ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [552]   113   Tīṇīmāni   bhikkhave  nidānāni  kammānaṃ  samudayāya
katamāni  tīṇi  atīte  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati   anāgate   bhikkhave   chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati   paccuppanne  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando
jāyati.
     {552.1}  Kathañca  bhikkhave  atīte chandarāgaṭṭhāniye dhamme ārabbha
chando   jāyati   atīte    bhikkhave   chandarāgaṭṭhāniye  dhamme  ārabbha
cetasā   anuvitakketi   anuvicāreti   tassa   atīte   chandarāgaṭṭhāniye
dhamme   ārabbha   cetasā   anuvitakkayato  anuvicārayato  chando  jāyati
chandajāto  tehi  dhammehi  saṃyutto  hoti  etāhaṃ  1- bhikkhave saññojanaṃ
vadāmi  yo 2- cetaso sārāgo evaṃ kho bhikkhave atīte chandarāgaṭṭhāniye
dhamme ārabbha chando jāyati.
@Footnote: 1 Ma. etamahaṃ. ito paraṃ īdisameva. 2 Yu. so. ito paraṃ īdisameva.
     {552.2}   Kathañca   bhikkhave  anāgate  chandarāgaṭṭhāniye  dhamme
ārabbha   chando   jāyati   anāgate  bhikkhave  chandarāgaṭṭhāniye  dhamme
ārabbha  cetasā  anuvitakketi anuvicāreti tassa anāgate chandarāgaṭṭhāniye
dhamme   ārabbha   cetasā   anuvitakkayato  anuvicārayato  chando  jāyati
chandajāto   tehi   dhammehi  saṃyutto  hoti  etāhaṃ  bhikkhave  saññojanaṃ
vadāmi  yo  cetaso sārāgo evaṃ kho bhikkhave anāgate chandarāgaṭṭhāniye
dhamme ārabbha chando jāyati.
     {552.3}  Kathañca  bhikkhave  paccuppanne  chandarāgaṭṭhāniye  dhamme
ārabbha   chando  jāyati  paccuppanne  bhikkhave  chandarāgaṭṭhāniye  dhamme
ārabbha    cetasā    anuvitakketi    anuvicāreti   tassa   paccuppanne
chandarāgaṭṭhāniye   dhamme  ārabbha  cetasā  anuvitakkayato  anuvicārayato
chando  jāyati  chandajāto  tehi  dhammehi  saṃyutto  hoti etāhaṃ bhikkhave
saññojanaṃ  vadāmi  yo  cetaso  sārāgo  evaṃ  kho bhikkhave paccuppanne
chandarāgaṭṭhāniye  dhamme  ārabbha  chando  jāyati  .  imāni kho bhikkhave
tīṇi nidānāni kammānaṃ samudayāya.
     {552.4}  Tīṇīmāni  bhikkhave  nidānāni  kammānaṃ  samudayāya katamāni
tīṇi  atīte  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando na jāyati
anāgate  bhikkhave  chandarāgaṭṭhāniye  dhamme  ārabbha  chando  na  jāyati
paccuppanne bhikkhave chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.
     {552.5}   Kathañca   bhikkhave   atīte   chandarāgaṭṭhāniye  dhamme
ārabbha   chando   na   jāyati   atītānaṃ   bhikkhave   chandarāgaṭṭhāniyānaṃ
dhammānaṃ        āyatiṃ        vipākaṃ        pajānāti        āyatiṃ
Vipākaṃ   viditvā   tadabhinivajjeti   1-   tadabhinivajjetvā   2-  cetasā
abhivirājetvā  3-  paññāya  ativijjha  passati  evaṃ  kho  bhikkhave atīte
chandarāgaṭṭhāniye dhamme ārabbha chando na jāyati.
     {552.6}   Kathañca   bhikkhave  anāgate  chandarāgaṭṭhāniye  dhamme
ārabbha   chando   na   jāyati   anāgatānaṃ  bhikkhave  chandarāgaṭṭhāniyānaṃ
dhammānaṃ  āyatiṃ  vipākaṃ  pajānāti  āyatiṃ  vipākaṃ  viditvā  tadabhinivajjeti
tadabhinivajjetvā   cetasā   abhivirājetvā   paññāya   ativijjha   passati
evaṃ  kho  bhikkhave  anāgate  chandarāgaṭṭhāniye  dhamme  ārabbha  chando
na jāyati.
     {552.7}    Kathañca    bhikkhave   paccuppanne   chandarāgaṭṭhāniye
dhamme    ārabbha    chando    na    jāyati    paccuppannānaṃ   bhikkhave
chandarāgaṭṭhāniyānaṃ    dhammānaṃ    āyatiṃ    vipākaṃ    pajānāti   āyatiṃ
vipākaṃ      viditvā     tadabhinivajjeti     tadabhinivajjetvā     cetasā
abhivirājetvā    paññāya    ativijjha    passati   evaṃ   kho   bhikkhave
paccuppanne   chandarāgaṭṭhāniye   dhamme  ārabbha  chando  na  jāyati .
Imāni kho bhikkhave nidānāni kammānaṃ samudayāyāti.
                   Sambodhivaggo paṭhamo.
                        Tassuddānaṃ
        pubbe manusse assādo     samaṇo roṇapañcamaṃ
        atittā dve ca kūṭāni         nidānā apare duveti.
                     ------------
@Footnote: 1 Ma. tadabhinivatteti. Yu. tadabhinivaddheti .  2 Ma. tadabhinivattetvā.
@Yu. tadabhinivaddhetvā. 3 Ma. abhinivijjhitvā.



             The Pali Tipitaka in Roman Character Volume 20 page 339-341. https://84000.org/tipitaka/read/roman_read.php?B=20&A=7170              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=7170              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=552&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=157              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=552              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6027              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6027              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]