ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [541]  102  Santi  bhikkhave  jātarūpassa  oḷārikā  upakkilesā
@Footnote: 1-3 Ma. Yu. evarūpaṃ. 2 Ma. Yu. kathaṃrūpaṃ.

--------------------------------------------------------------------------------------------- page325.

Paṃsuvālikā 1- sakkharakathalā tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā doṇiyaṃ ākiritvā dhovati sandhovati niddhovati tasmiṃ pahīne tasmiṃ byantīkate santi jātarūpassa majjhimasahagatā upakkilesā sukhumasakkharā thullavālikā 2- tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati tasmiṃ pahīne tasmiṃ byantīkate santi jātarūpassa sukhumasahagatā upakkilesā sukhumavālikā kāḷijallikā 3- tamenaṃ paṃsudhovako vā paṃsudhovakantevāsī vā dhovati sandhovati niddhovati tasmiṃ pahīne tasmiṃ bayantīkate athāparaṃ suvaṇṇasikatāvasissanti . tamenaṃ suvaṇṇakāro vā suvaṇṇakārantevāsī vā jātarūpaṃ musāyaṃ 4- pakkhipitvā dhamati sandhamati niddhamati . taṃ hoti jātarūpaṃ adhantaṃ asandhantaṃ 5- aniddhantaṃ anihitaṃ aninnītakasāvaṃ 6- na ceva muduṃ hoti na ca kammaniyaṃ na ca pabhassaraṃ pabhaṅgu ca na ca sammā upeti kammāya . hoti so bhikkhave samayo yaṃ so suvaṇṇakāro vā suvaṇṇakārantevāsī vā taṃ jātarūpaṃ dhamati sandhamati niddhamati taṃ hoti jātarūpaṃ dhantaṃ sandhantaṃ niddhantaṃ nihitaṃ ninnītakasāvaṃ muduṃ ca hoti kammaniyañca pabhassarañca na ca pabhaṅgu sammā upeti kammāya yassā yassā ca pilandhanavikatiyā ākaṅkhati yadi paṭṭikāya yadi kuṇḍalāya yadi gīveyyake 7- yadi suvaṇṇamālāya tañcassa atthaṃ anubhoti. {541.1} Evameva kho bhikkhave santi adhicittamanuyuttassa bhikkhuno oḷārikā upakkilesā kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tamenaṃ sacetaso bhikkhu dabbajātiko pajahati @Footnote: 1 Ma. paṃsuvālukā. 2 Ma. thūlavālukā . 3 Ma. kāḷajallikā. 4 mūsāyaṃ. 5 Yu. @dhantaṃ sandhantaṃ. 6 Ma. dhantaṃ sandhantaṃ niddhantaṃ aniddhantakasāvaṃ. @7 Ma. gīveyyakena.

--------------------------------------------------------------------------------------------- page326.

Vinodeti byantīkaroti anabhāvaṃ gameti tasmiṃ pahīne tasmiṃ byantīkate santi adhicittamanuyuttassa bhikkhuno majjhimasahagatā upakkilesā kāmavitakko byāpādavitakko vihiṃsāvitakko tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti tasmiṃ pahīne tasmiṃ byantīkate santi adhicittamanuyuttassa bhikkhuno sukhumasahagatā upakkilesā jātivitakko janapadavitakko anavaññattipaṭisaṃyutto vitakko tamenaṃ sacetaso bhikkhu dabbajātiko pajahati vinodeti byantīkaroti anabhāvaṃ gameti tasmiṃ pahīne tasmiṃ byanatīkate athāparaṃ dhammavitakkāvasissanti . 1- so hoti samādhi na ceva santo nappaṇīto nappaṭippassaddhaladdho 3- na ekodibhāvādhigato sasaṅkhāraniggayhavāritavato 4-. {541.2} Hoti so bhikkhave samayo yantaṃ cittaṃ ajjhattaṃyeva santiṭṭhati sannisīdati ekodibhāvo 5- hoti samādhiyati . so hoti samādhi santo paṇīto paṭippassaddhaladdho ekodibhāvādhigato na sasaṅkhāraniggayhavāritavato yassa yassa ca abhiññāsacchikaraṇīyassa dhammassa cittaṃ abhininnāmeti abhiññāsacchikiriyāya tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane so sace ākaṅkhati anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ ekopi hutvā bahudhā assaṃ bahudhāpi hutvā eko assaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse paṭhaviyāpi ummujjanimujjaṃ kareyyaṃ seyyathāpi udake udakepi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena @Footnote: 1 Ma. dhammavitakkovasissati. Ma. na ca paṇīto. 3 Ma. nappaṭippassaddhiladdho. @4 Ma. sasaṅkhāraniggayhavāritagato . 5 Ma. Yu. ekodi.

--------------------------------------------------------------------------------------------- page327.

Kameyyaṃ seyyathāpi pakkhisakuṇo imepi candimasuriye evaṃ mahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ parimajjeyyaṃ yāva brahmalokāpi kāyena vasaṃ vatteyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. {541.3} So sace ākaṅkhati dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre santike cāti 1- tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane . so sace ākaṅkhati parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ sarāgaṃ cittanti pajāneyyaṃ vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. @Footnote: 1 Yu. dūre vā santike vāti.

--------------------------------------------------------------------------------------------- page328.

{541.4} So sace ākaṅkhati anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasampi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādī tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. {541.5} So sace ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa

--------------------------------------------------------------------------------------------- page329.

Bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyatane. {541.6} So sace ākaṅkhati āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti tatra tatreva sakkhibhabbataṃ pāpuṇāti sati sati āyataneti.


             The Pali Tipitaka in Roman Character Volume 20 page 324-329. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6856&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6856&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=541&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=146              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=541              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5892              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5892              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]