  te sattā ye nirayā
cutā   devesu   paccājāyanti   athakho   eteva  sattā  bahutarā  ye
nirayā   cutā   niraye   paccājāyanti   tiracchānayoniyā   paccājāyanti
pittivisaye    paccājāyanti    .   evameva   kho   bhikkhave   appakā
te   sattā   ye   tiracchānayoniyā   cutā   manussesu   paccājāyanti
athakho     eteva     sattā     bahutarā     ye    tiracchānayoniyā
cutā     niraye     paccājāyanti     tiracchānayoniyā    paccājāyanti
pittivisaye     paccājāyanti     .     evameva     kho     bhikkhave
appakā    te    sattā    ye    tiracchānayoniyā    cutā   devesu
Paccājāyanti   athakho   eteva   sattā  bahutarā  ye  tiracchānayoniyā
cutā   niraye   paccājāyanti   tiracchānayoniyā   paccāyanti  pittivisaye
paccājāyanti   .   evameva   kho  bhikkhave  appakā  te  sattā  ye
pittivisayā   cutā   manussesu   paccājāyanti   athakho   eteva  sattā
bahutarā   ye   pittivisayā  cutā  niraye  paccājāyanti  tiracchānayoniyā
paccājāyanti     pittivisaye    paccājāyanti    .    evameva    kho
bhikkhave    appakā   te   sattā   ye   pittivisayā   cutā   devesu
paccājāyanti    athakho   eteva   sattā   bahutarā   ye   pittivisayā
cutā     niraye     paccājāyanti     tiracchānayoniyā    paccājāyanti
pittivisaye paccājāyanti.
                   Vaggo catuttho. [1]-



             The Pali Tipitaka in Roman Character Volume 20 page 46-50. https://84000.org/tipitaka/read/roman_read.php?B=20&A=943              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=943              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=205&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=205              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10315              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10315              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]