ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā

page290.

[519] 80 Athakho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca tīṇīmāni bhante gandhajātāni yesaṃ anuvātaṃyeva gandho gacchati no paṭivātaṃ katamāni tīṇi mūlagandho sāragandho pupphagandho imāni kho bhante tīṇi gandhajātāni yesaṃ anuvātaṃyeva gandho gacchati no paṭivātaṃ atthi nu kho bhante kiñci gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati anuvātapaṭivātampi gandho gacchatīti . Atthānanda gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati anuvātapaṭivātampi gandho gacchatīti. {519.1} Katamaṃ pana taṃ bhante gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati anuvātapaṭivātampi gandho gacchatīti . Idhānanda yasmiṃ gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato hoti dhammaṃ saraṇaṃ gato hoti saṅghaṃ saraṇaṃ gato hoti pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti sīlavā hoti kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato tassa disāsu samaṇabrāhmaṇā vaṇṇaṃ bhāsanti asukasmiṃ 1- nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato @Footnote: 1 Po. amukamhi. Ma. amukasmiṃ.

--------------------------------------------------------------------------------------------- page291.

Dhammaṃ saraṇaṃ gato saṅghaṃ saraṇaṃ gato pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato sīlavā kalyāṇadhammo vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgaratoti devatāpissa 1- vaṇṇaṃ bhāsanti asukasmiṃ nāma gāme vā nigame vā itthī vā puriso vā buddhaṃ saraṇaṃ gato .pe. yācayogo dānasaṃvibhāgaratoti idaṃ kho taṃ ānanda gandhajātaṃ yassa anuvātampi gandho gacchati paṭivātampi gandho gacchati anuvātapaṭivātampi gandho gacchatīti. Na pupphagandho paṭivātameti na candanaṃ tagaramallikā vā satañca gandho paṭivātameti sabbā disā sappuriso pavāyatīti.


             The Pali Tipitaka in Roman Character Volume 20 page 290-291. https://84000.org/tipitaka/read/roman_read.php?B=20&A=6111&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=20&A=6111&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=20&item=519&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=20&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=20&i=519              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5312              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5312              Contents of The Tipitaka Volume 20 https://84000.org/tipitaka/read/?index_20 https://84000.org/tipitaka/english/?index_20

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]