ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [542]  103  Adhicittamanuyuttena  bhikkhave  bhikkhunā  tīṇi  nimittāni
kālena   kālaṃ  manasikātabbāni  kālena  kālaṃ  samādhinimittaṃ  manasikātabbaṃ
kālena     kālaṃ     paggāhanimittaṃ    manasikātabbaṃ    kālena    kālaṃ
upekkhānimittaṃ   manasikātabbaṃ   .  sace  bhikkhave  adhicittamanuyutto  bhikkhu
ekantaṃ    samādhinimittaṃyeva   manasikareyya   ṭhānantaṃ   cittaṃ   kosajjāya
saṃvatteyya . Sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggāhanimittaṃyeva
manasikareyya    ṭhānantaṃ    cittaṃ    uddhaccāya   saṃvatteyya   .   sace
bhikkhave  adhicittamanuyutto  bhikkhu  ekantaṃ  upekkhānimittaṃyeva  manasikareyya
ṭhānantaṃ cittaṃ na sammā samādhiyeyya āsavānaṃ khayāya.
     {542.1}   Yato   [1]-   kho  bhikkhave  adhicittamanuyutto  bhikkhu
kālena     kālaṃ     samādhinimittaṃ     manasikaroti     kālena    kālaṃ
paggāhanimittaṃ      manasikaroti     kālena     kālaṃ     upekkhānimittaṃ
manasikaroti    taṃ   hoti   cittaṃ   muduñca   kammaniyañca   pabhassarañca   na
@Footnote: 1 Po. Ma. Yu. ca. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page330.

Ca pabhaṅgu sammā samādhiyati āsavānaṃ khayāya . seyyathāpi bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā ukkaṃ bandhati 1- ukkaṃ bandhitvā ukkāmukhaṃ ālimpeti 2- ukkāmukhaṃ ālimpetvā saṇḍāsena jātarūpaṃ gahetvā [3]- ukkāmukhe pakkhipitvā kālena kālaṃ abhidhamati kālena kālaṃ udakena paripphoseti kālena kālaṃ ajjhupekkhati . Sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ abhidhameyya ṭhānantaṃ jātarūpaṃ ḍaheyya . sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ udakena paripphoseyya ṭhānantaṃ jātarūpaṃ nibbāpeyya . sace bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ ekantaṃ ajjhupekkheyya ṭhānantaṃ jātarūpaṃ na sammā paripākaṃ gaccheyya . Yato kho bhikkhave suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ kālena kālaṃ abhidhamati kālena kālaṃ udakena paripphoseti kālena kālaṃ ajjhupekkhati taṃ hoti jātarūpaṃ muduñca kammaniyañca pabhassarañca na ca pabhaṅgu sammā upeti kammāya yassā yassā ca pilandhanavikatiyā ākaṅkhati yadi paṭṭikāya 4- yadi kuṇḍalāya yadi gīveyyake yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti. {542.2} Evameva kho bhikkhave adhicittamanuyuttena bhikkhunā tīṇi nimittāni kālena kālaṃ manasikātabbāni kālena kālaṃ samādhinimittaṃ manasikātabbaṃ kālena kālaṃ paggāhanimittaṃ manasikātabbaṃ kālena kālaṃ upekkhānimittaṃ manasikātabbaṃ . sace bhikkhave @Footnote: 1 Ma. bandheyya . 2 Ma. ālimpeyya . 3 Ma. ukkāmukhe pakkhipeyya. @4 Po. Yu. paṭṭakāya.

--------------------------------------------------------------------------------------------- page331.

Adhicittamanuyutto bhikkhu ekantaṃ samādhinimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ kosajjāya saṃvatteyya . sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ paggāhanimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ uddhaccāya saṃvatteyya . sace bhikkhave adhicittamanuyutto bhikkhu ekantaṃ upekkhānimittaṃyeva manasikareyya ṭhānantaṃ cittaṃ na sammā samādhiyeyya āsavānaṃ khayāya . yato kho bhikkhave adhicittamanuyutto bhikkhu kālena kālaṃ samādhinimittaṃ manasikaroti kālena kālaṃ paggāhanimittaṃ manasikaroti kālena kālaṃ upekkhānimittaṃ manasikaroti taṃ hoti cittaṃ muduñca kammaniyañca pabhassarañca na ca pabhaṅgu sammā samādhiyati āsavānaṃ khayāya yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ .pe. āsavānaṃ khayā ... Sacchikatvā upasampajja vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti. Loṇaphalavaggo 1- pañcamo. Tassuddānaṃ accāyikaṃ vivittañca saradā parisā tisso tayo ājāniyā ve loṇake saṅghasamuggatāti. Dutiyo paṇṇāsako samatto. -------- @Footnote: 1 Ma. loṇakapallavaggo.


             The Pali Tipitaka in Roman Character Volume 20 page 329-331. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6958&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6958&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=542&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=147              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=542              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5932              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5932              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]