ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [568]  129  Ekaṃ  samayaṃ  bhagavā  bārāṇasiyaṃ   viharati  isipatane
migadāye   .  athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
bārāṇasiṃ  piṇḍāya  pāvisi  .  addasā  kho  bhagavā  goyogamilakkhasmiṃ 3-
piṇḍāya   caramāno   aññataraṃ   bhikkhuṃ  rittassādaṃ  bāhirassādaṃ  muṭṭhassatiṃ
asampajānaṃ   asamāhitaṃ   vibbhantacittaṃ   pākatindriyaṃ   disvā   taṃ   bhikkhuṃ
@Footnote: 1 Yu. dassanāya .  2 Po. Ma. Yu. nāhaṃ bhagavato dassanassa tittimajjhagā kudācanaṃ.
@3 Ma. goyogapilakkhasmiṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page361.

Etadavoca mā 1- kho tvaṃ bhikkhu attānaṃ kaṭuviyamakāsi taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhe 2- avassutaṃ makkhikā nānupatissanti nānvāssavissantīti netaṃ ṭhānaṃ vijjatīti . athakho so bhikkhu bhagavatā iminā ovādena ovadito saṃvegamāpādīti . athakho bhagavā bārāṇasiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi idhāhaṃ bhikkhave pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisiṃ addasiṃ kho ahaṃ bhikkhave goyogamilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittassādaṃ bāhirassādaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ disvā taṃ bhikkhuṃ etadavocaṃ mā kho tvaṃ bhikkhu attānaṃ kaṭuviyamakāsi taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhe avassutaṃ makkhikā nānupatissanti nānvāssavissantīti netaṃ ṭhānaṃ vijjatīti athakho so bhikkhave bhikkhu mayā iminā ovādena ovadito saṃvegamāpādīti. {568.1} Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca kinnukho bhante kaṭuviyaṃ ko āmagandho kā makkhikāti . abhijjhā kho bhikkhu kaṭuviyaṃ byāpādo āmagandho pāpakā akusalā vitakkā makkhikā taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhe avassutaṃ makkhikā nānupatissanti nānvāssavissantīti netaṃ ṭhānaṃ vijjatīti. Aguttaṃ cakkhusotasmiṃ indriyesu asaṃvutaṃ @Footnote: 1 Yu. bhikkhu bhikkhu mā kho tvaṃ. ito paraṃ īdisameva . 2 Ma. āmagandhena. ito @paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page362.

Makkhikānupatissanti saṅkappā rāganissitā. Kaṭuviyakato bhikkhu āmagandhe avassuto ārakā hoti nibbānā vighātasseva bhāgavā. Gāme vā yadi vā raññe aladdhā samamattano 1- care 2- bālo dummedho makkhikāhi purakkhato. Ye ca sīlena sampannā paññāyūpasame ratā upasantā sukhaṃ senti nāsayitvāna makkhikāti.


             The Pali Tipitaka in Roman Character Volume 20 page 360-362. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7627&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7627&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=568&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=173              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=568              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6262              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6262              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]