ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [581]  142  Tayo ca bhikkhave assasadasse 1- desessāmi tayo ca
purisasadasse  2-  taṃ  suṇātha  sādhukaṃ  manasikarotha  bhāsissāmīti   .  evaṃ
bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca katame
ca   bhikkhave   tayo   assasadassā  idha  bhikkhave  ekacco  assasadasso
javasampanno    hoti    na   vaṇṇasampanno   na   ārohapariṇāhasampanno
idha   pana   bhikkhave   ekacco   assasadasso   javasampanno   ca  hoti
vaṇṇasampanno    ca   na   ārohapariṇāhasampanno   idha   pana   bhikkhave
ekacco    assasadasso   javasampanno   ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca
     {581.1}  ime  kho  bhikkhave  tayo assasadassā katame ca bhikkhave
tayo   purisasadassā   idha   bhikkhave  ekacco  purisasadasso  javasampanno
hoti       na      vaṇṇasampanno      na      ārohapariṇāhasampanno
idha   pana   bhikkhave   ekacco   purisasadasso   javasampanno   ca  hoti
vaṇṇasampanno     ca     na     ārohapariṇāhasampanno     idha    pana
@Footnote: 1-2 Ma. assaparasse purisaparasse. ito paraṃ īdisameva.
Bhikkhave   ekacco   purisasadasso   javasampanno  ca  hoti  vaṇṇasampanno
ca ārohapariṇāhasampanno ca
     {581.2}   kathañca   bhikkhave  purisasadasso  javasampanno  hoti  na
vaṇṇasampanno    na    ārohapariṇāhasampanno    idha    bhikkhave   bhikkhu
pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ    parikkhayā    opapātiko
hoti    tattha   parinibbāyī   anāvattidhammo   tasmā   lokā   idamassa
javasmiṃ   vadāmi   abhidhamme  kho  pana  abhivinaye  pañhaṃ  puṭṭho  saṃsādeti
no   vissajjeti   idamassa   na   vaṇṇasmiṃ   vadāmi  na  kho  pana  lābhī
hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
idamassa   na  ārohapariṇāhasmiṃ  vadāmi  evaṃ  kho  bhikkhave  purisasadasso
javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno
     {581.3}   kathañca   bhikkhave  purisasadasso  javasampanno  ca  hoti
vaṇṇasampanno   ca   na   ārohapariṇāhasampanno   idha   bhikkhave   bhikkhu
pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ    parikkhayā    opapātiko
hoti    tattha   parinibbāyī   anāvattidhammo   tasmā   lokā   idamassa
javasmiṃ   vadāmi  abhidhamme  kho  pana  abhivinaye  pañhaṃ  puṭṭho  vissajjeti
no   saṃsādeti   idamassa   vaṇṇasmiṃ   vadāmi  na  kho  pana  lābhī  hoti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa
na  ārohapariṇāhasmiṃ  vadāmi  evaṃ  kho  bhikkhave purisasadasso javasampanno
ca hoti vaṇṇasampanno ca na ārohapariṇāhasampanno
     {581.4}    kathañca    bhikkhave   purisasadasso   javasampanno   ca
hoti     vaṇṇasampanno     ca     ārohapariṇāhasampanno    ca    idha
Bhikkhave    bhikkhu    pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātiko   hoti   tattha   parinibbāyī   anāvattidhammo  tasmā  lokā
idamassa   javasmiṃ   vadāmi   abhidhamme  kho  pana  abhivinaye  pañhaṃ  puṭṭho
vissajjeti   no   saṃsādeti   idamassa  vaṇṇasmiṃ  vadāmi  lābhī  kho  pana
hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ
idamassa   ārohapariṇāhasmiṃ    vadāmi   evaṃ  kho  bhikkhave  purisasadasso
javasampanno   ca   hoti   vaṇṇasampanno   ca  ārohapariṇāhasampanno  ca
ime kho bhikkhave tayo purisasadassāti.



             The Pali Tipitaka in Roman Character Volume 20 page 372-374. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7880              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7880              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=581&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=186              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=581              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6337              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6337              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]