ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [556]  117  Tayome  bhikkhave puggalā santo saṃvijjamānā lokasmiṃ
katame   tayo   idha   bhikkhave   ekacco  puggalo  sabbaso  rūpasaññānaṃ
samatikkamā    paṭighasaññānaṃ    atthaṅgamā    nānattasaññānaṃ   amanasikārā
ananto  ākāsoti  ākāsānañcāyatanaṃ  upasampajja viharati so tadassādeti
taṃ   nikāmeti   tena   ca   vittiṃ   āpajjati   tattha  ṭhito  tadadhimutto
tabbahulavihārī  aparihīno  kālaṃ  kurumāno  ākāsānañcāyatanūpagānaṃ devānaṃ
sahabyataṃ   upapajjati   ākāsānañcāyatanūpagānaṃ   bhikkhave   devānaṃ  vīsati
kappasahassāni    āyuppamāṇaṃ    tattha    puthujjano   yāvatāyukaṃ   ṭhatvā
yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ   taṃ  sabbaṃ  khepetvā  nirayampi
gacchati   tiracchānayonimpi   gacchati   pittivisayampi   gacchati   bhagavato  pana
sāvako   tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ  āyuppamāṇaṃ
taṃ   sabbaṃ  khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ   kho  bhikkhave
viseso  ayaṃ  adhippāyaso  idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā
puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {556.1}   Puna   ca  paraṃ  bhikkhave  idhekacco  puggalo  sabbaso
ākāsānañcāyatanaṃ        samatikkamma        anantaṃ        viññāṇanti
viññāṇañcāyatanaṃ      upasampajja      viharati      so     tadassādeti
Taṃ   nikāmeti   tena    ca   vittiṃ   āpajjati  tattha  ṭhito  tadadhimutto
tabbahulavihārī   aparihīno  kālaṃ  kurumāno  viññāṇañcāyatanūpagānaṃ  devānaṃ
sahabyataṃ   upapajjati   viññāṇañcāyatanūpagānaṃ   bhikkhave  devānaṃ  cattāḷīsa
kappasahassāni    āyuppamāṇaṃ    tattha    puthujjano   yāvatāyukaṃ   ṭhatvā
yāvatakaṃ   tesaṃ   devānaṃ   āyuppamāṇaṃ   taṃ  sabbaṃ  khepetvā  nirayampi
gacchati   tiracchānayonimpi   gacchati   pittivisayampi   gacchati   bhagavato  pana
sāvako   tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ  āyuppamāṇaṃ
taṃ   sabbaṃ   khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ  kho  bhikkhave
viseso  ayaṃ  adhippāyaso  idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā
puthujjanena yadidaṃ gatiyā upapattiyā sati.
     {556.2}   Puna   ca  paraṃ  bhikkhave  idhekacco  puggalo  sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja  viharati  so  tadassādeti  taṃ  nikāmeti tena ca vittiṃ āpajjati
tattha   ṭhito   tadadhimutto   tabbahulavihārī   aparihīno   kālaṃ   kurumāno
ākiñcaññāyatanūpagānaṃ        devānaṃ        sahabyataṃ        upapajjati
ākiñcaññāyatanūpagānaṃ     bhikkhave     devānaṃ    saṭṭhī    kappasahassāni
āyuppamāṇaṃ    tattha   puthujjano   yāvatāyukaṃ   ṭhatvā   yāvatakaṃ   tesaṃ
devānaṃ    āyuppamāṇaṃ    taṃ    sabbaṃ    khepetvā   nirayampi   gacchati
tiracchānayonimpi     gacchati    pittivisayampi    gacchati    bhagavato    pana
sāvako   tattha  yāvatāyukaṃ  ṭhatvā  yāvatakaṃ  tesaṃ  devānaṃ  āyuppamāṇaṃ
taṃ   sabbaṃ   khepetvā  tasmiṃyeva  bhave  parinibbāyati  ayaṃ  kho  bhikkhave
Viseso   ayaṃ   adhippāyaso   idaṃ   nānākaraṇaṃ   sutavato  ariyasāvakassa
assutavatā   puthujjanena   yadidaṃ   gatiyā  upapattiyā  sati  .  ime  kho
bhikkhave tayo puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 20 page 343-345. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7252              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7252              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=556&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=161              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=556              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6064              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6064              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]