ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

                  yodhājīvavaggo  catuttho
     [573]   134   Tīhi   bhikkhave  aṅgehi  samannāgato  yodhājīvo
rājāraho   hoti   rājabhoggo  rañño  aṅgantveva  saṅkhaṃ  2-  gacchati
katamehi  tīhi  idha  bhikkhave  yodhājīvo  dūrepātī  ca  hoti akkhaṇavedhī ca
mahato   ca   kāyassa   padāletā   imehi  kho  bhikkhave  tīhi  aṅgehi
samannāgato    yodhājīvo    rājāraho    hoti   rājabhoggo   rañño
aṅgantveva   saṅkhaṃ   gacchati   .  evameva  kho  bhikkhave  tīhi  dhammehi
samannāgato   bhikkhu   āhuneyyo   hoti   .pe.  anuttaraṃ  puññakkhettaṃ
lokassa   katamehi   tīhi   idha   bhikkhave   bhikkhu   dūrepātī   ca  hoti
akkhaṇavedhī ca mahato ca kāyassa padāletā.
     {573.1}    Kathañca    bhikkhave   bhikkhu   dūrepātī   hoti   idha
bhikkhave    bhikkhu    yaṅkiñci    rūpaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ
vā   bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ
dūre   santike   vā   sabbaṃ   rūpaṃ  netaṃ  mama  nesohamasmi  na  meso
attāti   evametaṃ   yathābhūtaṃ   sammappaññāya   passati  yākāci  vedanā
atītānāgatapaccuppannā    ajjhattā    vā   bahiddhā   vā   oḷārikā
vā  sukhumā  vā  hīnā  vā  paṇītā  vā yā dūre santike vā sabbā 3-
@Footnote: 1 Ma. kusinārabhaṇḍanā ceva .  2 Po. Ma. saṅkhayaṃ .  3 Ma. sabbaṃ vedanaṃ.

--------------------------------------------------------------------------------------------- page367.

Vedanā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati yākāci saññā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbā 1- saññā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati yekeci saṅkhārā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā sabbe saṅkhārā netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati evaṃ kho bhikkhave bhikkhu dūrepātī hoti. {573.2} Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti. Kathañca bhikkhave bhikkhu mahato kāyassa padāletā hoti idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti evaṃ kho bhikkhave bhikkhu mahato kāyassa padāletā hoti . imehi kho bhikkhave tīhi dhammehi samannāgato @Footnote: 1 Ma. sabbaṃ saññaṃ.

--------------------------------------------------------------------------------------------- page368.

Bhikkhu āhuneyyo hoti .pe. Anuttaraṃ puññakkhettaṃ lokassāti.


             The Pali Tipitaka in Roman Character Volume 20 page 366-368. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7747&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7747&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=573&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=178              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=573              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6294              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6294              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]