ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [535]  96  Tisso  imā  bhikkhave  parisā  katamā tisso aggavatī
parisā  vaggā  parisā  samaggā  parisā  .  katamā  ca  bhikkhave  aggavatī
parisā   idha   bhikkhave   yassaṃ   parisāyaṃ   therā  bhikkhū  na  bāhullikā
honti  na  sāthalikā  vokkamane 1- nikkhittadhurā paviveke pubbaṅgamā viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya    tesaṃ   pacchimā   janatā   diṭṭhānugatiṃ   āpajjati   sāpi
hoti   na   bāhullikā  na  sāthalikā  vokkamane  nikkhittadhurā  paviveke
pubbaṅgamā   viriyaṃ   ārabhati   appattassa  pattiyā  anadhigatassa  adhigamāya
asacchikatassa   sacchikiriyāya   ayaṃ   vuccati   bhikkhave  aggavatī  parisā .
Katamā   ca  bhikkhave  vaggā  parisā  idha  bhikkhave  yassaṃ  parisāyaṃ  bhikkhū
bhaṇḍanajātā   kalahajātā   vivādāpannā   aññamaññaṃ  mukhasattīhi  vitudantā
viharanti   ayaṃ   vuccati  bhikkhave  vaggā  parisā  .  katamā  ca  bhikkhave
samaggā  parisā  idha  bhikkhave  yassaṃ  parisāyaṃ  bhikkhū samaggā sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharanti ayaṃ vuccati bhikkhave samaggā parisā.
     {535.1}   Yasmiṃ   bhikkhave  samaye  bhikkhū  samaggā  sammodamānā
avivadamānā     khīrodakībhūtā     aññamaññaṃ     piyacakkhūhi    sampassantā
viharanti    bahuṃ    bhikkhave    bhikkhū    tasmiṃ   samaye   puññaṃ   pasavanti
brahmaṃ    bhikkhave    vihāraṃ   tasmiṃ   samaye   bhikkhū    viharanti   yadidaṃ
muditāya     cetovimuttiyā     pamuditassa    pīti    jāyati    pītimanassa
kāyo     passambhati     passaddhakāyo     sukhaṃ     vediyati     sukhino
@Footnote: 1 Po. ukkamane. Ma. okkamane. ito paraṃ īdisameva.
Cittaṃ samādhiyati.
     {535.2}   Seyyathāpi  bhikkhave  uparipabbate  thullaphusitake  deve
vassante   taṃ   udakaṃ   yathāninnaṃ   vattamānaṃ  1-  pabbatakandarapadarasākhā
paripūreti   pabbatakandarapadarasākhā   paripūrā   kussobbhe  2-  paripūrenti
kussobbhā   paripūrā   mahāsobbhe   paripūrenti   mahāsobbhā   paripūrā
kunnadiyo    paripūrenti    kunnadiyo   paripūrā   mahānadiyo   paripūrenti
mahānadiyo   paripūrā   samuddaṃ  paripūrenti  evameva  kho  bhikkhave  yasmiṃ
samaye    bhikkhū    samaggā    sammodamānā   avivadamānā   khīrodakībhūtā
aññamaññaṃ    piyacakkhūhi    sampassantā   viharanti   bahuṃ   bhikkhave   bhikkhū
tasmiṃ   samaye   puññaṃ   pasavanti   brahmaṃ  bhikkhave  vihāraṃ  tasmiṃ  samaye
bhikkhū    viharanti    yadidaṃ    muditāya   cetovimuttiyā   pamuditassa   pīti
jāyati    pītimanassa   kāyo   passambhati   passaddhakāyo   sukhaṃ   vediyati
sukhino cittaṃ samādhiyati. Imā kho bhikkhave tisso parisāti.



             The Pali Tipitaka in Roman Character Volume 20 page 313-314. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6596              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6596              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=535&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=140              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=535              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5778              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5778              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]