ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page313.

[535] 96 Tisso imā bhikkhave parisā katamā tisso aggavatī parisā vaggā parisā samaggā parisā . katamā ca bhikkhave aggavatī parisā idha bhikkhave yassaṃ parisāyaṃ therā bhikkhū na bāhullikā honti na sāthalikā vokkamane 1- nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti na bāhullikā na sāthalikā vokkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ vuccati bhikkhave aggavatī parisā . Katamā ca bhikkhave vaggā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti ayaṃ vuccati bhikkhave vaggā parisā . katamā ca bhikkhave samaggā parisā idha bhikkhave yassaṃ parisāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti ayaṃ vuccati bhikkhave samaggā parisā. {535.1} Yasmiṃ bhikkhave samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti yadidaṃ muditāya cetovimuttiyā pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino @Footnote: 1 Po. ukkamane. Ma. okkamane. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page314.

Cittaṃ samādhiyati. {535.2} Seyyathāpi bhikkhave uparipabbate thullaphusitake deve vassante taṃ udakaṃ yathāninnaṃ vattamānaṃ 1- pabbatakandarapadarasākhā paripūreti pabbatakandarapadarasākhā paripūrā kussobbhe 2- paripūrenti kussobbhā paripūrā mahāsobbhe paripūrenti mahāsobbhā paripūrā kunnadiyo paripūrenti kunnadiyo paripūrā mahānadiyo paripūrenti mahānadiyo paripūrā samuddaṃ paripūrenti evameva kho bhikkhave yasmiṃ samaye bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti bahuṃ bhikkhave bhikkhū tasmiṃ samaye puññaṃ pasavanti brahmaṃ bhikkhave vihāraṃ tasmiṃ samaye bhikkhū viharanti yadidaṃ muditāya cetovimuttiyā pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vediyati sukhino cittaṃ samādhiyati. Imā kho bhikkhave tisso parisāti.


             The Pali Tipitaka in Roman Character Volume 20 page 313-314. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6596&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6596&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=535&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=535              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5778              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5778              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]