ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [527]   88   Sādhikamidaṃ  bhikkhave  diyaḍḍhasikkhāpadasataṃ  anvaḍḍhamāsaṃ
uddesaṃ   āgacchati   yattha   atthakāmā   kulaputtā  sikkhanti  .  tisso
imā   bhikkhave   sikkhā   yatthetaṃ   sabbaṃ   samodhānaṃ   gacchati   katamā
tisso    adhisīlasikkhā    adhicittasikkhā    adhipaññāsikkhā    imā   kho
bhikkhave tisso sikkhā yatthetaṃ sabbaṃ samodhānaṃ gacchati.
     {527.1}  Idha  bhikkhave  bhikkhu  sīlesu  paripūrakārī  hoti samādhismiṃ
mattasokārī   paññāya   mattasokārī   so  yāni  tāni  khuddānukhuddakāni
sikkhāpadāni  tāni  āpajjatipi  vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave
abhabbatā   vuttā  yāni  ca  kho  tāni  sikkhāpadāni  ādibrahmacariyakāni
brahmacariyasāruppāni   tattha   dhuvasīlo   ca  hoti  ṭhitasīlo  ca  samādāya
@Footnote: 1 Po. Yu. avajjhāni .... ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page300.

Sikkhati sikkhāpadesu so tiṇṇaṃ saññojanānaṃ parikkhayā sattakkhattuparamo hoti sattakkhattuparamaṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti so tiṇṇaṃ saññojanānaṃ parikkhayā kolaṃkolo hoti dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karoti so tiṇṇaṃ saññojanānaṃ parikkhayā ekabījī hoti ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti so tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti. {527.2} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ paripūrakārī paññāya mattasokārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā sasaṅkhāraparinibbāyī hoti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī hoti. {527.3} Idha pana bhikkhave bhikkhu sīlesu paripūrakārī hoti samādhismiṃ

--------------------------------------------------------------------------------------------- page301.

Paripūrakārī paññāya paripūrakārī so yāni tāni khuddānukhuddakāni sikkhāpadāni tāni āpajjatipi vuṭṭhātipi taṃ kissa hetu na hi mettha bhikkhave abhabbatā vuttā yāni ca kho tāni sikkhāpadāni ādibrahmacariyakāni brahmacariyasāruppāni tattha dhuvasīlo ca hoti ṭhitasīlo ca samādāya sikkhati sikkhāpadesu so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati iti kho bhikkhave padesaṃ padesakārī ārādheti paripūraṃ paripūrakārī avañjhānitvevāhaṃ bhikkhave sikkhāpadāni vadāmīti.


             The Pali Tipitaka in Roman Character Volume 20 page 299-301. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6313&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6313&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=527&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=132              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=527              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5632              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5632              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]