ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [541]  102  Santi  bhikkhave  jatarupassa  olarika  upakkilesa
@Footnote: 1-3 Ma. Yu. evarupam. 2 Ma. Yu. kathamrupam.
Pamsuvalika  1-  sakkharakathala  tamenam  pamsudhovako va pamsudhovakantevasi va
doniyam   akiritva   dhovati   sandhovati   niddhovati  tasmim  pahine  tasmim
byantikate   santi   jatarupassa   majjhimasahagata  upakkilesa  sukhumasakkhara
thullavalika 2- tamenam pamsudhovako va pamsudhovakantevasi va dhovati sandhovati
niddhovati  tasmim  pahine  tasmim  byantikate  santi  jatarupassa  sukhumasahagata
upakkilesa   sukhumavalika   kalijallika   3-   tamenam  pamsudhovako  va
pamsudhovakantevasi   va  dhovati  sandhovati  niddhovati  tasmim  pahine  tasmim
bayantikate   athaparam   suvannasikatavasissanti  .  tamenam  suvannakaro  va
suvannakarantevasi  va  jatarupam  musayam  4-  pakkhipitva  dhamati  sandhamati
niddhamati  .  tam  hoti  jatarupam  adhantam  asandhantam  5-  aniddhantam  anihitam
aninnitakasavam  6-  na  ceva  mudum  hoti  na  ca  kammaniyam  na  ca pabhassaram
pabhangu   ca   na   ca   samma  upeti  kammaya  .  hoti  so  bhikkhave
samayo   yam  so  suvannakaro  va  suvannakarantevasi  va  tam  jatarupam
dhamati   sandhamati   niddhamati   tam   hoti  jatarupam  dhantam  sandhantam  niddhantam
nihitam    ninnitakasavam   mudum   ca   hoti   kammaniyanca    pabhassaranca   na
ca   pabhangu   samma  upeti  kammaya  yassa  yassa  ca  pilandhanavikatiya
akankhati  yadi  pattikaya yadi kundalaya yadi giveyyake 7- yadi suvannamalaya
tancassa attham anubhoti.
     {541.1}   Evameva   kho   bhikkhave   santi   adhicittamanuyuttassa
bhikkhuno     olarika     upakkilesa     kayaduccaritam    vaciduccaritam
manoduccaritam     tamenam     sacetaso    bhikkhu    dabbajatiko    pajahati
@Footnote: 1 Ma. pamsuvaluka. 2 Ma. thulavaluka .  3 Ma. kalajallika. 4 musayam. 5 Yu.
@dhantam sandhantam. 6 Ma. dhantam sandhantam niddhantam aniddhantakasavam.
@7 Ma. giveyyakena.
Vinodeti   byantikaroti  anabhavam  gameti  tasmim  pahine  tasmim  byantikate
santi     adhicittamanuyuttassa     bhikkhuno    majjhimasahagata    upakkilesa
kamavitakko   byapadavitakko   vihimsavitakko   tamenam   sacetaso  bhikkhu
dabbajatiko   pajahati   vinodeti   byantikaroti   anabhavam   gameti  tasmim
pahine     tasmim    byantikate    santi    adhicittamanuyuttassa    bhikkhuno
sukhumasahagata        upakkilesa       jativitakko       janapadavitakko
anavannattipatisamyutto      vitakko      tamenam      sacetaso     bhikkhu
dabbajatiko    pajahati    vinodeti    byantikaroti    anabhavam    gameti
tasmim   pahine   tasmim  byanatikate  athaparam  dhammavitakkavasissanti  .  1-
so  hoti  samadhi  na  ceva  santo  nappanito  nappatippassaddhaladdho  3-
na ekodibhavadhigato sasankharaniggayhavaritavato 4-.
     {541.2}   Hoti  so  bhikkhave  samayo  yantam  cittam  ajjhattamyeva
santitthati   sannisidati  ekodibhavo  5-  hoti  samadhiyati  .  so  hoti
samadhi    santo    panito   patippassaddhaladdho   ekodibhavadhigato   na
sasankharaniggayhavaritavato    yassa    yassa    ca    abhinnasacchikaraniyassa
dhammassa    cittam    abhininnameti   abhinnasacchikiriyaya   tatra   tatreva
sakkhibhabbatam   papunati   sati   sati   ayatane   so   sace   akankhati
anekavihitam     iddhividham    paccanubhaveyyam    ekopi    hutva    bahudha
assam   bahudhapi   hutva   eko   assam  avibhavam  tirobhavam  tirokuddam
tiropakaram     tiropabbatam     asajjamano     gaccheyyam    seyyathapi
akase   pathaviyapi  ummujjanimujjam  kareyyam  seyyathapi  udake  udakepi
abhijjamane    gaccheyyam   seyyathapi   pathaviyam   akasepi   pallankena
@Footnote: 1 Ma. dhammavitakkovasissati. Ma. na ca panito. 3 Ma. nappatippassaddhiladdho.
