ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [566]  127  Ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ caramāno yena
kapilavatthu   tadavasari   .   assosi  kho  mahānāmo  sakko  bhagavā  kira
@Footnote: 1 Ma. Yu. abhinandunti.
Kapilavatthuṃ   anuppattoti   .   athakho   mahānāmo  sakko  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ  ṭhitaṃ  kho  mahānāmaṃ  sakkaṃ  bhagavā  etadavoca  gaccha  mahānāma
kapilavatthusmiṃ    tathārūpaṃ     āvasathaṃ   jāna   yatthajja   mayaṃ   ekarattiṃ
vihareyyāmāti  .  evaṃ bhanteti kho mahānāmo sakko bhagavato paṭissuṇitvā
kapilavatthuṃ   pavisitvā  kevalakappaṃ  kapilavatthuṃ  āhiṇḍanto  1-  na  addasa
kapilavatthusmiṃ tathārūpaṃ āvasathaṃ yattha 2- bhagavā ekarattiṃ vihareyya.
     {566.1}   Athakho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ  etadavoca  natthi  bhante  kapilavatthusmiṃ  tathārūpo
āvasatho  yatthajja  bhagavā  ekarattiṃ  vihareyya ayaṃ bhante bharaṇḍu kālāmo
bhagavato    purāṇasabrahmacārī    tassajja    bhagavā   assame   ekarattiṃ
viharatūti  .  gaccha  mahānāma  santharaṃ  paññāpehīti  .  evaṃ  bhanteti kho
mahānāmo   sakko   bhagavato   paṭissuṇitvā  yena  bharaṇḍussa  kālāmassa
assamo    tenupasaṅkami    upasaṅkamitvā   santharaṃ   paññāpetvā   udakaṃ
ṭhapetvā   pādānaṃ   dhovanāya  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ   etadavoca   santhato   bhante   santharo   3-   udakaṃ   ṭhapitaṃ
pādānaṃ dhovanāya yassadāni bhante bhagavā kālaṃ maññatīti.
     {566.2}   Athakho   bhagavā  yena  bharaṇḍussa  kālāmassa  assamo
tenupasaṅkami      upasaṅkamitvā      paññatte      āsane      nisīdi
nisajja   kho   bhagavā   pāde   pakkhālesi   .   athakho   mahānāmassa
sakkassa    etadahosi    akālo    kho   ajja   bhagavantaṃ   payirupāsituṃ
@Footnote: 1 Ma. Yu. anvāhiṇḍanto .  2 Ma. yatthajja. ito paraṃ īdisameva.
@3 Po. Ma. santhāro.
Kilanto    bhagavā    svedānāhaṃ   bhagavantaṃ   payirupāsissāmīti   bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā  pakkāmi  .  athakho  mahānāmo  sakko
tassā   rattiyā   accayena   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinnaṃ  kho  mahānāmaṃ
sakkaṃ   bhagavā   etadavoca   tayo   khome  mahānāma  satthāro  santo
saṃvijjamānā   lokasmiṃ   katame   tayo  idha  mahānāma  ekacco  satthā
kāmānaṃ    pariññaṃ   paññāpeti   na   rūpānaṃ   pariññaṃ   paññāpeti   na
vedanānaṃ   pariññaṃ   paññāpeti   idha   pana  mahānāma  ekacco  satthā
kāmānañceva    pariññaṃ    paññāpeti    rūpānañca   pariññaṃ   paññāpeti
na   vedanānaṃ  pariññaṃ  paññāpeti  idha  pana  mahānāma  ekacco  satthā
kāmānañceva    pariññaṃ    paññāpeti    rūpānañca   pariññaṃ   paññāpeti
vedanānañca   pariññaṃ   paññāpeti  ime  kho  mahānāma  tayo  satthāro
santo   saṃvijjamānā   lokasmiṃ   imesaṃ   mahānāma   tiṇṇaṃ   satthārānaṃ
ekā niṭṭhā udāhu puthū niṭṭhāti.
     {566.3}   Evaṃ   vutte   bharaṇḍu   kālāmo   mahānāmaṃ  sakkaṃ
etadavoca   ekāti   mahānāma   vadehīti   .   evaṃ   vutte  bhagavā
mahānāmaṃ   sakkaṃ   etadavoca  nānāti   mahānāma  vadehīti  .  dutiyampi
kho   bharaṇḍu   kālāmo  mahānāmaṃ  sakkaṃ  etadavoca  ekāti  mahānāma
vadehīti   .  dutiyampi  kho  bhagavā  mahānāmaṃ  sakkaṃ  etadavoca  nānāti
mahānāma   vadehīti  .  tatiyampi  kho  bharaṇḍu  kālāmo  mahānāmaṃ  sakkaṃ
etadavoca  ekāti  mahānāma  vadehīti  .  tatiyampi  kho bhagavā mahānāmaṃ
Sakkaṃ   etadavoca   nānāti   mahānāma   vadehīti  .  athakho  bharaṇḍussa
kālāmassa    etadahosi   mahesakkhassa   vatamhi   mahānāmassa   sakkassa
sammukhā  samaṇena  gotamena  yāvatatiyakaṃ  apasādito yannūnāhaṃ kapilavatthumhā
pakkameyyanti     .     athakho    bharaṇḍu    kālāmo    kapilavatthumhā
pakkāmi [1]- tathāpakkantova ahosi na puna pacchāgacchīti.



             The Pali Tipitaka in Roman Character Volume 20 page 356-359. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7543              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7543              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=566&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=171              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=566              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6182              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6182              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]