ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [540]  101  Yo kho 1- bhikkhave evaṃ vadeyya yathā yathāyaṃ puriso
kammaṃ   karoti  tathā  tathā  taṃ  paṭisaṃvediyatīti  2-  evaṃ  santaṃ  bhikkhave
brahmacariyavāso   na   hoti   okāso   na  paññāyati  sammā  dukkhassa
antakiriyāya  .  yo  ca  kho  bhikkhave  evaṃ  vadeyya yathā yathā vedaniyaṃ
ayaṃ   puriso   kammaṃ  karoti  tathā  tathāssa  vipākaṃ  paṭisaṃvediyatīti  evaṃ
santaṃ   bhikkhave   brahmacariyavāso   hoti   okāso   paññāyati  sammā
@Footnote: 1 Ma. Yu. khosaddo natthi .  2 Ma. paṭisaṃvedetīti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page321.

Dukkhassa antakiriyāya . idha bhikkhave ekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha pana bhikkhave ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati [1]- bahudeva. {540.1} Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. Idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appatumo 2- appadukkhavihārī evarūpassa bhikkhave puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. {540.2} Kathaṃrūpassa bhikkhave puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva . idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā 3- appamāṇavihārī evarūpassa bhikkhave puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva . seyyathāpi bhikkhave puriso loṇaphalaṃ 4- paritte udakamallake 5- pakkhipeyya taṃ kiṃ maññatha bhikkhave apinu taṃ parittaṃ udakamallake udakaṃ amunā loṇaphalena 6- loṇaṃ assa apeyyanti. Evaṃ bhante . taṃ kissa hetu . aduṃ hi bhante parittaṃ udakamallake udakaṃ taṃ amunā loṇaphalena loṇaṃ assa apeyyanti . seyyathāpi bhikkhave @Footnote: 1 Ma. kiṃ. ito paraṃ īdisameva. 2 Ma. Yu. appātumo. ito paraṃ īdisameva. @3 Ma. mahatto. 4 Ma. loṇakapalalaṃ . 5 Ma. udakakapallake. ito paraṃ īdisameva. @6 Ma. loṇakapallena. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page322.

Puriso loṇaphalaṃ gaṅgāya nadiyā pakkhipeyya taṃ kiṃ maññatha bhikkhave apinu sā gaṅgā nadī amunā loṇaphalena loṇaṃ 1- assa apeyyanti. Nohetaṃ bhante . taṃ kissa hetu . asu hi bhante gaṅgāya nadiyā mahāudakakkhandho so amunā loṇaphalena loṇo [2]- assa apeyyoti. Evameva kho bhikkhave idhekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha pana bhikkhave ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva. {540.3} Kathaṃrūpassa bhikkhave puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha bhikkhave ekacco puggalo abhāvitakāyo hoti abhāvitasīlo abhāvitacitto abhāvitapañño paritto appatumo appadukkhavihārī evarūpassa bhikkhave puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti. {540.4} Kathaṃrūpassa bhikkhave puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva . idha bhikkhave ekacco puggalo bhāvitakāyo hoti bhāvitasīlo bhāvitacitto bhāvitapañño aparitto mahattā 3- appamāṇavihārī evarūpassa bhikkhave puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva . idha bhikkhave ekacco aḍḍhakahāpaṇenapi bandhanaṃ nigacchati kahāpaṇenapi bandhanaṃ nigacchati kahāpaṇasatenapi bandhanaṃ nigacchati . idha pana bhikkhave ekacco aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇenapi @Footnote: 1 Yu. loṇā. 2 Ma. Yu. na . 3 Ma. mahatto.

--------------------------------------------------------------------------------------------- page323.

Na bandhanaṃ nigacchati kahāpaṇasatenapi na bandhanaṃ nigacchati. {540.5} Kathaṃrūpo bhikkhave aḍḍhakahāpaṇenapi bandhanaṃ nigacchati kahāpaṇenapi bandhanaṃ nigacchati kahāpaṇasatenapi bandhanaṃ nigacchati . idha bhikkhave ekacco daḷiddo hoti appassako appabhogo evarūpo bhikkhave aḍḍhakahāpaṇenapi bandhanaṃ nigacchati kahāpaṇenapi bandhanaṃ nigacchati kahāpaṇasatenapi bandhanaṃ nigacchati. {540.6} Kathaṃrūpo bhikkhave aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇasatenapi na bandhanaṃ nigacchati . Idha bhikkhave ekacco aḍḍhohoti mahaddhano mahābhogo evarūpo bhikkhave aḍḍhakahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇenapi na bandhanaṃ nigacchati kahāpaṇasatenapi na bandhanaṃ nigacchati . evameva kho bhikkhave idhekaccassa puggalassa appamattakampi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha pana bhikkhave ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva .pe. Seyyathāpi bhikkhave orabbhiko vā urabbhaghātako vā appekacco 1- urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ appekacco 2- urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ. {540.7} Kathaṃrūpo 3- bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ va bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ . idha bhikkhave ekacco daḷiddo hoti appassako appabhogo @Footnote: 1-2 Ma. Yu. appekaccaṃ. 3 Ma. Yu. kathaṃrūpaṃ.

--------------------------------------------------------------------------------------------- page324.

Evarūpo 1- bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ pahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ. {540.8} Kathaṃrūpo 2- bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ . idha bhikkhave ekacco aḍḍho hoti mahaddhano mahābhogo rājā vā rājamahāmatto vā evarūpo 3- bhikkhave orabbhiko vā urabbhaghātako vā urabbhaṃ adinnaṃ ādiyamānaṃ nappahoti hantuṃ vā bandhituṃ vā jhāpetuṃ vā yathāpaccayaṃ vā kātuṃ . aññadatthu pañjalikova naṃ yācati dehi me mārisa urabbhaṃ vā urabbhadhanaṃ vāti. Evameva kho bhikkhave idhekaccassa puggalassa appamattakaṃpi pāpakammaṃ kataṃ tamenaṃ nirayaṃ upaneti . idha pana bhikkhave ekaccassa puggalassa tādisaṃyeva appamattakaṃ pāpakammaṃ kataṃ diṭṭhadhammavedanīyaṃ hoti nānupi khāyati bahudeva .pe. yo kho bhikkhave evaṃ vadeyya yathā yathāyaṃ puriso kammaṃ karoti tathā tathā taṃ paṭisaṃvediyatīti evaṃ santaṃ bhikkhave brahmacariyavāso na hoti okāso na paññāyati sammā dukkhassa antakiriyāya . yo ca kho bhikkhave evaṃ vadeyya yathā yathā vedanīyaṃ ayaṃ puriso kammaṃ karoti tathā tathāssa vipākaṃ paṭisaṃvediyatīti evaṃ santaṃ bhikkhave brahmacariyavāso hoti okāso paññāyati sammā dukkhassa antakiriyāyāti.


             The Pali Tipitaka in Roman Character Volume 20 page 320-324. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6762&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6762&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=540&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=145              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=540              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5836              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5836              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]