@4 Ma. sasankharaniggayhavaritagato .  5 Ma. Yu. ekodi.
Kameyyam   seyyathapi   pakkhisakuno   imepi  candimasuriye  evam  mahiddhike
evammahanubhave   panina   parimaseyyam  parimajjeyyam  yava  brahmalokapi
kayena   vasam   vatteyyanti   tatra  tatreva  sakkhibhabbatam  papunati  sati
sati ayatane.
     {541.3}   So  sace  akankhati  dibbaya  sotadhatuya  visuddhaya
atikkantamanusikaya   ubho  sadde  suneyyam  dibbe  ca  manuse  ca  ye
dure  santike  cati  1-  tatra  tatreva  sakkhibhabbatam  papunati  sati sati
ayatane   .   so   sace  akankhati  parasattanam  parapuggalanam  cetasa
ceto  paricca  pajaneyyam  saragam  va  cittam  saragam  cittanti pajaneyyam
vitaragam   va   cittam   vitaragam  cittanti  pajaneyyam  sadosam  va  cittam
sadosam   cittanti   pajaneyyam   vitadosam   va   cittam  vitadosam  cittanti
pajaneyyam   samoham   va   cittam   samoham  cittanti  pajaneyyam  vitamoham
va   cittam   vitamoham  cittanti  pajaneyyam  sankhittam  va  cittam  sankhittam
cittanti   pajaneyyam  vikkhittam  va  cittam  vikkhittam  cittanti  pajaneyyam
mahaggatam   va   cittam   mahaggatam   cittanti   pajaneyyam   amahaggatam  va
cittam   amahaggatam   cittanti   pajaneyyam   sauttaram   va  cittam  sauttaram
cittanti   pajaneyyam   anuttaram  va  cittam  anuttaram  cittanti  pajaneyyam
samahitam   va  cittam  samahitam  cittanti  pajaneyyam  asamahitam  va  cittam
asamahitam   cittanti   pajaneyyam   vimuttam   va   cittam  vimuttam  cittanti
pajaneyyam    avimuttam   va   cittam   avimuttam   cittanti   pajaneyyanti
tatra tatreva sakkhibhabbatam papunati sati sati ayatane.
@Footnote: 1 Yu. dure va santike vati.
     {541.4}  So  sace  akankhati  anekavihitam  pubbenivasam anussareyyam
seyyathidam   ekampi   jatim  dvepi  jatiyo  tissopi  jatiyo  catassopi
jatiyo   pancapi   jatiyo   dasampi   jatiyo   visampi  jatiyo  timsampi
jatiyo    cattalisampi    jatiyo    pannasampi   jatiyo   jatisatampi
jatisahassampi    jatisatasahassampi    anekepi    samvattakappe   anekepi
vivattakappe    anekepi    samvattavivattakappe    amutrasim    evamnamo
evamgotto      evamvanno      evamaharo     evamsukhadukkhapatisamvedi
evamayupariyanto    so   tato   cuto   amutra   udapadi   tatrapasim
evamnamo   evamgotto   evamvanno  evamaharo  evamsukhadukkhapatisamvedi
evamayupariyanto  so  tato  cuto  idhupapannoti  iti  sakaram  sauddesam
anekavihitam   pubbenivasam   anussareyyanti   tatra   tatreva   sakkhibhabbatam
papunati sati sati ayatane.
     {541.5}   So   sace   akankhati   dibbena  cakkhuna  visuddhena
atikkantamanusakena   satte   passeyyam   cavamane   upapajjamane  hine
panite   suvanne   dubbanne   sugate   duggate   yathakammupage   satte
pajaneyyam   ime   vata   bhonto   satta  kayaduccaritena  samannagata
vaciduccaritena    samannagata    manoduccaritena    samannagata   ariyanam
upavadaka    micchaditthika    micchaditthikammasamadana    te   kayassa
bheda   parammarana  apayam  duggatim  vinipatam  nirayam  upapanna  ime  va
pana    bhonto    satta    kayasucaritena    samannagata   vacisucaritena
samannagata     manosucaritena    samannagata    ariyanam    anupavadaka
sammaditthika        sammaditthikammasamadana       te       kayassa
Bheda   parammarana   sugatim   saggam   lokam   upapannati   iti   dibbena
cakkhuna   visuddhena   atikkantamanusakena   satte   passeyyam   cavamane
upapajjamane    hine   panite   suvanne   dubbanne   sugate   duggate
yathakammupage    satte    pajaneyyanti    tatra   tatreva   sakkhibhabbatam
papunati sati sati ayatane.
     {541.6}  So  sace  akankhati asavanam khaya anasavam cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
vihareyyanti tatra tatreva sakkhibhabbatam papunati sati sati ayataneti.



             The Pali Tipitaka in Roman Character Volume 20 page 324-329. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6856&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6856&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=541&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=146              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=541              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5892              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5892              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]