ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

     [520]  81  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  sammukhā  metaṃ
bhante   bhagavato   sutaṃ   sammukhā   paṭiggahitaṃ   bhagavato  ānanda  sikhissa
abhibhū    nāma   sāvako   brahmaloke   ṭhito   sahassīlokadhātuṃ   sarena
viññāpesīti   bhagavā   pana  bhante  arahaṃ  sammāsambuddho  kīvatakaṃ  pahoti
@Footnote: 1 Yu. devatāpissa amanussā.

--------------------------------------------------------------------------------------------- page292.

Sarena viññāpetunti . sāvako so ānanda appameyyā tathāgatāti. Dutiyampi kho āyasmā ānando bhagavantaṃ etadavoca sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesīti bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti . sāvako so ānanda appameyyā tathāgatāti . tatiyampi kho āyasmā ānando bhagavantaṃ etadavoca sammukhā metaṃ bhante bhagavato sutaṃ sammukhā paṭiggahitaṃ bhagavato ānanda sikhissa abhibhū nāma sāvako brahmaloke ṭhito sahassīlokadhātuṃ sarena viññāpesīti bhagavā pana bhante arahaṃ sammāsambuddho kīvatakaṃ pahoti sarena viññāpetunti. {520.1} Sutā te ānanda sahassī cūḷanikā lokadhātūti . Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā bhāseyya bhagavato sutvā bhikkhū dhāressantīti . tenahānanda suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . bhagavā etadavoca yāvatānanda candimasuriyā pariharanti disā bhanti virocanā tāva sahassadhā loko tasmiṃ 1- sahassaṃ candānaṃ sahassaṃ suriyānaṃ sahassaṃ sinerupabbatarājānaṃ sahassaṃ jambūdīpānaṃ sahassaṃ aparagoyānaṃ 2- sahassaṃ uttarakurūnaṃ sahassaṃ pubbavidehānaṃ cattāri mahāsamuddasahassāni cattāri mahārājasahassāni sahassaṃ cātummahārājikānaṃ sahassaṃ @Footnote: 1 Po. Ma. tasmiṃ sahassadhā loke sahassaṃ candānaṃ. 2 Ma. Yu. aparagoyānānaṃ.

--------------------------------------------------------------------------------------------- page293.

Tāvatiṃsānaṃ sahassaṃ yāmānaṃ sahassaṃ tusitānaṃ sahassaṃ nimmānaratīnaṃ sahassaṃ paranimmitavasavattīnaṃ sahassaṃ brahmalokānaṃ ayaṃ vuccatānanda sahassī cūḷanikā lokadhātu yāvatānanda sahassī cūḷanikā lokadhātu tāva sahassadhā loko ayaṃ vuccatānanda dvisahassī majjhimikā lokadhātu yāvatānanda dvisahassī majjhimikā lokadhātu tāva sahassadhā loko ayaṃ vuccatānanda tisahassī mahāsahassī lokadhātu ākaṅkhamāno ānanda tathāgato tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya yāvatā vā 1- pana ākaṅkheyyāti. {520.2} Yathākathaṃ pana bhante bhagavā tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya yāvatā vā pana ākaṅkheyyāti . Idhānanda tathāgato tisahassiṃ mahāsahassiṃ lokadhātuṃ obhāsena phareyya yadā te sattā taṃ ālokaṃ sañjāneyyuṃ atha tathāgato ghosaṃ kareyya saddamanussāveyya evaṃ kho ānanda tathāgato tisahassiṃ mahāsahassiṃ lokadhātuṃ sarena viññāpeyya yāvatā vā pana ākaṅkheyyāti . evaṃ vutte āyasmā ānando āyasmantaṃ udāyiṃ etadavoca lābhā vata me suladdhaṃ vata me yassa me satthā evaṃmahiddhiko evaṃ mahānubhāvoti . evaṃ vutte āyasmā udāyi āyasmantaṃ ānandaṃ etadavoca kiṃ tuyhettha āvuso ānanda yadi te satthā evaṃmahiddhiko evaṃmahānubhāvoti . evaṃ vutte bhagavā āyasmantaṃ udāyiṃ etadavoca māhevaṃ udāyi sacevaṃ udāyi ānando avītarāgo kālaṃ kareyya tena cittappasādena sattakkhattuṃ devesu devarajjaṃ kareyya @Footnote: 1 Ma. Yu. vāsaddo natthi.

--------------------------------------------------------------------------------------------- page294.

Sattakkhattuṃ imasmiṃyeva jambūdīpe mahārajjaṃ kāreyya apica udāyi ānando diṭṭheva dhamme parinibbāyissatīti. Ānandavaggo tatiyo. Tassuddānaṃ channo ājīvako sakko nigaṇṭhā samādapako navāpi ca tathā bhavo sīlabbatā gandhā ca cūḷanīti. ---------


             The Pali Tipitaka in Roman Character Volume 20 page 291-294. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6145&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6145&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=520&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=125              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=520              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5339              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5339              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]