ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [533]    94    Tinimani   bhikkhave   annatitthiya   paribbajaka
pavivekani   pannapenti   katamani   tini   civarapavivekam  pindapatapavivekam
senasanapavivekam    .    tatridam    bhikkhave   annatitthiya   paribbajaka
civarapavivekasmim     pannapenti     sananipi    dharenti    masananipi
dharenti   chavadussanipi   dharenti   pamsukulanipi   dharenti   tiritakanipi
dharenti   ajinanipi   1-   dharenti  ajinakkhipampi  dharenti  kusacirampi
dharenti   vakacirampi   dharenti   phalakacirampi   dharenti  kesakambalampi
dharenti   valakambalampi   dharenti   ulukapakkhampi   dharenti  idam  kho
bhikkhave annatitthiya paribbajaka civarapavivekasmim pannapenti.
     {533.1}   Tatridam  bhikkhave  annatitthiya  paribbajaka  pindapata-
pavivekasmim     pannapenti    sakabhakkhapi    honti    samakabhakkhapi
honti    nivarabhakkhapi    honti    daddulabhakkhapi   honti   hatabhakkhapi
honti    kanabhakkhapi   honti   acamabhakkhapi   honti   pinnakabhakkhapi
honti    tinabhakkhapi   honti   gomayabhakkhapi   honti   vanamulaphalahara
yapenti   pavattaphalabhoji   idam   kho  bhikkhave  annatitthiya  paribbajaka
pindapatapavivekasmim      pannapenti      .      tatridam      bhikkhave
annatitthiya      paribbajaka      senasanapavivekasmim      pannapenti
arannam     rukkhamulam     susanam     vanapattham    abbhokasam    palalapunjam
bhusagaram     idam     kho     bhikkhave     annatitthiya    paribbajaka
senasanapavivekasmim     pannapenti     .    imani    kho    bhikkhave
@Footnote: 1 Ma. ajinampi.
Tini annatitthiya paribbajaka pavivekani pannapenti.
     {533.2}  Tini  kho  panimani  bhikkhave  imasmim  dhammavinaye bhikkhuno
pavivekani  katamani  tini  idha  bhikkhave  bhikkhu  silava ca hoti dussilancassa
pahinam  hoti  tena  ca  vivitto  hoti  sammaditthiko  ca  hoti micchaditthi
cassa   pahina   hoti   taya   ca  vivitto  hoti  khinasavo   ca  hoti
asava   cassa  pahina  honti  tehi  ca  vivitto  hoti  .  yato  kho
bhikkhave   bhikkhu   silava   hoti   dussilancassa   pahinam   hoti  tena  ca
vivitto   hoti   sammaditthiko   ca   hoti   micchaditthi   cassa  pahina
hoti   taya   ca   vivitto   hoti  khinasavo  ca  hoti  asava  cassa
pahina   honti   tehi   ca  vivitto  hoti  ayam  vuccati  bhikkhave  bhikkhu
aggappatto sarappatto suddho sare patitthito.
     {533.3}   Seyyathapi   bhikkhave   kassakassa  gahapatikassa  sampannam
salikhettam  tamenam  kassako  gahapati sighasigham vapapeyya , sighasigham vapapetva
sighasigham   sangharapeyya   sighasigham   sangharapetva   sighasigham  ubbahapeyya
sighasigham   ubbahapetva   sighasigham   punjam   karapeyya   sighasigham   punjam
karapetva    sighasigham    maddapeyya   sighasigham   maddapetva   sighasigham
palalani    uddharapeyya   sighasigham   palalani   uddharapetva   sighasigham
bhusikam   uddharapeyya  sighasigham  bhusikam  uddharapetva  sighasigham  ophunapeyya
sighasigham   ophunapetva   sighasigham   atiharapeyya   sighasigham  atiharapetva
Sighasigham   kottapeyya   sighasigham   kottapetva   sighasigham   phusani   1-
uddharapeyya   evamassu  tassa  2-  bhikkhave  kassakassa  gahapatissa  tani
dhannani    aggappattani   sarappattani   suddhani   sare   patitthitani
evameva  kho  bhikkhave  bhikkhu  silava  ca  hoti  dussilancassa  pahinam hoti
tena    ca    vivitto   hoti   sammaditthiko   ca   hoti   micchaditthi
cassa   pahina   hoti   taya   ca   vivitto  hoti  khinasavo  ca  hoti
asava   cassa   pahina   honti  tehi  ca  vivitto  hoti  ayam  vuccati
bhikkhave bhikkhu aggappatto sarappatto suddho sare patitthitoti.



             The Pali Tipitaka in Roman Character Volume 20 page 310-312. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6536&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6536&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=533&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=138              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=533              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5742              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5742              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]