ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page44.

[191] Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ katamo ekapuggalo micchādiṭṭhiko hoti viparītadassano so bahujanaṃ saddhammā vuṭṭhāpetvā asaddhamme patiṭṭhāpeti ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānanti. [192] Ekapuggalo bhikkhave loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānaṃ katamo ekapuggalo sammādiṭṭhiko hoti aviparītadassano so bahujanaṃ asaddhammā vuṭṭhāpetvā saddhamme patiṭṭhāpeti ayaṃ kho bhikkhave ekapuggalo loke uppajjamāno uppajjati bahujanahitāya bahujanasukhāya bahuno janassa atthāya hitāya sukhāya devamanussānanti. [193] Nāhaṃ bhikkhave aññaṃ ekadhammaṃpi samanupassāmi yaṃ evaṃ mahāsāvajjaṃ yathayidaṃ bhikkhave micchādiṭṭhi micchādiṭṭhiparamāni bhikkhave vajjānīti 1-. [194] Nāhaṃ bhikkhave aññaṃ ekapuggalaṃpi samanupassāmi yo evaṃ bahujanāhitāya paṭipanno bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ yathayidaṃ bhikkhave makkhali moghapuriso . seyyathāpi bhikkhave nadīmukhe khipaṃ uḍḍeyya bahunnaṃ macchānaṃ ahitāya dukkhāya anayāya byasanāya evameva kho bhikkhave makkhali moghapuriso @Footnote: 1 Ma. mahāsāvajjānīti.

--------------------------------------------------------------------------------------------- page45.

Manussakhipammaññe loke uppanno bahunnaṃ sattānaṃ ahitāya dukkhāya anayāya byasanāyāti. [195] Durakkhāte bhikkhave dhammavinaye yo ca samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṃ apuññaṃ pasavanti taṃ kissa hetu durakkhātattā bhikkhave dhammassāti. [196] Svākkhāte bhikkhave dhammavinaye yo ca samādapeti yañca samādapeti yo ca samādapito tathattāya paṭipajjati sabbe te bahuṃ puññaṃ pasavanti taṃ kissa hetu svākkhātattā bhikkhave dhammassāti. [197] Durakkhāte bhikkhave dhammavinaye dāyakena mattā jānitabbā no paṭiggāhakena taṃ kissa hetu durakkhātattā bhikkhave dhammassāti. [198] Svākkhāte bhikkhave dhammavinaye paṭiggāhakena mattā jānitabbā no dāyakena taṃ kissa hetu svākkhātattā bhikkhave dhammassāti. [199] Durakkhāte bhikkhave dhammavinaye yo āraddhaviriyo so dukkhaṃ viharati taṃ kissa hetu durakkhātattā bhikkhave dhammassāti. [200] Svākkhāte bhikkhave dhammavinaye yo kusīto so dukkhaṃ viharati taṃ kissa hetu svākkhātattā bhikkhave dhammassāti. [201] Durakkhāte bhikkhave dhammavinaye yo kusīto so sukhaṃ

--------------------------------------------------------------------------------------------- page46.

Viharati taṃ kissa hetu durakkhātattā bhikkhave dhammassāti. [202] Svākkhāte bhikkhave dhammavinaye yo āraddhaviviyo so sukhaṃ viharati taṃ kissa hetu svākkhātattā bhikkhave dhammassāti. [203] Seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti evameva kho ahaṃ bhikkhave appamattakaṃpi bhavaṃ na vaṇṇemi antamaso accharāsaṃghātamattaṃpīti. [204] Seyyathāpi bhikkhave appamattakaṃpi muttaṃ duggandhaṃ hoti ... appamattakopi kheḷo duggandho hoti ... appamattakopi pubbo duggandho hoti ... appamattakaṃpi lohitaṃ duggandhaṃ hoti evameva kho ahaṃ bhikkhave appamattakaṃpi bhavaṃ na vaṇṇemi antamaso accharāsaṃghātamattaṃpīti. Vaggo tatiyo.


             The Pali Tipitaka in Roman Character Volume 20 page 44-46. https://84000.org/tipitaka/read/roman_read.php?B=20&A=887&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=887&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=191&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=191              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10152              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10152              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]