ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [531]  92  Ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ caramāno mahatā
bhikkhusaṅghena  saddhiṃ  yena  paṅkadhā  3-  nāma  kosalānaṃ nigamo tadavasari.
Tatra  sudaṃ  bhagavā  paṅkadhāyaṃ  viharati  paṅkadhā  nāma  kosalānaṃ  nigamo.
Tena  kho  pana  samayena  kassapagotto  nāma  bhikkhu  paṅkadhāyaṃ āvāsiko
hoti  .  tatra  sudaṃ  bhagavā  sikkhāpadapaṭisaṃyuttāya  dhammiyā  kathāya  bhikkhū
sandasseti  samādapeti  samuttejeti  sampahaṃseti  .  athakho kassapagottassa
bhikkhuno   bhagavatā   4-   sikkhāpadapaṭisaṃyuttāya   dhammiyā   kathāya  bhikkhū
sandassente  samādapente  samuttejente  sampahaṃsente ahudeva akkhanti
ahu  appaccayo  adhisallekhatevāyaṃ  5-  samaṇoti. Athakho bhagavā paṅkadhāyaṃ
@Footnote: 1 Ma. sekhaṃ .  2 Ma. saṃsuddhacāriyaṃ .  3 Ma. saṅkavā nāma. ito paraṃ īdisameva.
@4 Ma. bhagavati .  5 Ma. Yu. adhisallikhatevāyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page305.

Yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari . tatra sudaṃ bhagavā rājagahe viharati gijjhakūṭe 1- pabbate. Athakho kassapagottassa bhikkhuno acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me bhagavatā 2- sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ samaṇoti yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ upasaṅkamitvā bhagavato santike accayaṃ accayato deseyyanti. {531.1} Athakho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena rājagahaṃ tena pakkāmi anupubbena yena rājagahaṃ [3]- gijjhakūṭo pabbato yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho kassapagotto bhikkhu bhagavantaṃ etadavoca ekamidaṃ bhante samayaṃ bhagavā paṅkudhāyaṃ viharati paṅkudhā nāma kosalānaṃ nigamo tatra sudaṃ 4- bhagavā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandasseti 5- samādapeti samuttejeti sampahaṃseti tassa mayhaṃ bhante 6- bhagavatā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu @Footnote: 1 Ma. gijjhakūṭe pabbateti ime dve pāṭhā na dissanti . 2 Ma. bhagavati. @3 Ma. Yu. yena. 4 Po. Ma. bhante. 5 Po. Ma. Yu. sandassesi ... sampahaṃsesi. @6 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page306.

Appaccayo adhisallekhatevāyaṃ samaṇoti athakho bhagavā paṅkadhāyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi tassa mayhaṃ bhante acirapakkantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro alābhā vata me na vata me lābhā dulladdhaṃ vata me na vata me suladdhaṃ yassa me bhagavatā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ samaṇoti yannūnāhaṃ yena bhagavā tenupasaṅkameyyaṃ upasaṅkamitvā bhagavato santike accayaṃ accayato deseyyanti accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yassa me bhagavatā sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ samaṇoti tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. {531.2} Taggha taṃ 1- kassapa accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yassa te mayā 2- sikkhāpadapaṭisaṃyuttāya dhammiyā kathāya bhikkhū sandassente samādapente samuttejente sampahaṃsente ahudeva akkhanti ahu appaccayo adhisallekhatevāyaṃ samaṇoti yato ca kho tvaṃ kassapa accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhi hesā kassapa ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati thero @Footnote: 1 Po. Yu. tvaṃ. 2 Ma. mayi.

--------------------------------------------------------------------------------------------- page307.

Cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī ye caññe bhikkhū na sikkhākāmā te ca sikkhāya na samādapeti ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena evarūpassāhaṃ kassapa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi taṃ kissa hetu satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ ye naṃ bhajeyyuṃ tyassa diṭṭhānugatiṃ āpajjeyyuṃ yassa 1- diṭṭhānugatiṃ āpajjeyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāyāti tasmāhaṃ kassapa evarūpassa therassa bhikkhuno na vaṇṇaṃ bhaṇāmi majjhimo cepi kassapa bhikkhu hoti .pe. {531.3} Navo cepi kassapa bhikkhu hoti na sikkhākāmo sikkhāsamādānassa na vaṇṇavādī ye caññe bhikkhū na sikkhākāmā te ca sikkhāya na samādapeti ye caññe bhikkhū sikkhākāmā tesañca na vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena evarūpassāhaṃ kassapa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi taṃ kissa hetu satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ ye naṃ bhajeyyuṃ tyassa diṭṭhānugatiṃ āpajjeyyuṃ yassa diṭṭhānugatiṃ āpajjeyyuṃ tesantaṃ assa dīgharattaṃ ahitāya dukkhāyāti tasmāhaṃ kassapa evarūpassa navassa bhikkhuno na vaṇṇaṃ bhaṇāmi thero cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ @Footnote: 1 Ma. yyāssa. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page308.

Bhaṇati bhūtaṃ tacchaṃ kālena evarūpassāhaṃ kassapa therassa bhikkhuno vaṇṇaṃ bhaṇāmi taṃ kissa hetu satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ ye naṃ bhajeyyuṃ tyassa diṭṭhānugatiṃ āpajjeyyuṃ yassa diṭṭhānugatiṃ āpajjeyyuṃ tesantaṃ assa dīgharattaṃ hitāya sukhāyāti tasmāhaṃ kassapa evarūpassa therassa bhikkhuno vaṇṇaṃ bhaṇāmi majjhimo cepi kassapa bhikkhu hoti .pe. {531.4} Navo cepi kassapa bhikkhu hoti sikkhākāmo sikkhāsamādānassa vaṇṇavādī ye caññe bhikkhū na sikkhākāmā te ca sikkhāya samādapeti ye caññe bhikkhū sikkhākāmā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena evarūpassāhaṃ kassapa navassa bhikkhuno vaṇṇaṃ bhaṇāmi taṃ kissa hetu satthā hissa vaṇṇaṃ bhaṇatīti aññe naṃ bhikkhū bhajeyyuṃ ye naṃ bhajeyyuṃ tyassa diṭṭhānugatiṃ āpajjeyyuṃ yassa diṭṭhānugatiṃ āpajjeyyuṃ tesantaṃ assa dīgharattaṃ hitāya sukhāyāti tasmāhaṃ kassapa evarūpassa navassa bhikkhuno vaṇṇaṃ bhaṇāmīti. Samaṇavaggo catuttho. Tassuddānaṃ samaṇo gadrabho khetto vajjiputto ca sekhinā tayo ca sekhino vuttā dve sikkhā paṅkadhena cāti. -----------


             The Pali Tipitaka in Roman Character Volume 20 page 304-308. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6417&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6417&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=531&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=136              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=531              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5700              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5700              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]